Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasārṇava
Skandapurāṇa
Ānandakanda
Śivasūtravārtika
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 4, 10.0 agniś ca ha vai viṣṇuś ca devānāṃ dīkṣāpālau tau dīkṣāyā īśāte tad yad āgnāvaiṣṇavaṃ havir bhavati yau dīkṣāyā īśāte tau prītau dīkṣām prayacchatāṃ yau dīkṣayitārau tau dīkṣayetām iti //
AB, 1, 10, 7.0 te trayastriṃśadakṣare bhavatas trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathame yajñamukhe devatā akṣarabhājaḥ karoty akṣareṇākṣareṇaiva tad devatām prīṇāti devapātreṇaiva tad devatās tarpayati //
AB, 2, 4, 4.0 prāṇā vai samidhaḥ prāṇā hīdaṃ sarvaṃ samindhate yad idaṃ kiṃca prāṇān eva tat prīṇāti prāṇān yajamāne dadhāti //
AB, 2, 4, 5.0 tanūnapātaṃ yajati prāṇo vai tanūnapāt sa hi tanvaḥ pāti prāṇam eva tat prīṇāti prāṇaṃ yajamāne dadhāti //
AB, 2, 4, 6.0 narāśaṃsaṃ yajati prajā vai naro vāk śaṃsaḥ prajāṃ caiva tad vācaṃ ca prīṇāti prajāṃ ca vācaṃ ca yajamāne dadhāti //
AB, 2, 4, 7.0 iᄆo yajaty annaṃ vā iᄆo 'nnam eva tat prīṇāty annaṃ yajamāne dadhāti //
AB, 2, 4, 8.0 barhir yajati paśavo vai barhiḥ paśūn eva tat prīṇāti paśūn yajamāne dadhāti //
AB, 2, 4, 9.0 duro yajati vṛṣṭir vai duro vṛṣṭim eva tat prīṇāti vṛṣṭim annādyaṃ yajamāne dadhāti //
AB, 2, 4, 10.0 uṣāsānaktā yajaty ahorātre vā uṣāsānaktāhorātre eva tat prīṇāty ahorātrayor yajamānaṃ dadhāti //
AB, 2, 4, 11.0 daivyā hotārā yajati prāṇāpānau vai daivyā hotārā prāṇāpānāv eva tat prīṇāti prāṇāpānau yajamāne dadhāti //
AB, 2, 4, 12.0 tisro devīr yajati prāṇo vā apāno vyānas tisro devyas tā eva tat prīṇāti tā yajamāne dadhāti //
AB, 2, 4, 13.0 tvaṣṭāraṃ yajati vāg vai tvaṣṭā vāgghīdaṃ sarvaṃ tāṣṭīva vācam eva tat prīṇāti vācaṃ yajamāne dadhāti //
AB, 2, 4, 14.0 vanaspatiṃ yajati prāṇo vai vanaspatiḥ prāṇam eva tat prīṇāti prāṇaṃ yajamāne dadhāti //
AB, 2, 6, 15.0 śyenam asya vakṣaḥ kṛṇutāt praśasā bāhū śalā doṣaṇī kaśyapevāṃsāchidre śroṇī kavaṣorū srekaparṇāṣṭhīvantā ṣaḍviṃśatir asya vaṅkrayas tā anuṣṭhyoccyāvayatād gātraṃ gātram asyānūnaṃ kṛṇutād ity aṅgāny evāsya tad gātrāṇi prīṇāti //
AB, 2, 18, 6.0 āhutibhāgā vā anyā devatā anyāḥ stomabhāgāś chandobhāgās tā yā agnāv āhutayo hūyante tābhir āhutibhāgāḥ prīṇāty atha yat stuvanti ca śaṃsanti ca tena stomabhāgāś chandobhāgāḥ //
AB, 2, 18, 7.0 ubhayyo hāsyaitā devatāḥ prītā abhīṣṭā bhavanti ya evaṃ veda //
AB, 2, 18, 8.0 trayastriṃśad vai devāḥ somapās trayastriṃśad asomapā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś caite devā somapā ekādaśa prayājā ekādaśānuyājā ekādaśopayājā ete 'somapāḥ paśubhājanāḥ somena somapān prīṇāti paśunāsomapān //
AB, 2, 18, 9.0 ubhayyo hāsyaitā devatāḥ prītā abhīṣṭā bhavanti ya evaṃ veda //
AB, 3, 4, 12.0 viśvebhiḥ somyam madhv agna indreṇa vāyunā pibā mitrasya dhāmabhir iti vaiśvadevam ukthaṃ śastvā vaiśvadevyā yajati yathābhāgaṃ tad devatāḥ prīṇāti //
AB, 3, 5, 4.0 yad eva somasyāgne vīhīty anuvaṣaṭkaroti tena dhiṣṇyān prīṇāti //
AB, 3, 8, 1.0 yasyai devatāyai havir gṛhītaṃ syāt tāṃ dhyāyed vaṣaṭkariṣyan sākṣād eva tad devatām prīṇāti pratyakṣād devatāṃ yajati //
AB, 3, 20, 3.0 marutvatīyam ukthaṃ śastvā marutvatīyayā yajati yathābhāgaṃ tad devatāḥ prīṇāti //
AB, 3, 31, 15.0 viśve devāḥ śṛṇutemaṃ havam ma iti vaiśvadevam ukthaṃ śastvā vaiśvadevyā yajati yathābhāgaṃ tad devatāḥ prīṇāti //
AB, 3, 38, 13.0 agne marudbhiḥ śubhayadbhir ṛkvabhir ity āgnimārutam ukthaṃ śastvāgnimārutyā yajati yathābhāgaṃ tad devatāḥ prīṇāti prīṇāti //
AB, 3, 38, 13.0 agne marudbhiḥ śubhayadbhir ṛkvabhir ity āgnimārutam ukthaṃ śastvāgnimārutyā yajati yathābhāgaṃ tad devatāḥ prīṇāti prīṇāti //
AB, 6, 3, 6.0 tad āhur atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty ṛṣayo vai satram āsata teṣāṃ yo varṣiṣṭha āsīt tam abruvan subrahmaṇyām āhvaya tvaṃ no nediṣṭhād devān hvayiṣyasīti varṣiṣṭham evainaṃ tat kurvanty atho vedim eva tat sarvām prīṇāti //
AB, 6, 10, 2.0 mitraṃ vayaṃ havāmaha iti maitrāvaruṇo yajati varuṇaṃ somapītaya iti yad vai kiṃca pītavat padaṃ tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 3.0 maruto yasya hi kṣaya iti potā yajati sa sugopātamo jana itīndro vai gopās tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 4.0 agne patnīr ihā vaheti neṣṭā yajati tvaṣṭāraṃ somapītaya itīndro vai tvaṣṭā tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 5.0 ukṣānnāya vaśānnāyety āgnīdhro yajati somapṛṣṭhāya vedhasa itīndro vai vedhās tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 8.0 yan nānādevatyās tenānyā devatāḥ prīṇāti //
AB, 6, 12, 14.0 yan nānādevatyās tenānyā devatāḥ prīṇāti //
AB, 7, 16, 10.0 tasmā indraḥ stūyamānaḥ prīto manasā hiraṇyarathaṃ dadau tam etayā pratīyāya śaśvad indra iti //
AB, 7, 22, 4.0 brahma vā eṣa prapadyate yo yajñam prapadyate brahma vai yajño yajñād u ha vā eṣa punar jāyate yo dīkṣate tam brahma prapannaṃ kṣatraṃ na parijināti brahma mā kṣatrād gopāyatv ity āha yathainam brahma kṣatrād gopāyed brahmaṇe svāheti tad enat prīṇāti tad enat prītaṃ kṣatrād gopāyati //
AB, 7, 22, 4.0 brahma vā eṣa prapadyate yo yajñam prapadyate brahma vai yajño yajñād u ha vā eṣa punar jāyate yo dīkṣate tam brahma prapannaṃ kṣatraṃ na parijināti brahma mā kṣatrād gopāyatv ity āha yathainam brahma kṣatrād gopāyed brahmaṇe svāheti tad enat prīṇāti tad enat prītaṃ kṣatrād gopāyati //
AB, 7, 22, 6.0 kṣatram prapadye kṣatram mā brahmaṇo gopāyatu kṣatrāya svāheti tat tad itīṁ kṣatraṃ vā eṣa prapadyate yo rāṣṭram prapadyate kṣatraṃ hi rāṣṭraṃ taṃ kṣatram prapannam brahma na parijināti kṣatram mā brahmaṇo gopāyatv ity āha yathainaṃ kṣatram brahmaṇo gopāyet kṣatrāya svāheti tad enat prīṇāti tad enat prītam brahmaṇo gopāyati //
AB, 7, 22, 6.0 kṣatram prapadye kṣatram mā brahmaṇo gopāyatu kṣatrāya svāheti tat tad itīṁ kṣatraṃ vā eṣa prapadyate yo rāṣṭram prapadyate kṣatraṃ hi rāṣṭraṃ taṃ kṣatram prapannam brahma na parijināti kṣatram mā brahmaṇo gopāyatv ity āha yathainaṃ kṣatram brahmaṇo gopāyet kṣatrāya svāheti tad enat prīṇāti tad enat prītam brahmaṇo gopāyati //
Atharvaprāyaścittāni
AVPr, 2, 3, 24.0 sa ya evam etena tejasājyena yaśasā prīṇāti so 'syaiṣa dṛṣṭaḥ prāṇān yaśasā prīṇāti //
AVPr, 2, 3, 24.0 sa ya evam etena tejasājyena yaśasā prīṇāti so 'syaiṣa dṛṣṭaḥ prāṇān yaśasā prīṇāti //
Atharvaveda (Paippalāda)
AVP, 1, 96, 4.2 prajāpatinā tanvam ā prīṇe 'riṣṭo ma ātmā //
Atharvaveda (Śaunaka)
AVŚ, 6, 110, 1.2 svām cāgne tanvaṃ piprāyasvāsmabhyaṃ ca saubhagam ā yajasva //
AVŚ, 10, 9, 4.2 prītā hy asya ṛtvijaḥ sarve yanti yathāyatham //
Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 11.3 īśaḥ sarvasya jagataḥ prabhuḥ prīṇāti viśvabhug iti //
BaudhDhS, 2, 15, 2.2 niraṅguṣṭhaṃ tu yad dattaṃ na tat prīṇāti vai pitṝn //
BaudhDhS, 4, 3, 3.1 yat prathamam ācāmati tenargvedaṃ prīṇāti yad dvitīyaṃ tena yajurvedaṃ yat tṛtīyaṃ tena sāmavedam //
BaudhDhS, 4, 3, 5.1 yat savyaṃ pāṇiṃ prokṣati pādau śiro hṛdayaṃ nāsike cakṣuṣī śrotre nābhiṃ copaspṛśati tenauṣadhivanaspatayaḥ sarvāś ca devatāḥ prīṇāti /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 3, 1, 12.1 ṛṣayaś chandāṃsy ācāryā vedā yajñāś ca prīyantām iti vācayitvā //
BaudhGS, 3, 12, 3.1 sopayāmena pātreṇa nāndīmukhāḥ pitaraḥ prīyantām ity apāṃ pratigrahaṇaṃ visarjanaṃ ca //
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 11, 4.0 yad aindrāgnaḥ paśur bhavati vāyavyo vasāhoma imān eva tal lokān prīṇanta eṣu lokeṣu pratitiṣṭhanto yanti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 16, 3.0 agnim iddhvā dūrvābhiḥ saṃstīrya bhojanasthāneṣu ca pavitre kṛtvā pātre nidhāyotpūya yavān nidhāya praṇītāvad upacāraṃ haviṣyaṃ ca dadhyodanaṃ cāsādya nāndīmukhāḥ pitaraḥ priyantām ity apāṃ pratigrahaṇaṃ visarjanaṃ ca //
Gautamadharmasūtra
GautDhS, 2, 6, 15.1 tilamāṣavrīhiyavodakadānair māsaṃ pitaraḥ prīṇanti /
Gopathabrāhmaṇa
GB, 1, 3, 12, 30.0 yaddhutvā srucaṃ trir udañcam udanaiṣaṃ rudrāṃs tenāpraiṣam //
GB, 1, 3, 12, 31.0 yad barhiṣi srucaṃ nidhāyonmṛjyottarataḥ pāṇī niramārkṣam oṣadhivanaspatīṃs tenāpraiṣam //
GB, 1, 3, 12, 32.0 yad dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhām akārṣaṃ pitṝṃs tenāpraiṣam //
GB, 1, 3, 12, 33.0 yat prathamaṃ prāśiṣaṃ prāṇāṃs tenāpraiṣam //
GB, 1, 3, 12, 36.0 yad antataḥ sarvam eva prāśiṣaṃ viśvān devāṃs tenāpraiṣam //
GB, 1, 3, 12, 37.0 yad aprakṣālitayodakaṃ srucā nyanaiṣaṃ sarpetarajanāṃs tenāpraiṣam //
GB, 1, 3, 12, 39.0 yad apareṇāhavanīyam udakaṃ srucā nyanaiṣaṃ gandharvāpsarasas tenāpraiṣam //
GB, 1, 3, 12, 40.0 yat sruvaṃ srucaṃ ca pratyatāpsaṃ saptarṣīṃs tenāpraiṣam //
GB, 2, 1, 1, 32.0 saṃvatsaram eva tena prīṇāti //
GB, 2, 1, 4, 15.0 agnimukhān evartūn prīṇāti //
GB, 2, 1, 6, 6.0 te 'syāprītā iṣam ūrjam ādāyāpakrāmanti //
GB, 2, 1, 6, 7.0 yad anvāhāryam anvāharati tān eva tena prīṇāti //
GB, 2, 1, 6, 10.0 āhutibhir eva devān hutādaḥ prīṇāti dakṣiṇābhir manuṣyadevān //
GB, 2, 1, 6, 11.0 te 'smai prītā iṣam ūrjaṃ niyacchanti //
GB, 2, 1, 20, 2.0 mukhata eva tad devān prīṇāti //
GB, 2, 1, 20, 4.0 etam eva tena prīṇāti //
GB, 2, 1, 20, 6.0 vācam etena prīṇāti //
GB, 2, 1, 20, 8.0 etam eva tena prīṇāti //
GB, 2, 1, 20, 10.0 tān eva tena prīṇāti //
GB, 2, 1, 20, 12.0 tān eva tena prīṇāti //
GB, 2, 1, 20, 16.0 paśūn eva tena prīṇāti //
GB, 2, 1, 20, 18.0 ṛtūn eva tena prīṇāti //
GB, 2, 1, 20, 20.0 chandāṃsy eva tena prīṇāti //
GB, 2, 1, 20, 22.0 atra devāḥ sāśvā abhīṣṭāḥ prītā bhavanti //
GB, 2, 1, 21, 4.0 tāḥ prajāḥ prajāpatiṃ pitaram etyopāvadann upa taṃ yajñakratuṃ jānīhi yeneṣṭvā varuṇam aprīṇāt //
GB, 2, 1, 21, 5.0 sa prīto varuṇaḥ //
GB, 2, 1, 21, 10.0 teneṣṭvā varuṇam aprīṇāt //
GB, 2, 1, 21, 11.0 sa prīto varuṇo varuṇapāśebhyaḥ sarvasmāc ca pāpmanaḥ prajāḥ prāmuñcat //
GB, 2, 1, 22, 16.0 atha yad apsu varuṇaṃ yajati sva evainaṃ tad āyatane prīṇāti //
GB, 2, 1, 23, 5.0 mukhata eva tad devān prīṇāti //
GB, 2, 1, 23, 23.0 etam eva tena prīṇāti //
GB, 2, 1, 25, 24.0 atha yad udañco 'bhyutkramya traiyambakair yajante rudram eva tat svasyāṃ diśi prīṇanti //
GB, 2, 1, 26, 9.0 prāṇam eva tena prīṇāti //
GB, 2, 1, 26, 11.0 saṃvatsaram eva tena prīṇāti //
GB, 2, 1, 26, 13.0 etam eva tena prīṇāti //
GB, 2, 2, 3, 6.0 prāṇam eva tena prīṇāti //
GB, 2, 2, 3, 9.0 mana eva tena prīṇāti //
GB, 2, 2, 17, 7.0 manasā hi manaḥ prītam //
GB, 2, 2, 20, 9.0 tenendraṃ prīṇāti //
GB, 2, 2, 20, 14.0 tenendraṃ prīṇāti //
GB, 2, 2, 20, 18.0 tenendraṃ prīṇāti //
GB, 2, 2, 20, 23.0 tenendraṃ prīṇāti //
GB, 2, 2, 20, 27.0 yan nānādevatyās tenānyā devatāḥ prīṇāti //
GB, 2, 2, 22, 24.0 yan nānādevatyās tenānyā devatāḥ prīṇāti //
GB, 2, 3, 1, 7.0 yad eva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva vaṣaṭkaroti dhiṣṇyān prīṇāti //
GB, 2, 3, 4, 2.0 sākṣād eva tad devatāṃ prīṇāti //
GB, 2, 3, 9, 16.0 tathā hāsya prīto hiṃkāro bhavati //
GB, 2, 3, 13, 12.0 ete eva tad devate yathābhāgaṃ prīṇāti //
GB, 2, 3, 14, 14.0 ete eva tad devate yathābhāgaṃ prīṇāti //
GB, 2, 3, 15, 12.0 ete eva tad devate yathābhāgaṃ prīṇāti //
GB, 2, 3, 18, 6.0 prajāpatim eva tayā prīṇāti //
GB, 2, 3, 18, 8.0 hotrā eva tayā prīṇāti //
GB, 2, 4, 1, 7.0 etām eva tad devatāṃ yathābhāgaṃ prīṇāti //
GB, 2, 4, 2, 22.0 etām eva tad devatāṃ yathābhāgaṃ prīṇāti //
GB, 2, 4, 3, 9.0 etām eva tad devatāṃ yathābhāgaṃ prīṇāti //
GB, 2, 4, 5, 1.0 atha yadaupāsanaṃ tṛtīyasavana upāsyante pitṝn eva tena prīṇāti //
GB, 2, 4, 15, 22.0 ete eva tad devate yathābhāgaṃ prīṇāti //
GB, 2, 4, 16, 25.0 ete eva tad devate yathābhāgaṃ prīṇāti //
GB, 2, 4, 17, 18.0 ete eva tad devate yathābhāgaṃ prīṇāti //
GB, 2, 6, 16, 28.0 tad yad etaṃ tṛcam aindrābārhaspatyam antyaṃ tṛcam aindrājāgataṃ śaṃsati sva evainaṃ tad āyatane prīṇāti svayor devatayoḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 6, 7.0 atha catuṣṭayam ādāya vrīhiyavapuṣpasarṣapāṇīti saha tair evodakumbham ādāya manaḥ samādhīyatāṃ prasīdantu bhavanta ityuktvā sapraṇavaṃ nāndīmukhāḥ pitaraḥ prīyantām ityevam //
JaimGS, 2, 1, 21.2 ya skandati nirṛtiṃ vāta ugrāṃ yena naḥ prīyante pitaro devatāś ca //
Jaiminīyabrāhmaṇa
JB, 1, 41, 2.0 sa yat prathamam upamārṣṭi tena gandharvāpsarasaḥ prīṇāti //
JB, 1, 41, 4.0 atha yad dvitīyam upamārṣṭi tena grahāṃś ca pitṝṃś ca prīṇāti //
JB, 1, 41, 10.0 atha yat srucā prāśnāti tena samānavyānau ca garbhāṃś ca prīṇāti //
JB, 1, 41, 12.0 atha yat srucaṃ niraśnāti tena devajanān prīṇāti //
JB, 1, 41, 14.0 atha yat srucaḥ saṃkṣālanaṃ ninayati tena vayāṃsi prīṇāti //
JB, 1, 41, 16.0 atha yā etāḥ sruco nirṇijyodīcīr apa utsiñcati tenarṣīn prīṇāti //
JB, 1, 41, 18.0 atha yat sthālīsaṃkṣālanaṃ ninayati tena sarpajanān prīṇāti //
JB, 1, 72, 12.0 tasmād eṣā diśāṃ vīryavattamopajīvanīyatamā bhūyiṣṭhaiḥ prītā //
JB, 1, 72, 14.0 eṣā hi diśāṃ vīryavattamopajīvanīyatamā bhūyiṣṭhaiḥ prītā //
Kauśikasūtra
KauśS, 1, 6, 27.0 yajñenaiveḍyān prīṇāti anvāhāryeṇa saparyeṇyān //
KauśS, 1, 6, 28.0 te 'syobhe prītā yajñe bhavantīti //
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 19.0 atrāgniḥ sāṅgaḥ satanūḥ prīto bhavati //
KauṣB, 2, 1, 3.0 etam eva tatprīṇāti //
KauṣB, 2, 1, 7.0 mukhata eva tad ahorātre prīṇāti //
KauṣB, 2, 1, 10.0 sarvair eva tad rasair agnīn prīṇāti //
KauṣB, 2, 1, 13.0 svena eva tad annenāgnīn prīṇātīti //
KauṣB, 2, 3, 2.0 rudram eva tat svāyāṃ diśi prītvā avasṛjati //
KauṣB, 2, 3, 10.0 oṣadhīs tena prīṇāti //
KauṣB, 2, 3, 12.0 pitṝṃstena prīṇāti //
KauṣB, 2, 3, 14.0 garbhān pūrveṇa prīṇāti //
KauṣB, 2, 3, 19.0 bhūtaṃ ca tena bhavyaṃ ca prīṇāti //
KauṣB, 2, 3, 21.0 sarvadevajanāṃstena prīṇāti //
KauṣB, 2, 3, 23.0 rakṣodevajanāṃstena prīṇāti //
KauṣB, 2, 3, 25.0 gandharvāpsarasas tena prīṇāti //
KauṣB, 2, 3, 28.0 evam agnihotreṇa sarvāṇi bhūtāni prīṇāti //
KauṣB, 2, 4, 14.0 prītvaiva tad deveṣvantato 'rthaṃ vadate //
KauṣB, 3, 1, 9.0 yad upavasati tena pūrvāṃ prīṇāti //
KauṣB, 3, 4, 14.0 ṛtūn eva tat prīṇāti //
KauṣB, 3, 6, 23.0 ṛtūn eva tat prīṇāti //
KauṣB, 3, 7, 16.0 mukhata eva tad devān prīṇāti //
KauṣB, 3, 7, 20.0 yad upāṃśu yajati tena somaṃ prīṇāti //
KauṣB, 3, 8, 25.0 imān eva tallokān anusaṃtanvan prīṇāti //
KauṣB, 3, 9, 15.0 pitṝn eva tat prīṇāti //
KauṣB, 3, 11, 14.0 tā atra prīṇanti //
KauṣB, 3, 11, 15.0 tā asmai prītā mithunāni dadhati //
KauṣB, 3, 12, 24.0 prītvaiva tad deveṣvantato 'rthaṃ vadate //
KauṣB, 4, 8, 13.0 tad enaṃ svayā diśā prīṇāti //
KauṣB, 4, 9, 10.0 mukhata eva taddevān prīṇāti //
KauṣB, 5, 1, 9.0 mukhata eva tat saṃvatsaraṃ prīṇāti //
KauṣB, 5, 2, 9.0 vācam eva tat prīṇāti //
KauṣB, 5, 2, 12.0 etam eva tat prīṇāti //
KauṣB, 5, 2, 25.0 tān eva tat prīṇāti //
KauṣB, 5, 2, 26.0 atra devāḥ sāśvāḥ prītā bhavanti //
KauṣB, 5, 2, 28.0 ṛtūn eva tat prīṇāti //
KauṣB, 5, 3, 8.0 teneṣṭvā varuṇam aprīṇāt //
KauṣB, 5, 3, 9.0 sa prīto varuṇo varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ prajāḥ prāmuñcat //
KauṣB, 5, 5, 16.0 tam eva tat prīṇāti //
KauṣB, 5, 5, 24.0 sva evainaṃ tad āyatane prīṇāti //
KauṣB, 5, 6, 8.0 mukhata eva taddevān prīṇāti //
KauṣB, 5, 7, 16.0 etam eva tat prīṇāti //
KauṣB, 5, 8, 32.0 pitṝn eva tat prīṇāti //
KauṣB, 5, 9, 9.0 pitṝn eva tat prīṇāti //
KauṣB, 5, 9, 13.0 prītvaiva tad deveṣvantato 'rthaṃ vadante //
KauṣB, 5, 9, 25.0 rudram eva tat svāyāṃ diśi prīṇanti //
KauṣB, 5, 10, 22.0 etam eva tat prīṇāti //
KauṣB, 5, 10, 24.0 etam eva tat prīṇāti //
KauṣB, 8, 4, 8.0 etam eva tat prīṇāti //
KauṣB, 8, 8, 39.0 etam eva tat prīṇāti //
KauṣB, 10, 5, 12.0 tenāhaḥ prītam āgneyam //
KauṣB, 10, 5, 14.0 tena rātriḥ saumī prītā //
KauṣB, 10, 8, 21.0 tad yathāchandasaṃ devate prīṇāti //
KauṣB, 10, 9, 4.0 tā atra prīṇāti //
KauṣB, 10, 10, 19.0 manasā hi manaḥ prītaṃ manaḥ prītam //
KauṣB, 10, 10, 19.0 manasā hi manaḥ prītaṃ manaḥ prītam //
KauṣB, 12, 7, 17.0 tā ubhayyaḥ prītā bhavanti yad eṣa ālabhyate //
KauṣB, 12, 8, 3.0 tad enena sarvān devān prīṇātīti vadantaḥ //
Kaṭhopaniṣad
KaṭhUp, 1, 16.1 tam abravīt prīyamāṇo mahātmā varaṃ tavehādya dadāmi bhūyaḥ /
Kāṭhakasaṃhitā
KS, 6, 4, 35.0 tenaivainaṃ prīṇāty ananudhyāyinaṃ karoti //
KS, 6, 7, 55.0 tām evāsya prīṇāti //
KS, 6, 8, 21.0 dyāvāpṛthivī agniṃ tān eva prīṇāti //
KS, 6, 8, 41.0 apiprer agne svāṃ tanvam //
KS, 6, 8, 55.0 tenaivainaṃ prīṇāti //
KS, 8, 3, 47.0 tā evāsya prīṇāti //
KS, 8, 5, 40.0 sarvā evāsya tena devatā abhīṣṭāḥ prītā bhavanti //
KS, 8, 7, 13.0 tenāsya so 'bhīṣṭaḥ prīto bhavati //
KS, 9, 17, 19.0 tā asmai prītau prajāṃ punar dattaḥ //
KS, 10, 3, 34.0 tām evāsya prīṇāti //
KS, 10, 3, 35.0 sāsmai prītā vṛṣṭiṃ ninayati //
KS, 10, 7, 32.0 so 'smai prītaḥ //
KS, 10, 10, 73.0 tā me prīṇīta //
KS, 11, 10, 7.0 so 'smai prīto vṛṣṭiṃ ninayati //
KS, 11, 10, 57.0 tā asmai prītau vṛṣṭiṃ ninayataḥ //
KS, 11, 10, 65.0 tā asmai prītā vṛṣṭiṃ ninayanti //
KS, 11, 10, 82.0 atho ima evāsya lokā abhīṣṭāḥ prītā bhavanti //
KS, 13, 8, 31.0 tā asmai prītau vṛṣṭiṃ ninayataḥ //
KS, 14, 7, 52.0 sarvān evainān prīṇāti //
KS, 19, 11, 69.0 haṃsaś śuciṣad iti sāptāny evaitayā prīṇāti //
KS, 21, 7, 4.0 sa enaṃ tṛptaḥ prīto 'kṣudhyann upatiṣṭhate //
KS, 21, 7, 61.0 yaj juhoti cāva cokṣati tān eva prīṇāti tān avarunddhe //
KS, 21, 7, 62.0 te 'syobhaye prītā yajñe bhavanti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 6, 16.0 te 'syāprītā iṣam ūrjam ādāyāpakrāmanti //
MS, 1, 4, 6, 17.0 yad anvāhāryam anvāharati tān eva tena prīṇāti //
MS, 1, 4, 6, 20.0 āhutibhir eva devān hutādaḥ prīṇāti //
MS, 1, 4, 6, 21.0 te 'smai prītā iṣam ūrjaṃ niyacchanti //
MS, 1, 6, 7, 16.2 te asmā agnaye draviṇaṃ dattveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punar astaṃ pareta //
MS, 1, 6, 7, 17.0 svāheti tad idam eva draviṇavantaṃ kṛtveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punarastaṃ parāyanti //
MS, 1, 8, 4, 41.0 tenaivainaṃ prīṇāti //
MS, 1, 8, 5, 35.0 devāṃs tena prīṇāti //
MS, 1, 8, 5, 41.0 oṣadhīś ca tena pitṝṃś ca prīṇāti //
MS, 1, 8, 5, 43.0 manuṣyāṃs tena prīṇāti //
MS, 1, 8, 5, 51.0 aśānto vā eṣo 'prītaḥ //
MS, 1, 8, 5, 56.0 tena prīṇāti //
MS, 1, 8, 5, 57.0 śānta enaṃ prīto na hinasti //
MS, 1, 8, 5, 66.0 tena prīṇāti //
MS, 1, 8, 5, 69.0 tena prīṇāti //
MS, 1, 8, 5, 72.0 tena prīṇāti //
MS, 1, 8, 5, 75.0 tena prīṇāti //
MS, 1, 10, 17, 21.0 yad eṣa pitṛyajñas tenaivāsya pitaro 'bhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 17, 31.0 ta evāsyaitenābhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 17, 37.0 tā evāsyaitābhir abhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 18, 55.0 atha yat tasyāṃ nimārṣṭi tām eva tena prīṇāti //
MS, 1, 10, 20, 3.0 yad ete tryambakās tenaivāsya rudrā abhīṣṭāḥ prītā bhavanti //
MS, 1, 11, 7, 34.0 vājinau vājajitau vājaṃ jitvā bṛhaspater bhāge nimṛjyethām iti sarvān evainān prīṇāti //
MS, 2, 12, 6, 2.3 madhvā yajñaṃ nakṣati prīṇānaḥ //
MS, 3, 6, 9, 30.0 tāṃ prīṇāti //
MS, 3, 16, 2, 3.2 agniṣ ṭvā devair vasubhiḥ sajoṣāḥ prītaṃ vahniṃ vahatu jātavedāḥ //
MS, 3, 16, 2, 7.2 apiprayaṃ codanā vāṃ mimānā hotārā jyotiḥ pradiśā diśantā //
Mānavagṛhyasūtra
MānGS, 2, 14, 29.2 ete me devāḥ prīyantāṃ prītā māṃ prīṇayantu tṛptā māṃ tarpayantviti //
MānGS, 2, 14, 29.2 ete me devāḥ prīyantāṃ prītā māṃ prīṇayantu tṛptā māṃ tarpayantviti //
Pañcaviṃśabrāhmaṇa
PB, 6, 4, 14.0 udaṅṅ āsīna udgāyaty udīcīṃ tad diśam ūrjā bhājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tad diśam ūrjā bhājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tad diśam ūrjā bhājayati prāñco 'nya ṛtvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitāṃ hi bhūyiṣṭhāḥ prīṇanti //
PB, 6, 4, 15.0 brahmavādino vadanti kasmāt satyāt prāñco 'nya ṛtvija ārtvijyaṃ kurvantīti viparikramyodgātāra iti diśām abhīṣṭyai diśām abhiprītyā iti brūyāt tasmāt sarvāsu dikṣv annaṃ vidyate sarvā hy abhīṣṭāḥ prītāḥ //
PB, 9, 2, 16.0 idaṃ vaso sutam andha iti gāram etena vai gara indram aprīṇāt prīta evāsyaitenendro bhavati //
PB, 9, 2, 16.0 idaṃ vaso sutam andha iti gāram etena vai gara indram aprīṇāt prīta evāsyaitenendro bhavati //
PB, 13, 6, 4.0 puruṣo vai kakup puruṣam eva tan madhyataḥ prīṇāti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 17.1 ā vo rājā tad vo varga ājyadohāni devavratāni caiṣā raudrī nāma saṃhitaitāṃ prayuñjan rudraṃ prīṇāti //
SVidhB, 1, 4, 18.1 idaṃ viṣṇuḥ prakṣasya vṛṣṇaḥ pra kāvyam uśaneva bruvāṇa iti vārāham antyaṃ puruṣavrate caiṣā vaiṣṇavī nāma saṃhitaitāṃ prayuñjan viṣṇuṃ prīṇāti //
SVidhB, 1, 4, 19.1 adardaḥ suṣvāṇāsa ā tū na iti vargā mṛjyamānaḥ suhastyeti prathamaṣaṣṭhe caiṣā vaināyakī nāma saṃhitaitāṃ prayuñjan vināyakaṃ prīṇāti //
SVidhB, 1, 4, 20.1 ā mandair indra haribhiḥ ā no viśvāsu havyaṃ pra senānīḥ iti vargāḥ pavitraṃ ta iti dve eṣā skandasya saṃhitaitāṃ prayuñjan skandaṃ prīṇāti //
SVidhB, 1, 4, 21.1 yad vā u viśpatiḥ sanād agne 'kṣannamīmadanta hy abhi tripṛṣṭham krānt samudraḥ kanikrantīti dve eṣā pitryā nāma saṃhitaitāṃ prayuñjan pitṝn prīṇāti //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 10.1 agnimukhān evartūn prīṇāti /
TB, 1, 1, 6, 11.6 sarvā eva devatāḥ prīṇāti /
TB, 1, 1, 10, 5.7 tena so 'syābhīṣṭaḥ prītaḥ /
TB, 1, 1, 10, 5.9 tena so 'syābhīṣṭaḥ prītaḥ /
TB, 1, 1, 10, 6.1 tena so 'syābhīṣṭaḥ prītaḥ /
TB, 1, 1, 10, 6.3 tena so 'syābhīṣṭaḥ prītaḥ /
TB, 1, 1, 10, 6.5 tena so 'syābhīṣṭaḥ prītaḥ /
TB, 1, 1, 10, 6.6 tathāsya sarve prītā abhīṣṭā ādhīyante /
TB, 2, 1, 3, 7.5 tena gārhapatyaṃ prīṇāti /
TB, 2, 1, 4, 6.3 ṛtūn eva prīṇāti /
TB, 2, 1, 4, 8.5 saptarṣīn eva prīṇāti /
TB, 2, 1, 5, 8.5 pṛthivīm eva prīṇāti /
TB, 2, 1, 5, 8.7 antarikṣam eva prīṇāti /
TB, 2, 1, 5, 8.9 divam eva prīṇāti /
TB, 2, 1, 6, 4.5 tena tvāṃ prīṇān ity abrūtām /
TB, 2, 1, 6, 4.7 vāyum eva tena prīṇāti /
Taittirīyasaṃhitā
TS, 1, 5, 2, 48.1 yaṃ caiva hanti yaś cāsyarṇayāt tau bhāgadheyena prīṇāti //
TS, 1, 6, 11, 38.0 vasantam ṛtūnām prīṇāmīty āha //
TS, 1, 6, 11, 40.0 ṛtūn eva prīṇāti //
TS, 1, 6, 11, 41.0 te 'smai prītā yathāpūrvaṃ kalpante //
TS, 1, 7, 3, 7.1 tān eva tena prīṇāti //
TS, 1, 7, 3, 14.1 devadūtān eva prīṇāti //
TS, 1, 7, 5, 20.1 ātmānam eva prīṇāti //
TS, 2, 2, 5, 4.4 saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva prīṇāty atho saṃvatsaram evāsmā upadadhāti suvargasya lokasya samaṣṭyai //
TS, 5, 1, 1, 11.1 yac caturgṛhītaṃ juhoti chandāṃsy eva tat prīṇāti //
TS, 5, 1, 1, 12.1 tāny asya prītāni devebhyo havyaṃ vahanti //
TS, 5, 1, 11, 3.2 agniṣ ṭvā devair vasubhiḥ sajoṣāḥ prītaṃ vahniṃ vahatu jātavedāḥ //
TS, 5, 1, 11, 7.2 apiprayaṃ codanā vām mimānā hotārā jyotiḥ pradiśā diśantā //
TS, 5, 4, 5, 11.0 tān agnicid evobhayān prīṇāti //
TS, 5, 4, 5, 13.0 hutādaś caiva devān ahutādaś ca yajamānaḥ prīṇāti //
TS, 5, 4, 5, 14.0 te yajamānam prīṇanti //
TS, 5, 4, 5, 15.0 dadhnaiva hutādaḥ prīṇāti madhuṣāhutādaḥ //
TS, 5, 4, 5, 23.0 aparivargam evainān prīṇāti //
TS, 5, 4, 5, 35.0 tasyāgnir anīkavānt svena bhāgadheyena prītaḥ ṣoḍaśadhā vṛtrasya bhogān apyadahat //
TS, 5, 4, 5, 37.0 yad agnaye 'nīkavata āhutiṃ juhoty agnir evāsyānīkavānt svena bhāgadheyena prītaḥ pāpmānam apidahati //
TS, 5, 4, 7, 46.0 saptaivāsya sāptāni prīṇāti //
TS, 5, 7, 3, 3.6 yad vasor dhārāṃ juhoti yaivāsya śivā tanūs tāṃ tena prīṇāti /
TS, 6, 1, 1, 46.0 yan navanītenābhyaṅkte sarvā eva devatāḥ prīṇāti //
TS, 6, 2, 2, 24.0 prāṇam eva prīṇāti //
TS, 6, 2, 2, 27.0 mana eva prīṇāti //
TS, 6, 2, 3, 28.0 imān eva lokān prīṇāti //
TS, 6, 2, 3, 31.0 ṛtūn eva prīṇāti //
TS, 6, 2, 3, 34.0 saṃvatsaram eva prīṇāti //
TS, 6, 2, 3, 37.0 ardhamāsān eva prīṇāti //
TS, 6, 2, 8, 30.0 tān eva tena prīṇāti //
TS, 6, 2, 8, 45.0 tasmād yad gṛhītasyāhutasya bahiḥparidhi skandati teṣāṃ tad bhāgadheyaṃ tān eva tena prīṇāti //
TS, 6, 3, 1, 6.7 yān nivapati tena tān prīṇāti /
TS, 6, 3, 4, 7.1 devānāṃ ūrdhvaṃ raśanāyā ā caṣālād indrasya caṣālaṃ sādhyānām atiriktaṃ sa vā eṣa sarvadevatyo yad yūpo yad yūpam minoti sarvā eva devatāḥ prīṇāti /
TS, 6, 3, 4, 9.1 yūpasya yad ūrdhvaṃ caṣālāt teṣāṃ tad bhāgadheyaṃ tān eva tena prīṇāti /
TS, 6, 3, 7, 3.1 māsāḥ saṃvatsaraḥ saṃvatsaram eva prīṇāty atho saṃvatsaram evāsmā upadadhāti suvargasya lokasya samaṣṭyai /
TS, 6, 4, 5, 53.0 tān eva tena prīṇāti //
TS, 6, 5, 3, 14.0 ṛtūn eva prīṇāti //
TS, 6, 5, 3, 16.0 catuṣpada eva paśūn prīṇāti //
TS, 6, 5, 3, 18.0 dvipada eva prīṇāti //
TS, 6, 5, 3, 37.0 tam eva tat prīṇāti //
TS, 6, 6, 1, 42.0 agnimukhān evartūn prīṇāti //
TS, 6, 6, 2, 2.0 yad vai yajñasya krūraṃ yad viliṣṭaṃ yad atyeti yan nātyeti yad atikaroti yan nāpikaroti tad eva taiḥ prīṇāti //
TS, 6, 6, 2, 6.0 yāvān eva yajñas tam prīṇāti //
TS, 6, 6, 2, 9.0 ṛtūn eva prīṇāti //
TS, 6, 6, 2, 12.0 imān eva lokān prīṇāti //
TS, 6, 6, 11, 49.0 ṛtūn eva prīṇāti //
Taittirīyāraṇyaka
TĀ, 2, 11, 2.0 yat trir ācāmati tena ṛcaḥ prīṇāti yad dviḥ parimṛjati tena yajūṃṣi yat sakṛd upaspṛśati tena sāmāni yat savyaṃ pāṇiṃ pādau prokṣati yac chiraś cakṣuṣī nāsike śrotre hṛdayam ālabhate tenātharvāṅgiraso brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīḥ prīṇāti //
TĀ, 2, 11, 2.0 yat trir ācāmati tena ṛcaḥ prīṇāti yad dviḥ parimṛjati tena yajūṃṣi yat sakṛd upaspṛśati tena sāmāni yat savyaṃ pāṇiṃ pādau prokṣati yac chiraś cakṣuṣī nāsike śrotre hṛdayam ālabhate tenātharvāṅgiraso brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīḥ prīṇāti //
TĀ, 2, 15, 9.1 yāvatīr vai devatās tāḥ sarvā vedavidi brāhmaṇe vasanti tasmād brāhmaṇebhyo vedavidbhyo dive dive namaskuryān nāślīlaṃ kīrtayed etā eva devatāḥ prīṇāti //
TĀ, 5, 2, 2.3 chandāṃsy eva tat prīṇāti /
TĀ, 5, 2, 2.4 tāny asya prītāni devebhyo havyaṃ vahanti /
TĀ, 5, 8, 1.2 viśvān eva devān prīṇāti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 10.0 ṛgvedaḥ prīṇātu yajurvedaḥ prīṇātu sāmavedaḥ prīṇātviti trir apaḥ pītvātharvavedaḥ prīṇātvitihāsavedaḥ prīṇātu candramāḥ prīṇātviti tridhā mukhaṃ mārṣṭi //
VaikhGS, 1, 2, 10.0 ṛgvedaḥ prīṇātu yajurvedaḥ prīṇātu sāmavedaḥ prīṇātviti trir apaḥ pītvātharvavedaḥ prīṇātvitihāsavedaḥ prīṇātu candramāḥ prīṇātviti tridhā mukhaṃ mārṣṭi //
VaikhGS, 1, 2, 10.0 ṛgvedaḥ prīṇātu yajurvedaḥ prīṇātu sāmavedaḥ prīṇātviti trir apaḥ pītvātharvavedaḥ prīṇātvitihāsavedaḥ prīṇātu candramāḥ prīṇātviti tridhā mukhaṃ mārṣṭi //
VaikhGS, 1, 2, 10.0 ṛgvedaḥ prīṇātu yajurvedaḥ prīṇātu sāmavedaḥ prīṇātviti trir apaḥ pītvātharvavedaḥ prīṇātvitihāsavedaḥ prīṇātu candramāḥ prīṇātviti tridhā mukhaṃ mārṣṭi //
VaikhGS, 1, 2, 10.0 ṛgvedaḥ prīṇātu yajurvedaḥ prīṇātu sāmavedaḥ prīṇātviti trir apaḥ pītvātharvavedaḥ prīṇātvitihāsavedaḥ prīṇātu candramāḥ prīṇātviti tridhā mukhaṃ mārṣṭi //
VaikhGS, 1, 2, 10.0 ṛgvedaḥ prīṇātu yajurvedaḥ prīṇātu sāmavedaḥ prīṇātviti trir apaḥ pītvātharvavedaḥ prīṇātvitihāsavedaḥ prīṇātu candramāḥ prīṇātviti tridhā mukhaṃ mārṣṭi //
VaikhGS, 1, 2, 11.0 maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhim //
VaikhGS, 1, 2, 11.0 maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhim //
VaikhGS, 1, 2, 11.0 maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhim //
VaikhGS, 1, 2, 11.0 maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhim //
VaikhGS, 1, 2, 11.0 maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhim //
VaikhGS, 1, 2, 11.0 maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhim //
VaikhGS, 1, 2, 11.0 maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhim //
VaikhGS, 1, 2, 11.0 maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhim //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 7, 1.0 devā ṛṣayaḥ pitaro grahā devya ṛṣipatnyaḥ pitṛpatnyo vedā yajñāśca sarvādyāḥ priyantāmantaḥ prativacanam //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 6, 2.0 sapta ṛṣīn prīṇīhīty uttareṇa gārhapatyam apāṃ śeṣaṃ visṛjet //
VaikhŚS, 2, 9, 11.0 apiprer agne svāṃ tanvam ayāḍ dyāvāpṛthivī ūrjam asmāsu dhehīty agnihotrasthālyāṃ barhir aṅktvāhavanīye 'nupraharati //
Vaitānasūtra
VaitS, 2, 3, 13.1 sruvaṃ trir udañcam unnayati rudrān prīṇāmīti //
VaitS, 2, 3, 14.1 barhiṣi nidhāyonmṛjyottarataḥ pāṇī nimārṣṭy oṣadhivanaspatīn prīṇāmīti //
VaitS, 2, 3, 22.1 prāṇān prīṇāmīty upaspṛśya /
Vasiṣṭhadharmasūtra
VasDhS, 28, 19.1 prīyatāṃ dharmarājeti yad vā manasi vartate /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 15.2 tṛmpantu hotrā madhvo yāḥ sviṣṭā yāḥ suprītāḥ suhutā yat svāhā /
VSM, 8, 26.1 devīr āpa eṣa vo garbhas taṃ suprītaṃ subhṛtaṃ bibhṛta /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 1.1 vasantam ṛtūnāṃ prīṇāmi sa mā prītaḥ prīṇātu /
VārŚS, 1, 1, 3, 1.1 vasantam ṛtūnāṃ prīṇāmi sa mā prītaḥ prīṇātu /
VārŚS, 1, 1, 3, 1.1 vasantam ṛtūnāṃ prīṇāmi sa mā prītaḥ prīṇātu /
VārŚS, 1, 1, 3, 1.3 grīṣmam ṛtūnāṃ prīṇāmi sa mā prītaḥ prīṇātu /
VārŚS, 1, 1, 3, 1.3 grīṣmam ṛtūnāṃ prīṇāmi sa mā prītaḥ prīṇātu /
VārŚS, 1, 1, 3, 1.3 grīṣmam ṛtūnāṃ prīṇāmi sa mā prītaḥ prīṇātu /
VārŚS, 1, 1, 3, 1.5 varṣā ṛtūnāṃ prīṇāmi tā mā prītāḥ prīṇantu /
VārŚS, 1, 1, 3, 1.5 varṣā ṛtūnāṃ prīṇāmi tā mā prītāḥ prīṇantu /
VārŚS, 1, 1, 3, 1.5 varṣā ṛtūnāṃ prīṇāmi tā mā prītāḥ prīṇantu /
VārŚS, 1, 1, 3, 1.7 śarad ṛtūnāṃ prīṇāmi sā mā prītā prīṇātu /
VārŚS, 1, 1, 3, 1.7 śarad ṛtūnāṃ prīṇāmi sā mā prītā prīṇātu /
VārŚS, 1, 1, 3, 1.7 śarad ṛtūnāṃ prīṇāmi sā mā prītā prīṇātu /
VārŚS, 1, 1, 3, 1.9 hemantaśiśirāv ṛtūnāṃ prīṇāmi tau mā prītau prīṇītām /
VārŚS, 1, 1, 3, 1.9 hemantaśiśirāv ṛtūnāṃ prīṇāmi tau mā prītau prīṇītām /
VārŚS, 1, 1, 3, 1.9 hemantaśiśirāv ṛtūnāṃ prīṇāmi tau mā prītau prīṇītām /
VārŚS, 1, 1, 3, 15.1 diśāṃ kᄆptir asi diśaḥ prīṇāmi diśo mā prītā avantv iti vyuddiṣṭe dakṣiṇāṃ dadāti //
VārŚS, 1, 1, 3, 15.1 diśāṃ kᄆptir asi diśaḥ prīṇāmi diśo mā prītā avantv iti vyuddiṣṭe dakṣiṇāṃ dadāti //
VārŚS, 1, 5, 2, 45.1 udagdaṇḍayā srucāntarvedi bhakṣayati garbhān prīṇāti garbhebhyaḥ svāheti //
VārŚS, 1, 5, 2, 46.1 nirasya lepaṃ paristaraṇaiḥ srucaṃ prakṣālyotkaraṃ pradāya pūrayitvā prāgudīcīm utsiñcati sarpān pipīlikāḥ prīṇāti sarpebhyaḥ pipīlikābhyaś ca svāheti //
VārŚS, 1, 5, 2, 48.1 srucaṃ niṣṭapya hastam avadhāyottarato nidadhāti saptaṛṣīn prīṇāti saptaṛṣibhyaḥ svāheti //
VārŚS, 1, 5, 2, 50.1 antarvedi prakṣālanaṃ ninayati sarpadevajanān prīṇāti sarpadevajanebhyaḥ svāheti //
VārŚS, 2, 1, 8, 16.10 agnī rāye svābhuvaṃ sa prīto yāti vīryam iṣaṃ stotṛbhya ābhara /
Āpastambadharmasūtra
ĀpDhS, 2, 16, 7.1 sarveṣv evāparapakṣasyāhassu kriyamāṇe pitṝn prīṇāti /
Āpastambaśrautasūtra
ĀpŚS, 6, 11, 5.1 apa ācamyaivaṃ punaḥ prāśyācamya barhiṣopayamyodaṅṅ āvṛtyotsṛpya garbhebhyas tvā garbhān prīṇīhy āgneyaṃ haviḥ prajananaṃ me astu daśavīraṃ sarvagaṇaṃ svastaye /
ĀpŚS, 6, 14, 2.1 apiprer agne svāṃ tanvam ayāḍ dyāvāpṛthivī ūrjam asmāsu dhehīty agnihotrasthālyāṃ tṛṇam aṅktvānupraharati //
ĀpŚS, 16, 35, 5.10 agnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bharety etā āmnātā bhavanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 29.0 sarvāṇi ha vā asya nāmadheyāni sarvāḥ senāḥ sarvāṇyucchrayaṇānīty evaṃvid yajamānaṃ prīṇāti //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 4, 2.2 tanmano devebhyo yajñaṃ vahaty atha yadvācā niruktaṃ kriyate tadvāgdevebhyo yajñaṃ vahaty etad vā idaṃ dvayaṃ kriyate tadete evaitat saṃtarpayati tṛpte prīte devebhyo yajñaṃ vahāta iti //
ŚBM, 2, 1, 4, 4.1 atha cātuṣprāśyam odanam pacanti chandāṃsy anena prīṇīma iti yathā yena vāhanena syant syant syāt tat suhitaṃ kartavai brūyād evam etad iti vadantaḥ /
ŚBM, 2, 2, 2, 6.6 āhutibhir eva devān prīṇāti dakṣiṇābhir manuṣyadevān brāhmaṇāñchuśruvuṣo 'nūcānān /
ŚBM, 2, 2, 2, 6.7 ta enam ubhaye devāḥ prītāḥ sudhāyāṃ dadhati //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 2, 29.2 yasyai vai devatāyai paśum ālabhante tām evaitad devatām etena medhena prīṇāti saiṣā devataitena medhena prītā śāntottarāṇi havīṃṣi śrapyamāṇāny uparamati tasmād vapayā caranti //
ŚBM, 3, 8, 2, 29.2 yasyai vai devatāyai paśum ālabhante tām evaitad devatām etena medhena prīṇāti saiṣā devataitena medhena prītā śāntottarāṇi havīṃṣi śrapyamāṇāny uparamati tasmād vapayā caranti //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 4, 5, 1, 7.2 tad yad evāsyātra mitraḥ sviṣṭaṃ gṛhṇāti tad evāsmā etayā prītaḥ pratyavasṛjati /
ŚBM, 4, 5, 1, 7.3 yad u cāsya varuṇo duriṣṭaṃ gṛhṇāti tac caivāsmā etayā prītaḥ sviṣṭaṃ karoti tad u cāsmai pratyavasṛjati /
ŚBM, 5, 2, 3, 4.2 athānumatyā aṣṭākapālena puroḍāśena pracaratīyaṃ vā anumatiḥ sa yas tat karma śaknoti kartuṃ yaccikīrṣatīyaṃ hāsmai tad anumanyate tad imām evaitat prīṇāty anayānumatyānumataḥ sūyā iti //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 4, 3, 14.3 tiṣṭhā rathamadhi yaṃ vajrahastā raśmīndeva yamase svaśvān ity udyacchaty evaitayābhīśavo vai raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti //
ŚBM, 5, 4, 3, 15.2 agnaye gṛhapataye svāheti sa yadevāgneyaṃ rathasya tadevaitena prīṇāti vahā vā āgneyā rathasya vahānevaitena prīṇāti śrīrvai gārhapataṃ yāvato yāvata īṣṭe tacchriyam evāsyaitad gārhapataṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 15.2 agnaye gṛhapataye svāheti sa yadevāgneyaṃ rathasya tadevaitena prīṇāti vahā vā āgneyā rathasya vahānevaitena prīṇāti śrīrvai gārhapataṃ yāvato yāvata īṣṭe tacchriyam evāsyaitad gārhapataṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 5, 4, 3, 17.2 sa yadeva mārutaṃ rathasya tadevaitena prīṇāti catvāro 'śvā rathaḥ pañcamo dvau savyaṣṭhṛsārathī te sapta sapta sapta va māruto gaṇaḥ sarvamevaitena ratham prīṇāti viśo vai maruto viśamevāsyaitad rājyam abhivimucyate //
ŚBM, 5, 4, 3, 17.2 sa yadeva mārutaṃ rathasya tadevaitena prīṇāti catvāro 'śvā rathaḥ pañcamo dvau savyaṣṭhṛsārathī te sapta sapta sapta va māruto gaṇaḥ sarvamevaitena ratham prīṇāti viśo vai maruto viśamevāsyaitad rājyam abhivimucyate //
ŚBM, 5, 4, 3, 18.2 sa yadevaindraṃ rathasya tadevaitena prīṇāti savyaṣṭhā vā aindro rathasya savyaṣṭhāram evaitena prīṇātīndriyaṃ vai vīryamindra indriyamevāsyaitadvīryaṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 18.2 sa yadevaindraṃ rathasya tadevaitena prīṇāti savyaṣṭhā vā aindro rathasya savyaṣṭhāram evaitena prīṇātīndriyaṃ vai vīryamindra indriyamevāsyaitadvīryaṃ rājyam abhivimucyate //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 6, 3, 1, 6.2 savitaiṣo 'gnis tametayāhutyā purastātprīṇāti tamiṣṭvā prītvāthainaṃ saṃbharati tadyadetayā savitāram prīṇāti tasmāt sāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 1, 6.2 savitaiṣo 'gnis tametayāhutyā purastātprīṇāti tamiṣṭvā prītvāthainaṃ saṃbharati tadyadetayā savitāram prīṇāti tasmāt sāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 1, 6.2 savitaiṣo 'gnis tametayāhutyā purastātprīṇāti tamiṣṭvā prītvāthainaṃ saṃbharati tadyadetayā savitāram prīṇāti tasmāt sāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 3, 17.2 mṛdaṃ ca tadapaśca prīṇāti te iṣṭvā prītvāthaine saṃbharati vyatiṣaktābhyām juhoti mṛdaṃ ca tadapaśca vyatiṣajati //
ŚBM, 6, 3, 3, 17.2 mṛdaṃ ca tadapaśca prīṇāti te iṣṭvā prītvāthaine saṃbharati vyatiṣaktābhyām juhoti mṛdaṃ ca tadapaśca vyatiṣajati //
ŚBM, 6, 6, 1, 11.2 ghṛtabhājanā hyādityāḥ svenaivainānetadbhāgena svena rasena prīṇāty upāṃśv etāni havīṃṣi bhavanti reto vā atra yajña upāṃśu vai retaḥ sicyate //
ŚBM, 6, 6, 3, 1.2 prajāpatir yām prathamām āhutimajuhot sa hutvā yatra nyamṛṣṭa tato vikaṅkataḥ samabhavat saiṣā prathamāhutir yad vikaṅkatas tām asminnetajjuhoti tayainam etat prīṇāti parasyā adhi saṃvato 'varāṃ abhyātara yatrāhamasmi tāṃ aveti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 7.2 brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 3, 16.2 trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadannena prīṇāti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 5.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ sa yanna nyañjyān na haitaṃ daivam ātmānam prīṇīyād atha yan nyanakti tatho haitaṃ daivam ātmānam prīṇāti sā yat samittena nāhutir yad u vrate nyaktā tenānnam annaṃ hi vratam //
ŚBM, 6, 6, 4, 5.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ sa yanna nyañjyān na haitaṃ daivam ātmānam prīṇīyād atha yan nyanakti tatho haitaṃ daivam ātmānam prīṇāti sā yat samittena nāhutir yad u vrate nyaktā tenānnam annaṃ hi vratam //
ŚBM, 6, 8, 1, 5.2 etad vā enaṃ devā eṣyantam purastād annenāprīṇann etayā samidhā /
ŚBM, 6, 8, 1, 5.3 tathaivainam ayam etad eṣyantam purastād annena prīṇāty etayā samidhā //
ŚBM, 6, 8, 1, 13.2 etad vā enaṃ devā īyivāṃsam upariṣṭād annenāprīṇann etayā samidhā /
ŚBM, 6, 8, 1, 13.3 tathaivainam ayam etad īyivāṃsam upariṣṭād annena prīṇāty etayā samidhā //
ŚBM, 13, 2, 1, 1.0 prajāpatirdevebhyo yajñān vyādiśat sa ātmannaśvamedhamadhatta te devāḥ prajāpatimabruvanneṣa vai yajño yad aśvamedho 'pi no'trāstu bhaga iti tebhya etānannahomānkalpayad yad annahomānjuhoti devāneva tatprīṇāti //
ŚBM, 13, 2, 1, 3.0 saktubhirjuhoti devānāṃ vā etadrūpaṃ yatsaktavo devāneva tatprīṇāti //
ŚBM, 13, 2, 1, 4.0 dhānābhirjuhoti ahorātrāṇāṃ vā etadrūpaṃ yaddhānā ahorātrāṇyeva tatprīṇāti //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 6.0 īśvaro vā eṣaḥ parāṅ pradaghor yaḥ parācīrāhutīrjuhoti naikaśatamatyeti yad ekaśatam atīyād āyuṣā yajamānaṃ vyardhayed ekaśataṃ juhoti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati vyuṣṭyai svāhā svargāya svāhetyuttame āhutī juhoti rātrirvai vyuṣṭirahaḥ svargo 'horātre eva tatprīṇāti //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 8, 2.0 atha yadi srāmo vindet pauṣṇaṃ carumanunirvapet pūṣā vai paśūnāmīṣṭe sa yasyaiva paśavo yaḥ paśūnām īṣṭe tamevaitatprīṇāty agado haiva bhavati //
ŚBM, 13, 3, 8, 3.0 atha yadyakṣatāmayo vindet vaiśvānaraṃ dvādaśakapālam bhūmikapālam puroḍāśamanunirvaped iyaṃ vai vaiśvānara imāmevaitatprīṇātyagado haiva bhavati //
ŚBM, 13, 3, 8, 5.0 atha yadyudake mriyeta vāruṇaṃ yavamayaṃ carumanunirvaped varuṇo vā etaṃ gṛhṇāti yo 'psu mriyate sā yaivainaṃ devatā gṛhṇāti tāmevaitatprīṇāti sāsmai prītānyam ālambhāyānumanyate tayānumatamālabhate sa yadyavamayo bhavati varuṇyā hi yavāḥ //
ŚBM, 13, 3, 8, 5.0 atha yadyudake mriyeta vāruṇaṃ yavamayaṃ carumanunirvaped varuṇo vā etaṃ gṛhṇāti yo 'psu mriyate sā yaivainaṃ devatā gṛhṇāti tāmevaitatprīṇāti sāsmai prītānyam ālambhāyānumanyate tayānumatamālabhate sa yadyavamayo bhavati varuṇyā hi yavāḥ //
ŚBM, 13, 4, 1, 12.0 athāgneyīm iṣṭiṃ nirvapati pathaś ca kāmāya yajñamukhasya cāchambaṭkārāyātho agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ sarvān devān prītvā sarvān kāmān āpnavānīti //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 5, 1, 14.0 athaitān ekaviṃśataye cāturmāsyadevatābhya ekaviṃśatim ekaviṃśatim paśūn ālabhata etāvanto vai sarve devā yāvatyaś cāturmāsyadevatāḥ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti na tathā kuryāt //
ŚBM, 13, 5, 3, 1.0 athāto vapānāṃ homaḥ nānaiva careyur ā vaiśvadevasya vapāyai vaiśvadevasya vapāyāṃ hutāyāṃ tad anv itarā juhuyur iti ha smāha satyakāmo jābālo viśve vai sarve devās tad enān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 2.0 aindrāgnasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāhatuḥ saumāpau mānutantavyāvindrāgnī vai sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 3.0 kāyasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāha śailāliḥ prajāpatir vai kaḥ prajāpatim u vā anu sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 4.0 ekaviṃśatiṃ cāturmāsyadevatā anudrutya ekaviṃśatidhā kṛtvā pracareyuriti ha smāha bhāllabeya etāvanto vai sarve devā yāvatyaś cāturmāsyadevatās tad evainānyathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 5.0 nānaiva careyuḥ itīndrotaḥ śaunakaḥ kimuta tvareraṃs tad evainān yathādevatam prīṇātīty etad aha teṣām vaco 'nyā tvevāta sthitiḥ //
ŚBM, 13, 5, 3, 6.0 atha hovāca yājñavalkyaḥ sakṛdeva prājāpatyābhiḥ pracareyuḥ sakṛd devadevatyābhis tad evainān yathādevatam prīṇātyañjasā yajñasya saṃsthāmupaiti na hvalatīti //
ŚBM, 13, 6, 2, 9.0 sa vai paśūn upākariṣyan etās tisraḥ sāvitrīr āhutīr juhoti deva savitas tat savitur vareṇyam viśvāni deva savitar iti savitāram prīṇāti so 'smai prīta etān puruṣān prasauti tena prasūtān ālabhate //
ŚBM, 13, 6, 2, 9.0 sa vai paśūn upākariṣyan etās tisraḥ sāvitrīr āhutīr juhoti deva savitas tat savitur vareṇyam viśvāni deva savitar iti savitāram prīṇāti so 'smai prīta etān puruṣān prasauti tena prasūtān ālabhate //
ŚBM, 13, 6, 2, 13.0 atha hainam vāg abhyuvāda puruṣa mā saṃtiṣṭhipo yadi saṃsthāpayiṣyasi puruṣa eva puruṣam atsyatīti tān paryagnikṛtān evodasṛjat taddevatyā āhutīr ajuhot tābhis tā devatā aprīṇāt tā enam prītā aprīṇant sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 13.0 atha hainam vāg abhyuvāda puruṣa mā saṃtiṣṭhipo yadi saṃsthāpayiṣyasi puruṣa eva puruṣam atsyatīti tān paryagnikṛtān evodasṛjat taddevatyā āhutīr ajuhot tābhis tā devatā aprīṇāt tā enam prītā aprīṇant sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 13.0 atha hainam vāg abhyuvāda puruṣa mā saṃtiṣṭhipo yadi saṃsthāpayiṣyasi puruṣa eva puruṣam atsyatīti tān paryagnikṛtān evodasṛjat taddevatyā āhutīr ajuhot tābhis tā devatā aprīṇāt tā enam prītā aprīṇant sarvaiḥ kāmaiḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 4, 12.0 nāndīmukhāḥ pitaraḥ prīyantām ity akṣayyasthāne //
Ṛgveda
ṚV, 1, 66, 4.1 ṛṣir na stubhvā vikṣu praśasto vājī na prīto vayo dadhāti //
ṚV, 1, 69, 5.1 putro na jāto raṇvo duroṇe vājī na prīto viśo vi tārīt //
ṚV, 1, 73, 1.2 syonaśīr atithir na prīṇāno hoteva sadma vidhato vi tārīt //
ṚV, 2, 6, 8.1 sa vidvāṁ ā ca piprayo yakṣi cikitva ānuṣak /
ṚV, 2, 11, 17.2 pradodhuvacchmaśruṣu prīṇāno yāhi haribhyāṃ sutasya pītim //
ṚV, 3, 51, 3.2 vivasvataḥ sadana ā hi pipriye satrāsāham abhimātihanaṃ stuhi //
ṚV, 3, 57, 2.1 indraḥ su pūṣā vṛṣaṇā suhastā divo na prītāḥ śaśayaṃ duduhre /
ṚV, 4, 2, 10.2 prīted asaddhotrā sā yaviṣṭhāsāma yasya vidhato vṛdhāsaḥ //
ṚV, 4, 3, 14.1 rakṣā ṇo agne tava rakṣaṇebhī rārakṣāṇaḥ sumakha prīṇānaḥ /
ṚV, 5, 6, 3.2 agnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 21, 2.1 tvaṃ hi mānuṣe jane 'gne suprīta idhyase /
ṚV, 5, 33, 7.2 uta tvacaṃ dadato vājasātau piprīhi madhvaḥ suṣutasya cāroḥ //
ṚV, 6, 15, 2.2 sa tvaṃ suprīto vītahavye adbhuta praśastibhir mahayase dive dive //
ṚV, 7, 7, 3.1 prācīno yajñaḥ sudhitaṃ hi barhiḥ prīṇīte agnir īᄆito na hotā /
ṚV, 7, 13, 1.2 bhare havir na barhiṣi prīṇāno vaiśvānarāya yataye matīnām //
ṚV, 7, 17, 4.1 svadhvarā karati jātavedā yakṣad devāṁ amṛtān piprayac ca //
ṚV, 7, 42, 4.2 suprīto agniḥ sudhito dama ā sa viśe dāti vāryam iyatyai //
ṚV, 7, 57, 2.2 asmākam adya vidatheṣu barhir ā vītaye sadata pipriyāṇāḥ //
ṚV, 7, 91, 5.2 idaṃ hi vām prabhṛtam madhvo agram adha prīṇānā vi mumuktam asme //
ṚV, 8, 11, 10.2 svāṃ cāgne tanvam piprayasvāsmabhyaṃ ca saubhagam ā yajasva //
ṚV, 8, 23, 13.1 yad vā u viśpatiḥ śitaḥ suprīto manuṣo viśi /
ṚV, 8, 23, 16.1 vyaśvas tvā vasuvidam ukṣaṇyur aprīṇād ṛṣiḥ /
ṚV, 8, 39, 9.2 sa trīṃr ekādaśāṁ iha yakṣac ca piprayac ca no vipro dūtaḥ pariṣkṛto nabhantām anyake same //
ṚV, 9, 5, 1.2 prīṇan vṛṣā kanikradat //
ṚV, 9, 74, 4.2 samīcīnāḥ sudānavaḥ prīṇanti taṃ naro hitam ava mehanti peravaḥ //
ṚV, 10, 2, 1.1 piprīhi devāṁ uśato yaviṣṭha vidvāṁ ṛtūṁr ṛtupate yajeha /
ṚV, 10, 63, 1.1 parāvato ye didhiṣanta āpyam manuprītāso janimā vivasvataḥ /
ṚV, 10, 66, 14.2 prītā iva jñātayaḥ kāmam etyāsme devāso 'va dhūnutā vasu //
ṚV, 10, 101, 7.1 prīṇītāśvān hitaṃ jayātha svastivāhaṃ ratham it kṛṇudhvam /
Ṛgvedakhilāni
ṚVKh, 4, 9, 6.1 devo agnis sviṣṭakṛt sudraviṇā mandraḥ kavis satyamanmāyajī hotā hotur āyajīyān agne yān devān ayāḍ yāṁ apiprer ye te hotre amatsata tāṃ sasanuṣīṃ hotrāṃ devaṅgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛc cāgnir hotābhūd vasuvane vasudheyasya namovāke vīhi //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 30.2 āhutibhir ha devān prīṇāti /
ṢB, 1, 1, 30.3 dakṣiṇābhir manuṣyadevān śuśruvuṣo 'nūcānān brāhmaṇān prīṇāti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 33.0 rucyarthānām prīyamāṇaḥ //
Buddhacarita
BCar, 1, 29.2 prītā ca bhītā ca babhūva devī śītoṣṇamiśreva jalasya dhārā //
BCar, 1, 48.1 prītaśca tebhyo dvijasattamebhyaḥ satkārapūrvaṃ pradadau dhanāni /
BCar, 6, 4.2 chandakaṃ cābravītprītaḥ snāpayanniva cakṣuṣā //
BCar, 6, 8.1 tatprīto 'smi tavānena mahābhāgena karmaṇā /
BCar, 12, 11.2 babhūva paramaprītaḥ provācottarameva ca //
Carakasaṃhitā
Ca, Cik., 2, 1, 11.1 samānasattvā yā vaśyā yā yasya prīyate priyaiḥ /
Lalitavistara
LalVis, 5, 12.3 abhiprāyu mahya yatha cittamanaḥpraharṣaṃ tanme śṛṇuṣva bhava prītamanā udagraḥ //
LalVis, 5, 27.3 ko votsaheta vararūpadharam anubandhayituṃ satataṃ prītamanāḥ /
LalVis, 7, 125.2 upasaṃkramya dauvārike nivedya rājñābhyanujñāto rājakulaṃ praviśya bodhisattvasya pādau śirasābhivandyaikāṃsamuttarāsaṅgaṃ kṛtvā anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya bodhisattvamaṅke samāropya rājānaṃ śuddhodanamāśvāsayati sma tuṣṭo mahārāja bhava paramaprītaśca /
Mahābhārata
MBh, 1, 1, 63.14 niṣasādāsanābhyāśe prīyamāṇaḥ suvismitaḥ /
MBh, 1, 1, 81.1 yudhiṣṭhirasya śaucena prītāḥ prakṛtayo 'bhavan /
MBh, 1, 1, 94.1 nātiprītamanāścāsīd vivādāṃścānvamodata /
MBh, 1, 1, 98.1 na vigrahe mama matir na ca prīye kurukṣaye /
MBh, 1, 2, 6.3 rāma rāma mahābhāga prītāḥ sma tava bhārgava /
MBh, 1, 2, 6.6 yadi me pitaraḥ prītā yadyanugrāhyatā mayi /
MBh, 1, 3, 71.3 prītau svaḥ /
MBh, 1, 3, 73.2 āvābhyāṃ purastād bhavata upādhyāyenaivam evābhiṣṭutābhyām apūpaḥ prītābhyāṃ dattaḥ /
MBh, 1, 3, 75.2 prītau svas tavānayā guruvṛttyā /
MBh, 1, 3, 118.1 sā prītā tena tasya sadbhāvena pātram ayam anatikramaṇīyaśceti matvā te kuṇḍale avamucyāsmai prāyacchat //
MBh, 1, 3, 122.2 bhoḥ pauṣya prīto 'smīti //
MBh, 1, 14, 2.2 prīyāmahe bhṛśaṃ tāta pitevedaṃ prabhāṣase //
MBh, 1, 14, 6.2 prādāt tābhyāṃ varaṃ prītaḥ prajāpatisamaḥ patiḥ /
MBh, 1, 14, 21.6 sārathye kalpayāmāsa prīyamāṇastamonudaḥ /
MBh, 1, 16, 15.22 devāḥ prītāḥ punar jagmuścakrur vai karma tat tathā /
MBh, 1, 18, 11.16 mātaraṃ paramaprītastadā bhujagasattamaḥ /
MBh, 1, 19, 17.5 jagmatuḥ paramaprīte paraṃ pāraṃ mahodadheḥ /
MBh, 1, 24, 7.6 prītā paramaduḥkhārtā nāgair viprakṛtā satī //
MBh, 1, 27, 30.1 śatakratum athovāca prīyamāṇaḥ prajāpatiḥ /
MBh, 1, 32, 18.2 prīto 'smyanena te śeṣa damena praśamena ca /
MBh, 1, 48, 16.1 tam indraḥ prāha suprīto na tavāstīha takṣaka /
MBh, 1, 50, 11.2 dhṛtyā ca te prītamanāḥ sadāhaṃ tvaṃ vā rājā dharmarājo yamo vā //
MBh, 1, 53, 8.2 prīyatām ayam āstīkaḥ satyaṃ sūtavaco 'stu tat //
MBh, 1, 53, 13.3 prītastasmai narapatir aprameyaparākramaḥ /
MBh, 1, 53, 14.2 rājā prītamanāḥ prītaṃ kṛtakṛtyaṃ manīṣiṇam //
MBh, 1, 53, 14.2 rājā prītamanāḥ prītaṃ kṛtakṛtyaṃ manīṣiṇam //
MBh, 1, 53, 17.1 sa gatvā paramaprīto mātaraṃ mātulaṃ ca tam /
MBh, 1, 53, 18.1 etacchrutvā prīyamāṇāḥ sametā ye tatrāsan pannagā vītamohāḥ /
MBh, 1, 53, 19.2 prītā vayaṃ mokṣitāścaiva sarve kāmaṃ kiṃ te karavāmo 'dya vatsa //
MBh, 1, 53, 26.4 putrāya rurave prītaḥ pṛcchate bhārgavottama /
MBh, 1, 53, 27.3 ākhyānam akhilaṃ tāta saute prīto 'smi tena te //
MBh, 1, 54, 14.2 gāṃ caiva samanujñāya vyāsaḥ prīto 'bhavat tadā //
MBh, 1, 54, 15.2 upopaviśya prītātmā paryapṛcchad anāmayam //
MBh, 1, 55, 34.2 subhadrā yuyuje prītā pāṇḍavenārjunena ha //
MBh, 1, 57, 21.14 yathā cedipatiḥ prītaścakārendramakhaṃ vasuḥ /
MBh, 1, 57, 34.2 tasmād vimokṣaṇāt prītā nadī rājñe nyavedayat /
MBh, 1, 57, 37.2 taṃ rājasattamaṃ prītāstadā matimatāṃ varam //
MBh, 1, 57, 66.1 tato labdhavarā prītā strībhāvaguṇabhūṣitā /
MBh, 1, 57, 69.37 guror vacanam ājñāya vyāsaḥ prīto 'bhavat tadā /
MBh, 1, 57, 69.51 etāvan mātrayā prītā bhaviṣyethā nṛpātmaje //
MBh, 1, 61, 88.19 uvāca caināṃ bhagavān prīto 'smi subhage tava /
MBh, 1, 65, 33.1 mataṅgaṃ yājayāṃcakre yatra prītamanāḥ svayam /
MBh, 1, 67, 24.3 uvāca bhagavān prītaḥ paśyan divyena cakṣuṣā /
MBh, 1, 68, 69.8 kaṇvastvālokya māṃ prīto hasantīti havirbhujaḥ /
MBh, 1, 79, 30.2 pūro prīto 'smi te vatsa prītaścedaṃ dadāmi te /
MBh, 1, 79, 30.2 pūro prīto 'smi te vatsa prītaścedaṃ dadāmi te /
MBh, 1, 80, 10.1 pūro prīto 'smi bhadraṃ te gṛhāṇedaṃ svayauvanam /
MBh, 1, 90, 2.2 prīṇātyato bhavān bhūyo vistareṇa bravītu me //
MBh, 1, 92, 38.3 sa rājā paramaprītaḥ paramastrīpralālitaḥ //
MBh, 1, 92, 44.3 prīṇāmi tvāham ityuktvā gaṅgāsrotasyamajjayat //
MBh, 1, 94, 94.3 sa tena karmaṇā sūnoḥ prītastasmai varaṃ dadau /
MBh, 1, 99, 11.3 kanyātvaṃ ca dadau prītaḥ punar vidvāṃstapodhanaḥ /
MBh, 1, 100, 25.2 tayā sahoṣito rātriṃ maharṣiḥ prīyamāṇayā //
MBh, 1, 104, 19.8 prīto 'smi karmaṇā tena varaṃ vṛṇu yad icchasi /
MBh, 1, 111, 14.1 yajñaiśca devān prīṇāti svādhyāyatapasā munīn /
MBh, 1, 113, 10.12 taṃ dṛṣṭvaiva muniḥ prītaḥ pūjayāmāsa śāstrataḥ /
MBh, 1, 114, 63.3 pāṇḍuḥ prītena manasā devatādīn apūjayat /
MBh, 1, 115, 21.2 mādrīputrāvakathayaṃste viprāḥ prītamānasāḥ /
MBh, 1, 119, 38.16 suprītaścābhavat tasya vāsukiḥ sumahāyaśāḥ /
MBh, 1, 119, 38.21 rasaṃ pibet kumāro 'yaṃ tvayi prīte mahābalaḥ /
MBh, 1, 119, 43.81 suprītaścābhavat tasya vāsukiḥ sumahāyaśāḥ /
MBh, 1, 119, 43.85 yadi nāgendra prīto 'si kim asya dhanasaṃcayaiḥ /
MBh, 1, 119, 43.86 rasaṃ pibet kumāro 'yaṃ tvayi prīte mahābalaḥ /
MBh, 1, 121, 15.1 sutena tena suprīto bhāradvājastato 'bhavat /
MBh, 1, 121, 23.2 priyaṃ sakhāyaṃ suprīto jagāma drupadaṃ prati //
MBh, 1, 122, 31.8 putreṇa tena prīto 'haṃ bharadvājo yathā mayā /
MBh, 1, 122, 32.1 priyaṃ sakhāyaṃ suprīto rājyasthaṃ punar āvrajam /
MBh, 1, 122, 38.9 bhuṅkṣva bhogān bhṛśaṃ prītaḥ pūjyamānaḥ kurukṣaye /
MBh, 1, 122, 38.24 bhāradvājāya suprītaḥ pratyapādayata prabhuḥ //
MBh, 1, 123, 6.30 uvāca paramaprīto matsamo 'sīti pāṇḍavam /
MBh, 1, 123, 34.1 ekalavyastu tacchrutvā prīyamāṇo 'bravīd idam /
MBh, 1, 123, 37.4 satyasaṃdhaṃ ca naiṣādiṃ dṛṣṭvā prīto 'bravīd idam /
MBh, 1, 123, 39.1 tato 'rjunaḥ prītamanā babhūva vigatajvaraḥ /
MBh, 1, 123, 55.1 tam uvācāpasarpeti droṇo 'prītamanā iva /
MBh, 1, 123, 63.1 tataḥ prītamanā droṇo muhūrtād iva taṃ punaḥ /
MBh, 1, 128, 13.3 prīye tvayāhaṃ tvattaśca prītim icchāmi śāśvatīm //
MBh, 1, 128, 14.3 satkṛtya cainaṃ prītātmā rājyārdhaṃ pratyapādayat //
MBh, 1, 133, 13.2 uvāca paramaprīto dharmarājo yudhiṣṭhiraḥ //
MBh, 1, 143, 27.9 sa tathā paramaprītastayā reme mahādyutiḥ /
MBh, 1, 158, 52.2 yadi prītena vā dattaṃ saṃśaye jīvitasya vā /
MBh, 1, 158, 53.3 jīvitasya pradānena prīto vidyāṃ dadāmi te //
MBh, 1, 174, 3.3 gandharvāya tadā prīto vacanaṃ cedam abravīt //
MBh, 1, 176, 9.2 śaṃkareṇa varo dattaḥ prītena ca mahātmanā /
MBh, 1, 178, 10.2 śanaiḥ śanaistāṃśca nirīkṣya rāmo janārdanaṃ prītamanā dadarśa //
MBh, 1, 179, 20.1 taṃ dṛṣṭvā drupadaḥ prīto babhūvāriniṣūdanaḥ /
MBh, 1, 180, 22.2 prīto 'smi diṣṭyā hi pitṛṣvasā naḥ pṛthā vimuktā saha kauravāgryaiḥ /
MBh, 1, 189, 38.3 tān pūrvendrān evam īkṣyābhirūpān prīto rājā drupado vismitaśca /
MBh, 1, 189, 42.2 tām uvāceśvaraḥ prīto vṛṇu kāmam iti svayam //
MBh, 1, 189, 45.3 tāṃ devadevaḥ prītātmā punaḥ prāha śubhaṃ vacaḥ //
MBh, 1, 192, 17.1 tataḥ prītamanāḥ kṣattā dhṛtarāṣṭraṃ viśāṃ pate /
MBh, 1, 192, 18.2 abravīt paramaprīto diṣṭyā diṣṭyeti bhārata //
MBh, 1, 198, 16.1 abravīt kuśalaṃ rājan prīyamāṇaḥ punaḥ punaḥ /
MBh, 1, 199, 25.27 prītāḥ prītena manasā praśaṃsantu pure janāḥ /
MBh, 1, 199, 25.27 prītāḥ prītena manasā praśaṃsantu pure janāḥ /
MBh, 1, 200, 11.1 pratigṛhya tu tāṃ pūjām ṛṣiḥ prītamanābhavat /
MBh, 1, 201, 18.2 āvayostapasānena yadi prītaḥ pitāmahaḥ //
MBh, 1, 201, 29.2 daityendrau paramaprītau tayoścaiva suhṛjjanaḥ //
MBh, 1, 203, 16.3 prīto bhūtvā sa dṛṣṭvaiva prītyā cāsyai dadau varam /
MBh, 1, 204, 22.2 varayāmāsa tatraināṃ prītaḥ prāha pitāmahaḥ //
MBh, 1, 204, 29.3 nārado 'pyagamat prīta iṣṭaṃ deśaṃ mahāmuniḥ //
MBh, 1, 205, 3.2 babhūva paramaprītā nāgair iva sarasvatī //
MBh, 1, 208, 12.2 tāṃ striyaṃ paramaprīta idaṃ vacanam abravīt //
MBh, 1, 212, 1.24 tato 'rjunaḥ prītamanāḥ svāgataṃ vyājahāra saḥ /
MBh, 1, 212, 1.26 ityevam uktā yatinā prītāste yādavarṣabhāḥ /
MBh, 1, 212, 1.50 suprītastena vākyena pariṣvajya janārdanam /
MBh, 1, 212, 1.103 prīyate smārjunaḥ paśyan svāhām iva hutāśanaḥ /
MBh, 1, 212, 1.131 uvāca paramaprītastasyā bahu tathā kathāḥ /
MBh, 1, 212, 1.147 prīyate paśyatī putrān kurukṣetraṃ ca paśyatī /
MBh, 1, 212, 1.154 arjuno 'ham iti prītastām uvāca dhanaṃjayaḥ /
MBh, 1, 212, 1.311 ityūcuśca tadā devāḥ prītāḥ sendrapurogamāḥ /
MBh, 1, 212, 1.416 uvāca paramaprītā subhadrā bhadrabhāṣiṇī /
MBh, 1, 212, 1.421 evam uktaḥ priyāṃ prītaḥ pratyuvāca nararṣabhaḥ /
MBh, 1, 212, 1.438 kṛtvā pārthaḥ priyāṃ prītaḥ prekṣyatām ityadarśayat /
MBh, 1, 212, 1.450 subhadrāsaṃprayogena prītastava janārdanaḥ /
MBh, 1, 212, 1.468 tato vipṛthum āmantrya pārthaḥ prīto 'bhivādya ca /
MBh, 1, 213, 12.59 subhadrāyā vacaḥ śrutvā suprītaḥ pākaśāsaniḥ /
MBh, 1, 213, 20.2 sasvaje cāvadat prītā niḥsapatno 'stu te patiḥ /
MBh, 1, 213, 21.2 kuntī ca paramaprītā babhūva janamejaya /
MBh, 1, 213, 21.3 yudhiṣṭhiramukhāḥ prītā babhūvur janamejaya /
MBh, 1, 213, 21.4 kuntī ca paramaprītā kṛṣṇā ca satataṃ tathā /
MBh, 1, 213, 22.7 saṃprītaḥ prīyamāṇena vṛṣṇirājñā janārdanaḥ /
MBh, 1, 213, 22.12 gajāṃśca paramaprītāḥ samapadyanta vṛṣṇayaḥ //
MBh, 1, 213, 37.1 taṃ prīyamāṇaṃ kṛṣṇastu vinayenābhyapūjayat /
MBh, 1, 213, 49.2 prīyamāṇo haladharaḥ saṃbandhaprītim āvahan //
MBh, 1, 213, 56.5 tasmin kāle pṛthā prītā pūjayāmāsa taṃ tadā /
MBh, 1, 215, 11.58 prīto 'smi rājaśārdūla tapasā te paraṃtapa /
MBh, 1, 215, 11.62 yadi me bhagavān prītaḥ sarvalokanamaskṛtaḥ /
MBh, 1, 215, 11.65 uvāca bhagavān prītaḥ smitapūrvam idaṃ vacaḥ /
MBh, 1, 215, 11.76 uvāca paramaprītaḥ śvetakiṃ nṛpasattamam /
MBh, 1, 216, 25.4 uvāca pārthaṃ vārṣṇeyaḥ prīyamāṇo dhanaṃjayam /
MBh, 1, 216, 25.9 prīyamāṇo rathe tasminn abhavat kṛṣṇasārathiḥ /
MBh, 1, 218, 43.2 babhūva paramaprīto bhūyaścaitāvayodhayat //
MBh, 1, 219, 11.2 babhūvāvasthitaḥ prītaḥ praśaṃsan kṛṣṇapāṇḍavau //
MBh, 1, 220, 30.4 uvāca cainaṃ prītātmā kim iṣṭaṃ karavāṇi te //
MBh, 1, 223, 23.3 bhṛśaṃ prīto 'smi bhadraṃ te brahman stotreṇa te vibho //
MBh, 1, 225, 14.1 dattvā tābhyāṃ varaṃ prītaḥ saha devair marutpatiḥ /
MBh, 2, 5, 3.3 sabhāsthān pāṇḍavān draṣṭuṃ prīyamāṇo manojavaḥ /
MBh, 2, 12, 33.1 prītaḥ priyeṇa suhṛdā reme sa sahitastadā /
MBh, 2, 22, 44.2 sametya dharmarājānaṃ prīyamāṇo 'bhyabhāṣata //
MBh, 2, 23, 25.1 bhavān pitṛsakhā caiva prīyamāṇo mayāpi ca /
MBh, 2, 25, 10.2 prīyāmahe tvayā vīra paryāpto vijayastava //
MBh, 2, 31, 2.1 prayayuḥ prītamanaso yajñaṃ brahmapuraḥsarāḥ /
MBh, 2, 42, 50.2 abhigamyābravīt prītaḥ pṛthāṃ pṛthuyaśā hariḥ //
MBh, 2, 46, 19.1 na māṃ prīṇāti rājendra lakṣmīḥ sādhāraṇā vibho /
MBh, 2, 48, 39.3 suprītāḥ parituṣṭāśca te 'pyāśaṃsantyarikṣayam //
MBh, 2, 52, 6.3 prīto rājan putragaṇair vinītair viśoka evātmaratir dṛḍhātmā //
MBh, 2, 52, 8.2 prīyāmahe bhavataḥ saṃgamena samāgatāḥ kuravaścaiva sarve //
MBh, 2, 53, 18.2 nātīvaprītamanasaste 'nvavartanta bhārata //
MBh, 3, 4, 1.2 tato divākaraḥ prīto darśayāmāsa pāṇḍavam /
MBh, 3, 38, 36.1 tam uvāca tataḥ prītaḥ sa dvijaḥ prahasann iva /
MBh, 3, 38, 39.1 pratyuvāca mahendras taṃ prītātmā prahasann iva /
MBh, 3, 39, 19.2 puṇyaśītāmalajalāḥ paśyan prītamanābhavat //
MBh, 3, 40, 17.3 tam abravīt prītamanāḥ kaunteyaḥ prahasann iva //
MBh, 3, 40, 51.2 tataḥ papāta saṃmūḍhas tataḥ prīto 'bhavad bhavaḥ //
MBh, 3, 40, 53.2 prītas te 'haṃ mahābāho paśya māṃ puruṣarṣabha //
MBh, 3, 52, 15.1 praśaśaṃsuś ca suprītā nalaṃ tā vismayānvitāḥ /
MBh, 3, 54, 29.2 naiṣadhāya dadau śakraḥ prīyamāṇaḥ śacīpatiḥ //
MBh, 3, 66, 25.2 prīto dṛṣṭvaiva tanayāṃ grāmeṇa draviṇena ca //
MBh, 3, 71, 27.1 sa satkṛtaḥ prahṛṣṭātmā prītaḥ prītena pārthivaḥ /
MBh, 3, 71, 27.1 sa satkṛtaḥ prahṛṣṭātmā prītaḥ prītena pārthivaḥ /
MBh, 3, 79, 5.2 aprītamanasaḥ sarve babhūvur atha pāṇḍavāḥ //
MBh, 3, 79, 17.2 tan me prīṇāti hṛdayam amṛtaprāśanopamam //
MBh, 3, 80, 21.2 bhīṣmaṃ kurukulaśreṣṭhaṃ muniḥ prītamanābhavat //
MBh, 3, 80, 25.2 prīte tvayi mahābhāga sarvalokābhipūjite /
MBh, 3, 80, 46.2 uvāsa paramaprīto devadānavasaṃmataḥ //
MBh, 3, 81, 23.3 tatas te pitaraḥ prītā rāmam ūcur mahīpate //
MBh, 3, 81, 24.1 rāma rāma mahābhāga prītāḥ sma tava bhārgava /
MBh, 3, 81, 26.1 bhavanto yadi me prītā yadyanugrāhyatā mayi /
MBh, 3, 81, 28.2 pratyūcuḥ paramaprītā rāmaṃ harṣasamanvitāḥ //
MBh, 3, 81, 31.2 pitaras tasya vai prītā dāsyanti bhuvi durlabham /
MBh, 3, 81, 32.2 āmantrya bhārgavaṃ prītās tatraivāntardadhus tadā //
MBh, 3, 83, 17.2 nyavasat paramaprīto brahmā ca tridaśair vṛtaḥ //
MBh, 3, 83, 96.3 prītaḥ prītena manasā tatraivāntaradhīyata //
MBh, 3, 83, 96.3 prītaḥ prītena manasā tatraivāntaradhīyata //
MBh, 3, 89, 4.1 sa pṛṣṭaḥ pāṇḍuputreṇa prīyamāṇo mahāmanāḥ /
MBh, 3, 90, 24.2 lomaśena ca suprītas trirātraṃ kāmyake 'vasat //
MBh, 3, 95, 14.2 śriyā rūpeṇa ca prīto maithunāyājuhāva tām //
MBh, 3, 98, 8.2 sa vo dāsyati dharmātmā suprītenāntarātmanā //
MBh, 3, 106, 23.1 tataḥ prīto mahātejāḥ kapilo 'ṃśumato 'bhavat /
MBh, 3, 107, 20.2 bhagīratham idaṃ vākyaṃ suprītā samabhāṣata //
MBh, 3, 111, 8.2 kaccit tvayā prīyate caiva vipra kaccit svādhyāyaḥ kriyate ṛśyaśṛṅga //
MBh, 3, 135, 12.3 tāvūṣatur ihātyantaṃ prīyamāṇau vanāntare //
MBh, 3, 139, 16.1 prītāstasyābhavan devāḥ karmaṇārvāvasor nṛpa /
MBh, 3, 145, 32.2 abhyagacchanta suprītāḥ sarva eva maharṣayaḥ /
MBh, 3, 145, 33.1 prītās te tasya satkāraṃ vidhinā pāvakopamāḥ /
MBh, 3, 145, 35.2 prītaḥ svargopamaṃ puṇyaṃ pāṇḍavaḥ saha kṛṣṇayā //
MBh, 3, 151, 9.2 babhūva paramaprīto divyaṃ samprekṣya tat saraḥ //
MBh, 3, 153, 13.2 tan mayā bhīmasenasya prītayādyopapāditam //
MBh, 3, 153, 22.2 lomaśenaiva sahitāḥ prayayuḥ prītamānasāḥ //
MBh, 3, 155, 8.1 tam ugratapasaḥ prītāḥ kṛtvā pārthaṃ pradakṣiṇam /
MBh, 3, 155, 89.1 te prītamanasaḥ śūrāḥ prāptā gatim anuttamām /
MBh, 3, 156, 1.3 abhyavādayata prītaḥ śirasā nāma kīrtayan //
MBh, 3, 158, 30.2 āttakārmukanistriṃśān dṛṣṭvā prīto 'bhavat tadā //
MBh, 3, 158, 44.1 na bhīmasene kopo me prīto 'smi bharatarṣabha /
MBh, 3, 159, 22.3 prīyate pārtha pārthena divi gāṇḍīvadhanvanā //
MBh, 3, 161, 26.3 divākarābhāṇi vibhūṣaṇāni prītaḥ priyāyai sutasomamātre //
MBh, 3, 161, 28.2 tathaiva śīlena samādhinā ca prītāḥ surā me sahitāḥ sahendrāḥ //
MBh, 3, 163, 4.2 kaccit surādhipaḥ prīto rudraścāstrāṇyadāt tava //
MBh, 3, 163, 13.1 tato mām abravīt prītas tapa ātiṣṭha bhārata /
MBh, 3, 163, 48.2 pradadau ca mama prītaḥ so 'straṃ pāśupataṃ prabhuḥ //
MBh, 3, 164, 1.2 tatas tām avasaṃ prīto rajanīṃ tatra bhārata /
MBh, 3, 164, 4.1 sa mām uvāca rājendra prīyamāṇo dvijottamaḥ /
MBh, 3, 164, 52.1 dadāvardhāsanaṃ prītaḥ śakro me dadatāṃ varaḥ /
MBh, 3, 170, 53.1 uvāca cedaṃ vacanaṃ prīyamāṇaḥ kṛtāñjaliḥ /
MBh, 3, 170, 64.1 tacchrutvā bhagavān prītaḥ sahasrākṣaḥ puraṃdaraḥ /
MBh, 3, 173, 21.2 sa lomaśaḥ prītamanā jagāma divaukasāṃ puṇyatamaṃ nivāsam //
MBh, 3, 183, 28.3 tam atrim abravīt prītaḥ pūrvaṃ yenābhisaṃstutaḥ //
MBh, 3, 183, 32.1 pradāya ca dhanaṃ prītaḥ putrebhyaḥ prayatātmavān /
MBh, 3, 191, 27.1 pāṇḍavāścocuḥ prītāḥ /
MBh, 3, 192, 10.1 tasya prītaḥ sa bhagavān sākṣād darśanam eyivān /
MBh, 3, 192, 20.2 uttaṅkam abravīd viṣṇuḥ prītas te 'haṃ varaṃ vṛṇu //
MBh, 3, 192, 22.2 prītas te 'ham alaulyena bhaktyā ca dvijasattama /
MBh, 3, 192, 24.1 yadi me bhagavān prītaḥ puṇḍarīkanibhekṣaṇaḥ /
MBh, 3, 195, 2.2 tasmai brahmā dadau prīto varaṃ vavre sa ca prabho //
MBh, 3, 195, 30.1 prītaiśca tridaśaiḥ sarvair maharṣisahitais tadā /
MBh, 3, 195, 32.1 tathāstviti tato devaiḥ prītair uktaḥ sa pārthivaḥ /
MBh, 3, 197, 43.2 prīto 'smi tava bhadraṃ te gataḥ krodhaśca śobhane /
MBh, 3, 204, 1.3 dṛḍhaṃ prītamanā vipro dharmavyādham uvāca ha //
MBh, 3, 204, 8.3 prītau svas tava śaucena dīrgham āyur avāpnuhi /
MBh, 3, 204, 10.2 prītās te satataṃ putra damenāvāṃ ca pūjayā //
MBh, 3, 205, 11.3 prīto 'smi tava dharmajña sādhvācāra guṇānvita //
MBh, 3, 205, 15.2 prīto 'smi tava satyena bhadraṃ te puruṣottama //
MBh, 3, 210, 19.3 mumude paramaprītaḥ saha putrair mahāyaśāḥ //
MBh, 3, 218, 26.2 arcayāmāsa suprīto bhagavān govṛṣadhvajaḥ //
MBh, 3, 222, 1.4 jāhasyamāne suprīte sukhaṃ tatra niṣīdatuḥ //
MBh, 3, 224, 11.2 abhimanyur iva prītā dvāravatyāṃ ratā bhṛśam //
MBh, 3, 224, 12.2 prīyate bhāvanirdvaṃdvā tebhyaś ca vigatajvarā //
MBh, 3, 229, 6.2 vṛto gopālakaiḥ prīto vyaharat kurunandanaḥ //
MBh, 3, 235, 15.1 ājñāpayadhvam iṣṭāni prīyāmo darśanena vaḥ /
MBh, 3, 239, 23.1 āhur daityāśca tāṃ tatra suprītenāntarātmanā /
MBh, 3, 246, 23.1 tam uvāca tataḥ prītaḥ sa munir mudgalaṃ tadā /
MBh, 3, 246, 27.1 prītāḥ smo 'nugṛhītāśca sametya bhavatā saha /
MBh, 3, 250, 8.2 priyātithir dharmasuto mahātmā prīto bhaviṣyatyabhivīkṣya yuṣmān //
MBh, 3, 256, 25.2 tapaś cacāra vipulaṃ tasya prīto vṛṣadhvajaḥ //
MBh, 3, 256, 26.1 baliṃ svayaṃ pratyagṛhṇāt prīyamāṇas trilocanaḥ /
MBh, 3, 258, 15.1 pitāmahas tu prītātmā dadau vaiśravaṇasya ha /
MBh, 3, 259, 22.2 prīto 'smi vo nivartadhvaṃ varān vṛṇuta putrakāḥ /
MBh, 3, 259, 29.2 varaṃ vṛṇīṣva putra tvaṃ prīto 'smīti punaḥ punaḥ //
MBh, 3, 261, 14.2 abhyabhāṣata bhadraṃ te prīyamāṇaḥ purohitam //
MBh, 3, 266, 13.3 pūjayā pratijagrāha prīyamāṇas tadarhayā //
MBh, 3, 266, 15.2 idam āha vacaḥ prīto lakṣmaṇaṃ narakuñjaram //
MBh, 3, 275, 35.2 prīto 'smi vatsa bhadraṃ te pitā daśaratho 'smi te /
MBh, 3, 275, 46.2 uvāca paramaprītaḥ suhṛnmadhya idaṃ vacaḥ //
MBh, 3, 277, 20.2 svarājye cāvasat prītaḥ prajā dharmeṇa pālayan //
MBh, 3, 277, 24.1 sāvitryā prītayā dattā sāvitryā hutayā hyapi /
MBh, 3, 288, 16.1 tatheti brāhmaṇenokte sa rājā prītamānasaḥ /
MBh, 3, 289, 13.1 tataḥ prītamanā bhūtvā sa enāṃ brāhmaṇo 'bravīt /
MBh, 3, 289, 13.2 prīto 'smi paramaṃ bhadre paricāreṇa te śubhe //
MBh, 4, 2, 2.5 svādu vyañjanam āsvādya manye prīto bhaviṣyati /
MBh, 4, 2, 3.2 tat prekṣya vipulaṃ karma rājā prīto bhaviṣyati /
MBh, 4, 8, 29.2 prīyeyustena vāsena gandharvāḥ patayo mama //
MBh, 4, 12, 31.1 tasmai pradeyaṃ prāyacchat prīto rājā dhanaṃ bahu /
MBh, 4, 32, 42.1 athābravīt prītamanā matsyarājo yudhiṣṭhiram /
MBh, 4, 40, 2.2 prīto 'smi puruṣavyāghra na bhayaṃ vidyate tava /
MBh, 4, 59, 34.1 tad dṛṣṭvā paramaprīto gandharvaścitram adbhutam /
MBh, 4, 61, 25.1 tān prasthitān prītamanāḥ sa pārtho dhanaṃjayaḥ prekṣya kurupravīrān /
MBh, 4, 64, 35.2 pratigṛhyābhavat prītā tāni vāsāṃsi bhāminī //
MBh, 4, 67, 16.1 kāśirājaś ca śaibyaś ca prīyamāṇau yudhiṣṭhire /
MBh, 4, 67, 19.2 prīto 'bhavad duhitaraṃ dattvā tām abhimanyave //
MBh, 5, 8, 11.3 pariṣvajyābravīt prīta iṣṭo 'rtho gṛhyatām iti //
MBh, 5, 12, 9.3 jahi krodham imaṃ vīra prīto bhava sureśvara //
MBh, 5, 12, 27.2 tatastena tathokte tu prītā devāstam abruvan /
MBh, 5, 15, 4.2 evaṃ tava vaśe prītā bhaviṣyāmīti taṃ vada //
MBh, 5, 17, 4.2 svāgataṃ te maharṣe 'stu prīto 'haṃ darśanāt tava /
MBh, 5, 23, 6.2 gāvalgaṇe saṃjaya svāgataṃ te prītātmāhaṃ tvābhivadāmi sūta /
MBh, 5, 32, 8.1 sa te putrān pṛcchati prīyamāṇaḥ kaccit putraiḥ prīyase naptṛbhiśca /
MBh, 5, 32, 8.1 sa te putrān pṛcchati prīyamāṇaḥ kaccit putraiḥ prīyase naptṛbhiśca /
MBh, 5, 32, 24.2 tāni prītānyeva tṛṣṇākṣayānte tānyavyatho duḥkhahīnaḥ praṇudyāt //
MBh, 5, 55, 14.1 kalmāṣāṅgāstittiricitrapṛṣṭhā bhrātrā dattāḥ prīyatā phalgunena /
MBh, 5, 87, 25.1 prīyamāṇasya suhṛdo viduṣo buddhisattamaḥ /
MBh, 5, 88, 78.2 mano manuṣyasya sadā prīṇanti puruṣottama //
MBh, 5, 89, 21.2 pūjāṃ kṛtāṃ prīyamāṇair nāmaṃsthāḥ puruṣottama //
MBh, 5, 96, 8.1 tāvubhau prītamanasau kāryavattāṃ nivedya ha /
MBh, 5, 101, 25.1 tato 'bravīt prītamanā mātalir nāradaṃ vacaḥ /
MBh, 5, 104, 17.2 bhuktvā prīto 'smi viprarṣe tam uktvā sa munir gataḥ //
MBh, 5, 104, 18.2 dharmasya vacanāt prīto viśvāmitrastadābhavat //
MBh, 5, 104, 20.2 prīto madhurayā vācā viśvāmitraṃ mahādyutim //
MBh, 5, 120, 11.2 prītaḥ śakraśca satyena tena satyena khaṃ vraja //
MBh, 5, 130, 8.3 purā vaiśravaṇaḥ prīto na cāsau tāṃ gṛhītavān //
MBh, 5, 130, 9.2 tato vaiśravaṇaḥ prīto vismitaḥ samapadyata //
MBh, 5, 135, 14.2 mano manuṣyasya sadā prīṇanti puruṣottama //
MBh, 5, 144, 26.2 tāṃ karṇo 'bhyavadat prītastatastau jagmatuḥ pṛthak //
MBh, 5, 180, 17.2 gaccha yudhyasva dharmeṇa prīto 'smi caritena te //
MBh, 5, 193, 29.1 vinītakilbiṣe prīte hemavarmaṇi pārthive /
MBh, 5, 193, 49.2 tam abravīt tataḥ sthūṇaḥ prīto 'smīti punaḥ punaḥ //
MBh, 6, 13, 49.2 prīyante pitarastasya tathaiva ca pitāmahāḥ //
MBh, 6, BhaGī 10, 1.3 yatte 'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā //
MBh, 6, BhaGī 11, 49.2 vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya //
MBh, 6, 41, 34.1 prīto 'smi putra yudhyasva jayam āpnuhi pāṇḍava /
MBh, 6, 41, 70.1 prītastvabhigamenāhaṃ jayaṃ tava narādhipa /
MBh, 6, 41, 90.2 prītātmā dharmarājānaṃ kuntīputraṃ yudhiṣṭhiram //
MBh, 6, 55, 56.2 prīto 'smi sudṛḍhaṃ putra kuru yuddhaṃ mayā saha //
MBh, 6, 55, 99.1 avasthitaṃ ca praṇipatya kṛṣṇaṃ prīto 'rjunaḥ kāñcanacitramālī /
MBh, 6, 55, 101.1 tataḥ pratijñāṃ samayaṃ ca tasmai janārdanaḥ prītamanā niśamya /
MBh, 6, 62, 25.2 kathāṃ tāṃ brahmaṇā gītāṃ śrutvā prītā divaṃ yayuḥ //
MBh, 6, 64, 10.2 keśavasya yathātattvaṃ suprīto bhava keśave //
MBh, 6, 76, 12.2 śrutvaiva caitat paramapratīto duryodhanaḥ prītamanā babhūva //
MBh, 6, 81, 7.1 ṣaṣṭiṃ rathāṃstān avajitya saṃkhye dhanaṃjayaḥ prītamanā yaśasvī /
MBh, 6, 113, 31.2 uvāca devakīputraḥ prīyamāṇo dhanaṃjayam //
MBh, 6, 115, 60.1 niviṣṭān pāṇḍavāṃścāpi prīyamāṇānmahārathān /
MBh, 6, 116, 16.2 abhyabhāṣata dharmātmā bhīṣmaḥ prīto dhanaṃjayam //
MBh, 6, 117, 27.1 anujānīṣva māṃ tāta yuddhe prītamanāḥ sadā /
MBh, 7, 4, 1.3 deśakālocitaṃ vākyam abravīt prītamānasaḥ //
MBh, 7, 6, 15.3 prīyamāṇena vihito dharmarājena bhārata //
MBh, 7, 18, 19.2 hatau kṛṣṇāviti prītā vāsāṃsyādudhuvustadā //
MBh, 7, 32, 8.1 varaṃ dattvā mama prītaḥ paścād vikṛtavān asi /
MBh, 7, 32, 9.1 tato 'prītas tathoktaḥ sa bhāradvājo 'bravīnnṛpam /
MBh, 7, 41, 13.3 varaṃ vṛṇīṣva prīto 'smi jayadratha kim icchasi //
MBh, 7, 50, 57.2 siṃhavannadata prītāḥ śokakāla upasthite //
MBh, 7, 56, 4.1 tataḥ prītamanāḥ pārtho gandhair mālyaiśca mādhavam /
MBh, 7, 57, 60.1 tato 'rjunaḥ prītamanā vavande vṛṣabhadhvajam /
MBh, 7, 57, 73.1 tato jagṛhatuḥ prītau dhanur bāṇaṃ ca suprabham /
MBh, 7, 57, 78.1 tataḥ prītaṃ bhavaṃ jñātvā smṛtimān arjunastadā /
MBh, 7, 57, 79.1 tasya tanmatam ājñāya prītaḥ prādād varaṃ bhavaḥ /
MBh, 7, 57, 81.3 indrāviṣṇū yathā prītau jambhasya vadhakāṅkṣiṇau //
MBh, 7, 67, 46.1 varuṇastvabravīt prīto dadāmyasmai varaṃ hitam /
MBh, 7, 69, 12.2 prīṇāmi ca yathāśakti tacca tvaṃ nāvabudhyase //
MBh, 7, 69, 13.2 pāṇḍavān satataṃ prīṇāsyasmākaṃ vipriye ratān //
MBh, 7, 85, 43.1 yo hi prītamanā nityaṃ yaśca nityam anuvrataḥ /
MBh, 7, 103, 29.2 aprīyata mahārāja dharmaputro yudhiṣṭhiraḥ //
MBh, 7, 149, 8.1 tam abravīt tato rājā prīyamāṇaḥ punaḥ punaḥ /
MBh, 7, 158, 62.1 sevethāḥ paramaprīto yato dharmastato jayaḥ /
MBh, 7, 164, 21.1 bālye vṛttāni sarvāṇi prīyamāṇau vicintya tau /
MBh, 8, 6, 16.1 tato duryodhanaḥ prītaḥ priyaṃ śrutvā vacas tadā /
MBh, 8, 24, 6.2 teṣāṃ pitāmahaḥ prīto varadaḥ pradadau varān //
MBh, 8, 24, 13.1 te tu labdhavarāḥ prītāḥ sampradhārya parasparam /
MBh, 8, 24, 141.1 evaṃ tasya guṇān prīto bahuśo 'kathayat prabhuḥ /
MBh, 8, 24, 152.1 prītaś ca bhagavān devaḥ karmaṇā tena tasya vai /
MBh, 8, 24, 157.2 karṇāya puruṣavyāghra suprītenāntarātmanā //
MBh, 8, 25, 3.3 duryodhanam amitraghnaḥ prīto madrādhipas tadā //
MBh, 8, 30, 49.2 ācāraṃ tatra samprekṣya prītaḥ śilpinam abravīt //
MBh, 8, 45, 73.2 harṣagadgadayā vācā prītaḥ prāha paraṃtapau //
MBh, 8, 50, 6.1 prasādya bhaktyā rājānaṃ prītaṃ caiva yudhiṣṭhiram /
MBh, 8, 54, 13.2 etān nihatyājimadhye sametān prīto bhaviṣyāmi saha tvayādya //
MBh, 8, 55, 23.2 babhūva paramaprītaḥ pārthadarśanalālasaḥ //
MBh, 8, 57, 32.2 vāsudevaṃ ca vārṣṇeyaṃ prīyamāṇaṃ kirīṭinā //
MBh, 8, 67, 28.1 taṃ somakāḥ prekṣya hataṃ śayānaṃ prītā nādaṃ saha sainyair akurvan /
MBh, 9, 4, 5.2 na māṃ prīṇāti tat sarvaṃ mumūrṣor iva bheṣajam //
MBh, 9, 28, 80.2 tasya prīto 'bhavad rājā nityaṃ karuṇaveditā /
MBh, 9, 29, 33.1 sa no dāsyati suprīto dhanāni bahulānyuta /
MBh, 9, 33, 3.1 taṃ dṛṣṭvā paramaprītāḥ pūjayitvā narādhipāḥ /
MBh, 9, 33, 16.2 nyaviśat paramaprītaḥ pūjyamāno mahārathaiḥ //
MBh, 9, 34, 49.3 rohiṇīṃ nivasatyeva prīyamāṇo muhur muhuḥ //
MBh, 9, 34, 72.2 somaṃ ca bhagavān prīto bhūyo vacanam abravīt //
MBh, 9, 35, 9.1 teṣāṃ tu tapasā prīto niyamena damena ca /
MBh, 9, 35, 43.2 mantrayuktān samadadāt te ca prītāstadābhavan //
MBh, 9, 35, 44.2 prītātmāno dadustasmai varān yānmanasecchati //
MBh, 9, 35, 47.2 tritaścāpyagamat prītaḥ svam eva nilayaṃ tadā //
MBh, 9, 37, 12.1 tacchrutvā bhagavān prītaḥ sasmārātha sarasvatīm /
MBh, 9, 37, 48.1 tato devaḥ prītamanāstam ṛṣiṃ punar abravīt /
MBh, 9, 38, 18.2 ājagāmāśramaṃ prītaḥ kṛtakṛtyo mahodaraḥ //
MBh, 9, 38, 28.3 suprītaḥ puruṣavyāghra sarvān putrān upāsataḥ //
MBh, 9, 40, 34.1 tatra devāḥ sagandharvāḥ prītā yajñasya saṃpadā /
MBh, 9, 44, 21.1 tasmai brahmā dadau prīto balino vātaraṃhasaḥ /
MBh, 9, 44, 28.2 tau sūryaḥ kārttikeyāya dadau prītaḥ pratāpavān //
MBh, 9, 44, 34.2 skandāya dadatuḥ prītāvaśvinau bharatarṣabha //
MBh, 9, 46, 19.2 jvalanaṃ taṃ samāsādya prītābhūvan savāsavāḥ /
MBh, 9, 47, 5.2 bhaktyā ca bhagavān prītaḥ parayā pākaśāsanaḥ //
MBh, 9, 47, 24.1 atha tat karma dṛṣṭvāsyāḥ prītastribhuvaneśvaraḥ /
MBh, 9, 47, 25.2 prīto 'smi te śubhe bhaktyā tapasā niyamena ca //
MBh, 9, 47, 32.2 athāgamat trinayanaḥ suprīto varadastadā //
MBh, 9, 47, 38.2 tataḥ sa bhagavān prītaḥ provācārundhatīṃ tadā //
MBh, 9, 47, 39.2 prīto 'smi tava dharmajñe tapasā niyamena ca //
MBh, 9, 47, 44.2 bhagavān yadi me prītastīrthaṃ syād idam uttamam /
MBh, 9, 50, 16.2 sarasvatyai varaṃ prādāt prīyamāṇo mahāmuniḥ //
MBh, 9, 50, 18.2 prītaḥ paramahṛṣṭātmā yathāvacchṛṇu pārthiva //
MBh, 9, 51, 4.1 tāṃ ca dṛṣṭvā bhṛśaṃ prītaḥ kuṇir gārgyo mahāyaśāḥ /
MBh, 9, 51, 18.1 tāṃ dṛṣṭvā gālaviḥ prīto dīpayantīm ivātmanā /
MBh, 9, 53, 12.3 āśramaṃ paramaprīto mitrasya varuṇasya ca //
MBh, 9, 53, 33.2 tataḥ prītamanā rāmaḥ śrutvā tīrthaphalaṃ mahat /
MBh, 9, 59, 22.3 naiva prītamanā rāmo vacanaṃ prāha saṃsadi //
MBh, 10, 3, 15.2 kartum ārabhate prīto maraṇādiṣu karmasu //
MBh, 10, 12, 5.2 pratyapādayad ācāryaḥ prīyamāṇo dhanaṃjayam //
MBh, 10, 12, 16.1 sa rājan prīyamāṇena mayāpyuktaḥ kṛtāñjaliḥ /
MBh, 11, 11, 12.2 aprīyamāṇaḥ śokārtaḥ pāṇḍavaṃ pariṣasvaje //
MBh, 11, 16, 35.2 yuddhābhimāninaḥ prītā jīvanta iva bibhrati //
MBh, 12, 1, 12.1 kaccicca nihatāmitraḥ prīṇāsi suhṛdo nṛpa /
MBh, 12, 5, 5.2 prīto 'smītyabravīt karṇaṃ vairam utsṛjya bhārata //
MBh, 12, 14, 26.2 na prīyase mahārāja pūjyamāno dvijātibhiḥ //
MBh, 12, 19, 5.2 nyāyyaṃ yuktaṃ ca kaunteya prīto 'haṃ tena te 'rjuna //
MBh, 12, 30, 11.2 abravīt paramaprītaḥ suteyaṃ varavarṇinī //
MBh, 12, 31, 11.1 prītau svo nṛpa satkāraistava hyārjavasaṃbhṛtaiḥ /
MBh, 12, 31, 13.2 prītau bhavantau yadi me kṛtam etāvatā mama /
MBh, 12, 40, 18.1 te prītā brāhmaṇā rājan svastyūcur jayam eva ca /
MBh, 12, 41, 15.2 tāṃstāṃsteṣveva yuyuje prīyamāṇo mahīpatiḥ //
MBh, 12, 44, 11.2 dadau prīto mahārāja dharmarājo yudhiṣṭhiraḥ //
MBh, 12, 47, 10.2 tayā vyāsasamāsinyā prīyatāṃ puruṣottamaḥ //
MBh, 12, 47, 63.2 vāgyajñenārcito devaḥ prīyatāṃ me janārdanaḥ //
MBh, 12, 49, 8.1 tataḥ prītastu kaunteya bhārgavaḥ kurunandana /
MBh, 12, 55, 2.2 evaṃ prīto bhaviṣyāmi dharmān vakṣyāmi cānagha //
MBh, 12, 67, 13.1 prīyate hi haran pāpaḥ paravittam arājake /
MBh, 12, 109, 22.1 yena prītāśca pitarastena prītaḥ pitāmahaḥ /
MBh, 12, 109, 22.1 yena prītāśca pitarastena prītaḥ pitāmahaḥ /
MBh, 12, 109, 22.2 prīṇāti mātaraṃ yena pṛthivī tena pūjitā //
MBh, 12, 109, 23.1 yena prīṇātyupādhyāyaṃ tena syād brahma pūjitam /
MBh, 12, 109, 23.3 ṛṣayaśca hi devāśca prīyante pitṛbhiḥ saha //
MBh, 12, 121, 36.2 babhūva yajño vedebhyo yajñaḥ prīṇāti devatāḥ //
MBh, 12, 121, 37.1 prītāśca devatā nityam indre paridadatyuta /
MBh, 12, 122, 10.1 so 'bravīt paramaprīto māndhātā rājasattamam /
MBh, 12, 124, 30.1 tataḥ prīto 'bhavad rājā prahrādo brahmavādine /
MBh, 12, 124, 39.1 yathāvad guruvṛttyā te prīto 'smi dvijasattama /
MBh, 12, 124, 40.2 prahrādastvabravīt prīto gṛhyatāṃ vara ityuta //
MBh, 12, 124, 42.2 tataḥ prītaśca daityendro bhayaṃ cāsyābhavanmahat /
MBh, 12, 136, 75.2 suvicintyābravīd dhīraḥ prītastvarita eva hi //
MBh, 12, 136, 147.2 svabhāvataste prīyante netaraḥ prīyate janaḥ //
MBh, 12, 136, 147.2 svabhāvataste prīyante netaraḥ prīyate janaḥ //
MBh, 12, 136, 148.2 mantrahomajapair anyaḥ kāryārthaṃ prīyate janaḥ //
MBh, 12, 136, 183.1 sādhur bhavāñ śrutārtho 'smi prīyate na ca viśvase /
MBh, 12, 142, 19.3 pūjām asmai prayuṅkṣva tvaṃ prīyetāsya mano yathā //
MBh, 12, 146, 9.2 gaccha gaccha na te sthānaṃ prīṇātyasmān iha dhruvam //
MBh, 12, 150, 7.2 prīyāmahe tvayā nityaṃ tarupravara śalmale //
MBh, 12, 163, 14.1 taṃ dṛṣṭvā gautamaḥ prīto munikāntam anuttamam /
MBh, 12, 164, 6.1 bhuktavantaṃ ca taṃ vipraṃ prītātmānaṃ mahāmanāḥ /
MBh, 12, 164, 11.1 taṃ kāśyapo 'bravīt prīto notkaṇṭhāṃ kartum arhasi /
MBh, 12, 164, 20.2 prahitaḥ suhṛdā rājan prīyatā vai priyātithiḥ //
MBh, 12, 165, 21.2 brāhmaṇā mṛṣṭavasanāḥ suprītāḥ sma tadābhavan //
MBh, 12, 167, 24.3 yudhiṣṭhiraḥ prītamanā babhūva janamejaya //
MBh, 12, 184, 13.1 api cātra yajñakriyābhir devatāḥ prīyante nivāpena pitaro vedābhyāsaśravaṇadhāraṇena ṛṣayaḥ /
MBh, 12, 192, 7.1 sa devyā darśitaḥ sākṣāt prītāsmīti tadā kila /
MBh, 12, 192, 8.1 tasyānukampayā devī prītā samabhavat tadā /
MBh, 12, 192, 18.2 sākṣāt prītastadā dharmo darśayāmāsa taṃ dvijam //
MBh, 12, 192, 33.3 abravīt paramaprītaḥ svaśaktyā kiṃ karomi vaḥ //
MBh, 12, 193, 31.2 pṛṣṭhato 'nuyayū rājan sarve suprītamānasāḥ //
MBh, 12, 222, 5.1 na prīyase vandyamāno nindyamāno na kupyasi /
MBh, 12, 223, 10.2 na prīyate parān arthaistasmāt sarvatra pūjitaḥ //
MBh, 12, 253, 30.2 babhūva paramaprītastadā matimatāṃ varaḥ //
MBh, 12, 253, 39.2 saṃbhāvitātmā saṃbhāvya bhṛśaṃ prītastadābhavan //
MBh, 12, 258, 20.2 pitari prītim āpanne sarvāḥ prīyanti devatāḥ //
MBh, 12, 258, 69.1 evaṃ sa gautamastasya prītaḥ putrasya bhārata /
MBh, 12, 263, 28.2 prītāste devatāḥ sarvā dvijasyāsya tathaiva ca /
MBh, 12, 263, 29.2 tataḥ prīto jaladharaḥ kṛtakāryo yudhiṣṭhira /
MBh, 12, 273, 23.2 trilokapūjite deve prīte trailokyakartari /
MBh, 12, 273, 25.1 prīte tu tvayi dharmajña sarvalokeśvare prabho /
MBh, 12, 276, 52.1 prīyamāṇā narā yatra prayaccheyur ayācitāḥ /
MBh, 12, 278, 36.2 tataḥ prīto 'bhavad devyāḥ prahasaṃścedam abravīt /
MBh, 12, 288, 35.2 tenaiva devāḥ prīyante satāṃ mārgasthitena vai //
MBh, 12, 306, 3.2 prītena cāhaṃ vibhunā sūryeṇoktastadānagha //
MBh, 12, 306, 4.2 tat te dāsyāmi prītātmā matprasādo hi durlabhaḥ //
MBh, 12, 308, 15.1 atha bhuktavatī prītā rājānaṃ mantribhir vṛtam /
MBh, 12, 308, 190.2 suptā suśaraṇā prītā śvo gamiṣyāmi maithila //
MBh, 12, 314, 29.2 śuko janakarājena saṃvādaṃ prītamānasaḥ //
MBh, 12, 314, 36.2 yadi prīta upādhyāyo dhanyāḥ smo munisattama //
MBh, 12, 315, 3.1 anyonyaṃ ca sabhājyaivaṃ suprītamanasaḥ punaḥ /
MBh, 12, 316, 3.1 nārado 'thābravīt prīto brūhi brahmavidāṃ vara /
MBh, 12, 318, 62.1 śrutvā ṛṣistad vacanaṃ śukasya prīto mahātmā punar āha cainam /
MBh, 12, 320, 30.2 saktatām ātmanaścaiva prīto 'bhūd vrīḍitaśca ha //
MBh, 12, 321, 22.2 upopaviṣṭaḥ suprīto nārado bhagavān ṛṣiḥ //
MBh, 12, 323, 11.1 prītastato 'sya bhagavān devadevaḥ purātanaḥ /
MBh, 12, 323, 32.3 tenaikāgramanastvena prīto bhavati vai hariḥ //
MBh, 12, 324, 25.2 sa devo 'smadvarāt prīto brahmalokaṃ hi neṣyati //
MBh, 12, 326, 57.2 tatastasmai varān prīto dadāvaham anuttamān //
MBh, 12, 326, 62.2 ahaṃ dattvā varān prīto nivṛttiparamo 'bhavam //
MBh, 12, 326, 120.1 brahmaṇyadevo bhagavān prīyatāṃ te sanātanaḥ /
MBh, 12, 327, 52.2 prīto 'haṃ pradiśāmyadya phalam āvṛttilakṣaṇam //
MBh, 12, 327, 59.2 ebhiḥ samyak prayuktair hi prīyante devatāḥ kṣitau //
MBh, 12, 333, 6.1 mama vai pitaraṃ prītaḥ parameṣṭhyapyajījanat /
MBh, 12, 336, 1.2 aho hyekāntinaḥ sarvān prīṇāti bhagavān hariḥ /
MBh, 12, 336, 52.2 ahiṃsādharmayuktena prīyate harir īśvaraḥ //
MBh, 12, 338, 12.2 agrataścābhavat prīto vavande cāpi pādayoḥ //
MBh, 12, 352, 1.2 āścaryaṃ nātra saṃdehaḥ suprīto 'smi bhujaṃgama /
MBh, 13, 3, 14.2 stutaḥ prītamanāścāsīcchāpāccainam amocayat //
MBh, 13, 4, 18.2 ṛcīkaḥ pradadau prītaḥ śulkārthaṃ japatāṃ varaḥ //
MBh, 13, 5, 28.2 prītaḥ kṣipram atho vṛkṣam amṛtenāvasiktavān //
MBh, 13, 7, 25.1 yena prīṇāti pitaraṃ tena prītaḥ prajāpatiḥ /
MBh, 13, 7, 25.1 yena prīṇāti pitaraṃ tena prītaḥ prajāpatiḥ /
MBh, 13, 7, 25.2 prīṇāti mātaraṃ yena pṛthivī tena pūjitā /
MBh, 13, 7, 25.3 yena prīṇātyupādhyāyaṃ tena syād brahma pūjitam //
MBh, 13, 10, 50.1 prīyatā hi tadā brahmanmamānugrahabuddhinā /
MBh, 13, 12, 43.2 evam ukte tatastvindraḥ prīto vākyam uvāca ha /
MBh, 13, 14, 63.1 tāṃścāpi daivataśreṣṭhaḥ prāha prīto jagatpatiḥ /
MBh, 13, 14, 88.1 tataḥ prīto mahādevaḥ sarvalokeśvaraḥ prabhuḥ /
MBh, 13, 14, 92.1 tato mām āha devendraḥ prītaste 'haṃ dvijottama /
MBh, 13, 14, 93.1 śakrasya tu vacaḥ śrutvā nāhaṃ prītamanābhavam /
MBh, 13, 14, 97.1 yāvacchaśāṅkaśakalāmalabaddhamaulir na prīyate paśupatir bhagavānmameśaḥ /
MBh, 13, 14, 170.1 tataḥ prīto mahādevaḥ sapatnīko vṛṣadhvajaḥ /
MBh, 13, 14, 175.1 vatsopamanyo prīto 'smi paśya māṃ munipuṃgava /
MBh, 13, 15, 29.1 śirasā vandite deve devī prītā umābhavat /
MBh, 13, 17, 135.2 prītātmā prayatātmā ca saṃyatātmā pradhānadhṛk //
MBh, 13, 17, 155.1 stūyamāno mahādevaḥ prīyate cātmanāmabhiḥ /
MBh, 13, 18, 1.3 paṭhasva putra bhadraṃ te prīyatāṃ te maheśvaraḥ //
MBh, 13, 20, 26.1 atha vaiśravaṇaṃ prīto bhagavān pratyabhāṣata /
MBh, 13, 20, 27.1 prīto 'smi sadṛśaṃ caiva tava sarvaṃ dhanādhipa /
MBh, 13, 22, 14.2 prāha vipraṃ tadā vipraḥ suprītenāntarātmanā //
MBh, 13, 24, 36.2 kṣatriyasyāpyatho brūyāt prīyantāṃ pitarastviti //
MBh, 13, 24, 38.3 vaiśyasya caiva vaktavyaṃ prīyantāṃ devatā iti //
MBh, 13, 34, 8.1 brāhmaṇeṣu tu tuṣṭeṣu prīyante pitaraḥ sadā /
MBh, 13, 34, 9.1 tathaiva te 'pi prīyante yeṣāṃ bhavati taddhaviḥ /
MBh, 13, 34, 10.2 tena tenaiva prīyante pitaro devatāstathā //
MBh, 13, 42, 2.2 cacāra gatabhīḥ prīto labdhakīrtir varo nṛṣu //
MBh, 13, 42, 16.1 samprāpya tāni prītātmā guror vacanakārakaḥ /
MBh, 13, 43, 12.2 na ca tvaṃ kṛtavān kiṃcid āgaḥ prīto 'smi tena te //
MBh, 13, 43, 16.2 ityuktvā vipulaṃ prīto devaśarmā mahān ṛṣiḥ /
MBh, 13, 51, 43.2 param ityabravīt prītastadā bharatasattama //
MBh, 13, 51, 44.2 tatheti coditaḥ prītastāv ṛṣī pratyapūjayat //
MBh, 13, 53, 49.1 tatrāpi rājā prītātmā yathājñaptam athākarot /
MBh, 13, 53, 49.2 tato 'sya bhagavān prīto babhūva munisattamaḥ //
MBh, 13, 54, 36.2 prīto 'smi tava rājendra varaśca pratigṛhyatām //
MBh, 13, 54, 38.2 yat prīto 'si samācārāt kulaṃ pūtaṃ mamānagha //
MBh, 13, 55, 2.2 yadi prīto 'si bhagavaṃstato me vada bhārgava /
MBh, 13, 55, 16.2 ahaṃ tadaiva te prīto manasā rājasattama //
MBh, 13, 55, 23.1 aviśaṅko narapate prīto 'haṃ cāpi tena te /
MBh, 13, 55, 24.1 tataḥ prītena te rājan punar etat kṛtaṃ tava /
MBh, 13, 55, 34.2 eṣa eva varo me 'dya yat tvaṃ prīto mahāmune /
MBh, 13, 57, 42.2 tasya tad vacanaṃ śrutvā prītātmā kurunandanaḥ /
MBh, 13, 59, 3.2 brāhmaṇo dhṛtimān vidvān devān prīṇāti tuṣṭimān //
MBh, 13, 59, 16.2 gā hiraṇyāni vāsāṃsi tenendraḥ prīyatāṃ tava //
MBh, 13, 63, 20.1 pitṝn devāṃśca prīṇāti pretya cānantyam aśnute /
MBh, 13, 64, 10.2 tasmai prayacchato rūpaṃ prītau devāvihāśvinau //
MBh, 13, 64, 16.1 bhagavāṃścāsya suprīto vahnir bhavati nityaśaḥ /
MBh, 13, 70, 31.2 vatsaiḥ prītāḥ suprajāḥ sopacārās tryahaṃ dattvā gorasair vartitavyam //
MBh, 13, 74, 31.1 satyena devān prīṇāti pitṝn vai brāhmaṇāṃstathā /
MBh, 13, 76, 28.1 prītaścāpi mahādevaścakāra vṛṣabhaṃ tadā /
MBh, 13, 80, 33.3 dāntaḥ prītamanā nityaṃ gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 82, 31.1 prītaste 'haṃ mahābhāge tapasānena śobhane /
MBh, 13, 82, 32.3 eṣa eva varo me 'dya yat prīto 'si mamānagha //
MBh, 13, 83, 22.1 prīyamāṇāstu mām ūcuḥ prītāḥ sma bharatarṣabha /
MBh, 13, 83, 22.1 prīyamāṇāstu mām ūcuḥ prītāḥ sma bharatarṣabha /
MBh, 13, 84, 36.2 devā bhṛgukulaśreṣṭha prītāḥ satyaparākramāḥ //
MBh, 13, 85, 8.1 yajñaṃ paśupateḥ prītā varuṇasya mahātmanaḥ /
MBh, 13, 86, 7.1 ṣaṇṇāṃ tāsāṃ tataḥ prītaḥ pāvako garbhadhāraṇāt /
MBh, 13, 87, 7.1 sarveṣvahaḥsu prīyante kṛtaiḥ śrāddhaiḥ pitāmahāḥ /
MBh, 13, 88, 3.2 dattena māsaṃ prīyante śrāddhena pitaro nṛpa //
MBh, 13, 88, 6.1 ājena māsān prīyante pañcaiva pitaro nṛpa /
MBh, 13, 90, 34.2 na prīṇāti pitṝn devān svargaṃ ca na sa gacchati //
MBh, 13, 90, 47.2 ekastānmantravit prītaḥ sarvān arhati bhārata //
MBh, 13, 94, 18.2 amalo hyeṣa tapasā prītaḥ prīṇāti devatāḥ //
MBh, 13, 94, 18.2 amalo hyeṣa tapasā prītaḥ prīṇāti devatāḥ //
MBh, 13, 95, 82.2 tato maharṣayaḥ prītāstathetyuktvā puraṃdaram /
MBh, 13, 95, 86.1 prīyante pitaraścāsya ṛṣayo devatāstathā /
MBh, 13, 100, 6.3 tena hy ṛṣigaṇāḥ prītā bhavanti madhusūdana //
MBh, 13, 100, 7.2 kuryāt tathaiva devā vai prīyante madhusūdana //
MBh, 13, 100, 17.2 arcāpūrvaṃ mahārāja tataḥ prīṇāti mānuṣān //
MBh, 13, 101, 21.2 maṅgalārthaṃ sa tenāsya prīto bhavati daityapa //
MBh, 13, 101, 35.1 sadyaḥ prīṇāti devān vai te prītā bhāvayantyuta /
MBh, 13, 101, 35.1 sadyaḥ prīṇāti devān vai te prītā bhāvayantyuta /
MBh, 13, 101, 36.1 devāḥ prīṇanti satataṃ mānitā mānayanti ca /
MBh, 13, 101, 58.2 te prītāḥ prīṇayantyetān āyuṣā yaśasā dhanaiḥ //
MBh, 13, 102, 29.2 agastyaḥ paramaprīto babhūva vigatajvaraḥ //
MBh, 13, 103, 5.2 balayaśca gṛhoddeśe ataḥ prīyanti devatāḥ //
MBh, 13, 103, 8.2 namaskāraprayuktena tena prīyanti devatāḥ /
MBh, 13, 103, 8.3 gṛhyāśca devatāḥ sarvāḥ prīyante vidhinārcitāḥ //
MBh, 13, 106, 40.1 prītenoktaḥ sahasreṇa brāhmaṇānām ahaṃ prabho /
MBh, 13, 116, 57.2 prīyante pitaraścaiva nyāyato māṃsatarpitāḥ //
MBh, 13, 120, 5.1 ātmavān bhava suprītaḥ svadharmacaraṇe rataḥ /
MBh, 13, 121, 5.2 pratiṣṭhamāno 'smayata prītaḥ kṛṣṇo mahāmanāḥ //
MBh, 13, 121, 12.3 ato dānapavitreṇa prīto 'smi tapasaiva ca //
MBh, 13, 126, 13.2 devakītanayaḥ prīto devakalpam akalpayat //
MBh, 13, 126, 14.2 upopaviviśuḥ prītā viṣṭareṣu maharṣayaḥ //
MBh, 13, 127, 39.1 prakṛtisthaṃ giriṃ dṛṣṭvā prītā devī maheśvaram /
MBh, 13, 129, 33.2 taṃ dṛṣṭvā me manaḥ prītaṃ maheśvara sadā bhavet //
MBh, 13, 134, 52.2 ahaṃ svargaṃ na hīccheyaṃ tvayyaprīte maheśvara //
MBh, 13, 144, 34.2 prīto 'smi tava govinda vṛṇu kāmān yathepsitān /
MBh, 13, 144, 39.2 naitanme priyam ityeva sa māṃ prīto 'bravīt tadā /
MBh, 13, 144, 40.1 rukmiṇīṃ cābravīt prītaḥ sarvastrīṇāṃ varaṃ yaśaḥ /
MBh, 13, 146, 18.2 sukhaṃ dadāti prītātmā bhaktānāṃ bhaktavatsalaḥ //
MBh, 14, 2, 11.2 śrīman prītena manasā sarvaṃ yādavanandana //
MBh, 14, 9, 13.2 kaccicchrīmān devarājaḥ sukhī ca kacciccāsmān prīyate dhūmaketo /
MBh, 14, 10, 20.2 cakre pūjāṃ devarājāya cāgryāṃ yathāśāstraṃ vidhivat prīyamāṇaḥ //
MBh, 14, 10, 24.2 yadi prītastvam asi vai devarāja tasmāt svayaṃ śādhi yajñe vidhānam /
MBh, 14, 10, 27.2 tato vākyaṃ prāha rājānam indraḥ prīto rājan pūjayāno maruttam //
MBh, 14, 10, 28.2 sarvāścānyā devatāḥ prīyamāṇā havistubhyaṃ pratigṛhṇantu rājan //
MBh, 14, 15, 7.2 prīyamāṇau mahātmānau purāṇāv ṛṣisattamau //
MBh, 14, 16, 26.1 prītātmā copapannaśca śrutacāritrasaṃyutaḥ /
MBh, 14, 16, 40.2 prīto 'smi te mahāprājña brūhi kiṃ karavāṇi te //
MBh, 14, 16, 42.1 bhṛśaṃ prīto 'smi bhavataścāritreṇa vicakṣaṇa /
MBh, 14, 19, 43.1 evaṃ satatam udyuktaḥ prītātmā nacirād iva /
MBh, 14, 51, 4.2 vikurvāṇau kathāścitrāḥ prīyamāṇau viśāṃ pate //
MBh, 14, 51, 21.1 ahaṃ ca prīyamāṇena tvayā devakinandana /
MBh, 14, 51, 36.2 niṣīdatur anujñātau prīyamāṇena tena vai //
MBh, 14, 54, 4.2 tataḥ sa tasmai prītātmā darśayāmāsa tad vapuḥ /
MBh, 14, 55, 14.1 gautamastvabravīd vipram uttaṅkaṃ prītamānasaḥ /
MBh, 14, 58, 18.2 abhyavādayata prītaḥ pitaraṃ mātaraṃ tathā //
MBh, 14, 62, 16.2 prīto dharmātmajo rājā babhūvātīva bhārata /
MBh, 14, 69, 8.2 abhyavādayata prītā saha putreṇa bhārata /
MBh, 14, 69, 8.3 tatastasyai dadau prīto bahuratnaṃ viśeṣataḥ //
MBh, 14, 70, 4.2 pāṇḍavāḥ prītamanasaḥ sāmātyāḥ sasuhṛdgaṇāḥ //
MBh, 14, 77, 41.2 pariṣvajya ca tāṃ prīto visasarja gṛhān prati //
MBh, 14, 78, 12.2 evam eṣa hi te prīto bhaviṣyati na saṃśayaḥ //
MBh, 14, 78, 18.1 gṛhītaṃ vājinaṃ dṛṣṭvā prītātmā sa dhanaṃjayaḥ /
MBh, 14, 78, 20.2 devāsuraraṇaprakhyam ubhayoḥ prīyamāṇayoḥ //
MBh, 14, 86, 3.2 śrutvānyeṣu ca deśeṣu sa suprīto 'bhavannṛpaḥ //
MBh, 14, 90, 7.2 dhanaṃ cāsmai dadur bhūri prīyamāṇā mahārathāḥ //
MBh, 14, 91, 19.1 ityuktaḥ sa kuruśreṣṭhaḥ prītātmā bhrātṛbhiḥ saha /
MBh, 14, 91, 28.1 śvaśurāt prītidāyaṃ taṃ prāpya sā prītamānasā /
MBh, 14, 93, 39.1 ityuktvādāya tān saktūn prītātmā dvijasattamaḥ /
MBh, 14, 93, 56.1 prītātmā sa tu taṃ vākyam idam āha dvijarṣabham /
MBh, 14, 93, 57.2 yathāśakti vimuktena prīto 'smi dvijasattama //
MBh, 14, 93, 63.2 tasmād devāstavānena prītā dvijavarottama //
MBh, 14, 93, 73.1 na dharmaḥ prīyate tāta dānair dattair mahāphalaiḥ /
MBh, 14, 95, 27.1 prītāḥ sma tava vākyena na tvicchāmastapovyayam /
MBh, 14, 95, 32.1 prītāstato bhaviṣyāmo vayaṃ dvijavarottama /
MBh, 14, 95, 36.2 agastyaḥ paramaprītaḥ pūjayitvā yathāvidhi //
MBh, 15, 2, 3.1 ānṛśaṃsyaparo rājā prīyamāṇo yudhiṣṭhiraḥ /
MBh, 15, 3, 7.1 tena tasyābhavat prīto vṛttena sa narādhipaḥ /
MBh, 15, 27, 15.2 sarve sumanasaḥ prītā babhūvuḥ sa ca pārthivaḥ //
MBh, 15, 35, 2.2 kaccinmanaste prīṇāti vanavāse narādhipa //
MBh, 15, 36, 15.3 prīyamāṇo mahātejāḥ sarvavedavidāṃ varaḥ //
MBh, 15, 38, 4.1 sa me varam adāt prītaḥ kṛtam ityaham abruvam /
MBh, 15, 40, 17.2 muniḥ satyavatīputraḥ prītaḥ prādāt tapobalāt //
MBh, 15, 41, 5.1 tataste prīyamāṇā vai karṇena saha pāṇḍavāḥ /
MBh, 15, 41, 8.1 tāṃ rātrim ekāṃ kṛtsnāṃ te vihṛtya prītamānasāḥ /
MBh, 15, 47, 27.1 yudhiṣṭhirastu nṛpatir nātiprītamanās tadā /
MBh, 18, 3, 10.1 yudhiṣṭhira mahābāho prītā devagaṇāstava /
MBh, 18, 3, 29.1 bho bho rājanmahāprājña prīto 'smi tava putraka /
MBh, 18, 5, 27.2 āstīkaś cābhavat prītaḥ parimokṣya bhujaṃgamān //
Manusmṛti
ManuS, 1, 60.2 tān abravīd ṛṣīn sarvān prītātmā śrūyatām iti //
ManuS, 3, 131.2 ekas tān mantravit prītaḥ sarvān arhati dharmataḥ //
ManuS, 9, 128.2 somāya rājñe satkṛtya prītātmā saptaviṃśatim //
ManuS, 9, 191.1 anvādheyaṃ ca yad dattaṃ patyā prītena caiva yat /
Rāmāyaṇa
Rām, Bā, 1, 34.2 khaḍgaṃ ca paramaprītas tūṇī cākṣayasāyakau //
Rām, Bā, 1, 53.1 tataḥ prītamanās tena viśvastaḥ sa mahākapiḥ /
Rām, Bā, 2, 38.2 muhur muhuḥ prīyamāṇāḥ prāhuś ca bhṛśavismitāḥ //
Rām, Bā, 4, 15.1 te prītamanasaḥ sarve munayo dharmavatsalāḥ /
Rām, Bā, 4, 19.1 prītaḥ kaścin munis tābhyāṃ saṃsthitaḥ kalaśaṃ dadau /
Rām, Bā, 11, 13.1 tataḥ prīto 'bhavad rājā śrutvā tad dvijabhāṣitam /
Rām, Bā, 12, 28.1 tataḥ prīto dvijaśreṣṭhas tān sarvān punar abravīt /
Rām, Bā, 12, 30.1 tato vasiṣṭhaḥ suprīto rājānam idam abravīt /
Rām, Bā, 13, 43.2 suprītamanasaḥ sarve pratyūcur muditā bhṛśam //
Rām, Bā, 13, 44.1 tataḥ prītamanā rājā prāpya yajñam anuttamam /
Rām, Bā, 14, 7.1 tvayā tasmai varo dattaḥ prītena bhagavan purā /
Rām, Bā, 15, 19.1 tatheti nṛpatiḥ prītaḥ śirasā pratigṛhya tām /
Rām, Bā, 15, 21.2 babhūva paramaprītaḥ prāpya vittam ivādhanaḥ //
Rām, Bā, 17, 12.2 vasiṣṭhaḥ paramaprīto nāmāni kṛtavāṃs tadā /
Rām, Bā, 17, 20.2 babhūva paramaprīto devair iva pitāmahaḥ //
Rām, Bā, 21, 3.2 dadau kuśikaputrāya suprītenāntarātmanā //
Rām, Bā, 22, 7.1 taṃ dṛṣṭvā paramaprītau rāghavau puṇyam āśramam /
Rām, Bā, 22, 17.2 vijñāya paramaprītā munayo harṣam āgaman //
Rām, Bā, 23, 20.2 dadau deśasya suprīto varaṃ prabhur anuttamam //
Rām, Bā, 24, 5.1 pitāmahas tu suprītas tasya yakṣapates tadā /
Rām, Bā, 25, 16.1 uvāca paramaprītaḥ sahasrākṣaḥ puraṃdaraḥ /
Rām, Bā, 25, 21.1 tato munivaraḥ prītas tāṭakāvadhatoṣitaḥ /
Rām, Bā, 26, 21.2 dadau rāmāya suprīto mantragrāmam anuttamam //
Rām, Bā, 26, 25.1 tataḥ prītamanā rāmo viśvāmitraṃ mahāmunim /
Rām, Bā, 29, 3.2 sarve te munayaḥ prītāḥ praśaśaṃsur nṛpātmajau //
Rām, Bā, 32, 15.2 uvāca paramaprītā vākyajñā vākyakovidam //
Rām, Bā, 32, 21.2 dadau kanyāśataṃ rājā suprītenāntarātmanā //
Rām, Bā, 32, 24.2 babhūva paramaprīto harṣaṃ lebhe punaḥ punaḥ //
Rām, Bā, 33, 2.2 uvāca paramaprītaḥ kuśo brahmasutas tadā //
Rām, Bā, 35, 19.2 pūjayāmāsur atyarthaṃ suprītamanasas tataḥ //
Rām, Bā, 37, 9.2 ūcatuḥ paramaprīte kṛtāñjalipuṭe tadā //
Rām, Bā, 38, 1.2 uvāca paramaprīto muniṃ dīptam ivānalam //
Rām, Bā, 41, 13.2 suprīto bhagavān brahmā prajānāṃ patir īśvaraḥ //
Rām, Bā, 41, 15.1 bhagīratha mahābhāga prītas te 'haṃ janeśvara /
Rām, Bā, 41, 17.1 yadi me bhagavān prīto yady asti tapasaḥ phalam /
Rām, Bā, 42, 3.1 prītas te 'haṃ naraśreṣṭha kariṣyāmi tava priyam /
Rām, Bā, 42, 23.2 gaṅgām anvagaman prītāḥ sarve jalacarāś ca ye //
Rām, Bā, 51, 1.1 sa dṛṣṭvā paramaprīto viśvāmitro mahābalaḥ /
Rām, Bā, 51, 11.2 mudā paramayā yuktau prīyetāṃ tau parasparam //
Rām, Bā, 51, 20.2 ājuhāva tataḥ prītaḥ kalmāṣīṃ dhūtakalmaṣaḥ //
Rām, Bā, 60, 21.2 gṛhītvā paramaprīto jagāma raghunandana //
Rām, Bā, 61, 25.1 tataḥ prītaḥ sahasrākṣo rahasyastutitarpitaḥ /
Rām, Bā, 65, 11.2 prasādayanti deveśaṃ teṣāṃ prīto 'bhavad bhavaḥ //
Rām, Bā, 65, 24.2 daduś ca paramaprītāś caturaṅgabalaṃ surāḥ //
Rām, Bā, 66, 26.2 prīyamāṇaṃ tu rājānam ānayantu suśīghragāḥ //
Rām, Bā, 67, 18.2 suprītaś cābravīd rājā śvo yātreti sa mantriṇaḥ //
Rām, Bā, 68, 17.2 uvāsa paramaprīto janakena supūjitaḥ //
Rām, Bā, 70, 19.2 dadāmi paramaprīto vadhvau te munipuṃgava //
Rām, Bā, 70, 21.2 dadāmi paramaprīto vadhvau te raghunandana //
Rām, Ay, 1, 14.1 evaṃ daśarathaḥ prīto brāhmaṇā naigamās tathā /
Rām, Ay, 2, 10.2 yauvarājyena yoktāsmi prītaḥ puruṣapuṃgavam //
Rām, Ay, 3, 2.1 aho 'smi paramaprītaḥ prabhāvaś cātulo mama /
Rām, Ay, 3, 5.2 yathoktavacanaṃ prītau harṣayuktau dvijarṣabhau //
Rām, Ay, 8, 6.1 tāṃ dṛṣṭvā paramaprītāṃ bruvantīṃ mantharāṃ tataḥ /
Rām, Ay, 13, 2.2 rāghavasyābhiṣekārthe prīyamāṇās tu saṃgatāḥ //
Rām, Ay, 16, 30.2 yāsyāmi bhava suprītā vanaṃ cīrajaṭādharaḥ //
Rām, Ay, 21, 11.2 tathety uvāca suprītā rāmam akliṣṭakāriṇam //
Rām, Ay, 21, 14.2 varṣāṇi paramaprītaḥ sthāsyāmi vacane tava //
Rām, Ay, 23, 20.2 kaikeyyai prītamanasā purā dattau mahāvarau //
Rām, Ay, 28, 11.1 rāmas tv anena vākyena suprītaḥ pratyuvāca tam /
Rām, Ay, 87, 3.1 sa sampratasthe dharmātmā prīto daśarathātmajaḥ /
Rām, Ay, 95, 31.1 idaṃ bhuṅkṣva mahārāja prīto yadaśanā vayam /
Rām, Ay, 105, 9.2 rāghavaḥ paramaprīto vasiṣṭhaṃ vākyam abravīt //
Rām, Ay, 107, 9.2 yayatuḥ paramaprītau vṛtau mantripurohitaiḥ //
Rām, Ay, 108, 25.2 samyakprītais tair anumata upadiṣṭārthaḥ puṇyaṃ vāsāya svanilayam upasaṃpede //
Rām, Ay, 110, 15.2 prītā cāsmy ucitaṃ kiṃ te karavāṇi bravīhi me /
Rām, Ay, 111, 16.1 tatas tāṃ śarvarīṃ prītaḥ puṇyāṃ śaśinibhānanaḥ /
Rām, Ār, 1, 10.2 abhyagacchaṃs tadā prītā vaidehīṃ ca yaśasvinīm //
Rām, Ār, 10, 33.2 sutīkṣṇaḥ pratyuvācedaṃ prīto daśarathātmajam //
Rām, Ār, 11, 21.2 jagrāha paramaprītas tasya pādau paraṃtapaḥ //
Rām, Ār, 12, 1.1 rāma prīto 'smi bhadraṃ te parituṣṭo 'smi lakṣmaṇa /
Rām, Ār, 13, 12.2 tās tu kanyās tataḥ prītaḥ kaśyapaḥ punar abravīt //
Rām, Ār, 14, 8.1 suprītas tena vākyena lakṣmaṇasya mahādyutiḥ /
Rām, Ār, 14, 26.1 prīto 'smi te mahat karma tvayā kṛtam idaṃ prabho /
Rām, Ār, 36, 9.2 jagāma paramaprīto viśvāmitraḥ svam āśramam //
Rām, Ār, 66, 13.2 uvāca paramaprītas tad indravacanaṃ smaran //
Rām, Ār, 67, 30.2 kalpayiṣyati te prītaḥ sāhāyyaṃ laghuvikramaḥ //
Rām, Ār, 69, 35.2 suprītau tāv anujñāpya kabandhaḥ prasthitas tadā //
Rām, Ki, 5, 15.2 tayor madhye tu suprīto nidadhe susamāhitaḥ //
Rām, Ki, 5, 17.1 tataḥ suprītamanasau tāv ubhau harirāghavau /
Rām, Ki, 7, 4.2 tathāsmi kartā nacirād yathā prīto bhaviṣyasi //
Rām, Ki, 12, 6.2 sugrīvaḥ paramaprīto rāghavāya kṛtāñjaliḥ //
Rām, Ki, 30, 13.2 prabhañjana ivāprītaḥ prayayau lakṣmaṇas tadā //
Rām, Ki, 35, 12.2 abhavallakṣmaṇaḥ prītaḥ premṇā cedam uvāca ha //
Rām, Ki, 36, 37.2 pratijagrāha ca prītas teṣāṃ sarvam upāyanam //
Rām, Ki, 37, 4.2 sugrīvaḥ paramaprīto vākyam etad uvāca ha //
Rām, Ki, 43, 11.1 dadau tasya tataḥ prītaḥ svanāmāṅkopaśobhitam /
Rām, Ki, 58, 5.2 punar āśvāsayan prīta idaṃ vacanam abravīt //
Rām, Ki, 65, 26.2 sahasranetraḥ prītātmā dadau te varam uttamam //
Rām, Su, 1, 97.2 prīto hṛṣṭamanā vākyam abravīt parvataḥ kapim /
Rām, Su, 1, 114.2 prītiṃ prītamanāḥ kartuṃ tvam arhasi mahākape //
Rām, Su, 1, 115.2 prītiṃ ca bahu manyasva prīto 'smi tava darśanāt //
Rām, Su, 1, 116.2 prīto 'smi kṛtam ātithyaṃ manyur eṣo 'panīyatām //
Rām, Su, 7, 59.1 anyonyasyāṅgasaṃsparśāt prīyamāṇāḥ sumadhyamāḥ /
Rām, Su, 24, 41.1 dṛśyamāne bhavet prītaḥ sauhṛdaṃ nāstyapaśyataḥ /
Rām, Su, 53, 27.2 ṛṣivākyaiśca hanumān abhavat prītamānasaḥ //
Rām, Su, 55, 16.1 te prītāḥ pādapāgreṣu gṛhya śākhāḥ supuṣpitāḥ /
Rām, Su, 55, 19.1 tataste prītamanasaḥ sarve vānarapuṃgavāḥ /
Rām, Su, 56, 32.2 sukhī bhava mahābāho prītāsmi tava vānara //
Rām, Su, 58, 21.2 uvāca paramaprīto vākyam arthavad arthavit //
Rām, Su, 61, 26.1 prīto 'smi saumya yad bhuktaṃ vanaṃ taiḥ kṛtakarmabhiḥ /
Rām, Su, 62, 39.2 lakṣmaṇaḥ prītimān prītaṃ bahumānād avaikṣata //
Rām, Yu, 4, 50.1 evam ārya samīkṣyaitān prīto bhavitum arhasi /
Rām, Yu, 13, 7.2 abravīl lakṣmaṇaṃ prītaḥ samudrājjalam ānaya //
Rām, Yu, 36, 11.2 uvāca paramaprīto harṣayan sarvanairṛtān //
Rām, Yu, 36, 42.1 upāghrāya sa mūrdhnyenaṃ papraccha prītamānasaḥ /
Rām, Yu, 40, 45.2 patatrirājaḥ prītātmā harṣaparyākulekṣaṇaḥ //
Rām, Yu, 52, 28.1 prīto nāma tato bhūtvā bhṛtyānāṃ tvam ariṃdama /
Rām, Yu, 82, 29.1 pitāmahena prītena devadānavarākṣasaiḥ /
Rām, Yu, 89, 25.2 sādhu sādhviti suprītāḥ suṣeṇaṃ pratyapūjayan //
Rām, Yu, 97, 30.2 cakāra rāghavaḥ prīto hatvā rākṣasapuṃgavam //
Rām, Yu, 99, 35.1 tacchrutvā paramaprīto rāmo dharmabhṛtāṃ varaḥ /
Rām, Yu, 100, 6.2 rāghavaḥ paramaprītaḥ sugrīvaṃ pariṣasvaje //
Rām, Yu, 101, 6.2 abravīt paramaprītaḥ kṛtārthenāntarātmanā //
Rām, Yu, 101, 14.2 abravīt paramaprītā harṣagadgadayā girā //
Rām, Yu, 102, 32.2 aprītam iva sītāyāṃ tarkayanti sma rāghavam //
Rām, Yu, 104, 19.1 aprītasya guṇair bhartustyaktayā janasaṃsadi /
Rām, Yu, 108, 1.2 abravīt paramaprīto rāghavaṃ prāñjaliṃ sthitam //
Rām, Yu, 113, 5.2 bhaviṣyati guhaḥ prītaḥ sa mamātmasamaḥ sakhā //
Rām, Yu, 113, 6.2 nivedayiṣyati prīto niṣādādhipatir guhaḥ //
Rām, Yu, 115, 33.2 abhyavādayata prīto bharato nāma cābravīt //
Rām, Utt, 2, 25.3 prītaḥ sa tu mahātejā vākyam etad uvāca ha //
Rām, Utt, 3, 6.2 nāma cāsyākarot prītaḥ sārdhaṃ devarṣibhistadā //
Rām, Utt, 3, 12.1 atha prīto mahātejāḥ sendraiḥ suragaṇaiḥ saha /
Rām, Utt, 3, 29.1 atha tatrāvasat prīto dharmātmā nairṛtādhipaḥ /
Rām, Utt, 10, 13.1 pitāmahastu suprītaḥ sārdhaṃ devair upasthitaḥ /
Rām, Utt, 10, 13.2 vatsa vatsa daśagrīva prīto 'smītyabhyabhāṣata //
Rām, Utt, 10, 20.2 śṛṇu cāpi vaco bhūyaḥ prītasyeha śubhaṃ mama //
Rām, Utt, 10, 26.2 prīto yadi tvaṃ dātavyaṃ varaṃ me śṛṇu suvrata //
Rām, Utt, 10, 29.1 atha prajāpatiḥ prīto vibhīṣaṇam uvāca ha /
Rām, Utt, 13, 26.2 prītaḥ prītena manasā prāha vākyam idaṃ prabhuḥ //
Rām, Utt, 13, 26.2 prītaḥ prītena manasā prāha vākyam idaṃ prabhuḥ //
Rām, Utt, 13, 27.1 prīto 'smi tava dharmajña tapasānena suvrata /
Rām, Utt, 16, 25.1 tataḥ prīto mahādevaḥ śailāgre viṣṭhitastadā /
Rām, Utt, 16, 26.1 prīto 'smi tava vīryācca śauṇḍīryācca niśācara /
Rām, Utt, 18, 8.1 akutūhalabhāvena prīto 'smi tava pārthiva /
Rām, Utt, 18, 20.2 prīto 'smi tava dharmajña upakārād vihaṃgama //
Rām, Utt, 18, 23.2 pakṣiṃstavāsmi suprītaḥ prītasya ca vacaḥ śṛṇu //
Rām, Utt, 18, 23.2 pakṣiṃstavāsmi suprītaḥ prītasya ca vacaḥ śṛṇu //
Rām, Utt, 18, 24.2 te na te prabhaviṣyanti mayi prīte na saṃśayaḥ //
Rām, Utt, 20, 3.2 prīto 'smyabhijanopeta vikramair ūrjitaistava //
Rām, Utt, 24, 35.2 sā ca śūrpaṇakhā prītā nyavasad daṇḍakāvane //
Rām, Utt, 30, 4.2 kṛtā pratijñā saphalā prīto 'smi svasutena vai //
Rām, Utt, 52, 2.3 prīyamāṇā naravyāghra yamunātīravāsinaḥ //
Rām, Utt, 53, 6.2 dadau mahātmā suprīto vākyaṃ caitad uvāca ha //
Rām, Utt, 56, 6.2 suprīto bhṛtyavargastu yatra tiṣṭhati rāghava //
Rām, Utt, 62, 6.1 taṃ devāḥ prītamanaso bāḍham ityeva rāghavam /
Rām, Utt, 62, 13.2 nirīkṣya paramaprītaḥ paraṃ harṣam upāgamat //
Rām, Utt, 70, 8.1 prīto 'smi paramodārakartā cāsi na saṃśayaḥ /
Rām, Utt, 73, 4.2 prītaśca parituṣṭaśca tāṃ rātriṃ samupāvasat //
Rām, Utt, 73, 8.2 uvāca paramaprīto dharmanetrastapodhanaḥ //
Rām, Utt, 74, 16.2 prīto 'smi parituṣṭo 'smi tavādya vacanena hi //
Rām, Utt, 81, 16.1 atha yajñasamāptau tu prītaḥ paramayā mudā /
Rām, Utt, 81, 17.1 prīto 'smi hayamedhena bhaktyā ca dvijasattamāḥ /
Rām, Utt, 81, 19.1 tataḥ prītamanā rudraḥ puruṣatvaṃ dadau punaḥ /
Rām, Utt, 82, 7.2 aśvamedhāśritaṃ śrutvā bhṛśaṃ prīto 'bhavat tadā //
Rām, Utt, 90, 14.1 tacchrutvā rāghavaḥ prīto maharṣermātulasya ca /
Rām, Utt, 90, 15.1 so 'bravīd rāghavaḥ prītaḥ prāñjalipragraho dvijam /
Rām, Utt, 91, 16.2 niveśanaṃ ca deśasya śrutvā prīto 'sya rāghavaḥ //
Rām, Utt, 95, 16.1 tasmin gate mahātejā rāghavaḥ prītamānasaḥ /
Agnipurāṇa
AgniPur, 18, 4.1 tasmai prīto hariḥ prādānmunyagre sthānakaṃ sthiram /
Bodhicaryāvatāra
BoCA, 6, 94.2 paraḥ kila mayi prīta ityetatprītikāraṇam //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 28.2 vastrābharaṇamālyānnadānaiḥ prītām akārayat //
BKŚS, 2, 46.1 tat te gaṇapatiḥ prītaḥ prasahyoddharati prabhuḥ /
BKŚS, 5, 60.1 eṣo 'pi sthāpitaḥ svapnaḥ prītenādityaśarmaṇā /
BKŚS, 5, 226.2 śvaśurāya dadāti sma sa ca prītas tad ādade //
BKŚS, 5, 234.1 śvaśureṇābhyanujñātaḥ prītena ca mahībhujā /
BKŚS, 5, 261.2 tasmai tu kathitaṃ prītaiḥ śilpibhir yāvanair iti //
BKŚS, 5, 306.2 prītena yūthapatinā ciram ākrīḍitaṃ mayā //
BKŚS, 6, 8.2 bhūmihemagajāśvādidānaprītadvijanmanā //
BKŚS, 8, 31.1 anye 'pi madanujñātāḥ prītāḥ paurakumārakāḥ /
BKŚS, 9, 84.2 yadi me bhagavān prītaḥ tato 'patyaṃ dadātv iti //
BKŚS, 11, 57.1 atha devī namaskṛtya prītā vijñāpitā mayā /
BKŚS, 14, 49.2 aṅgaṇe krīḍataḥ prītāv imau ca śikhipannagau //
BKŚS, 14, 73.2 vayam ārādhitāḥ prītās tadvidyāṃ labhatām iti //
BKŚS, 14, 74.1 tenoktaṃ yadi ca prītā no bhavanto 'nujānate /
BKŚS, 15, 59.1 yo hi vāsagṛhe suptaḥ prītayā saha kāntayā /
BKŚS, 15, 77.1 prītaś cāsmi tavānena śauryaśauṇḍena cetasā /
BKŚS, 15, 115.2 dattvā prasthāpitāḥ prītās tuhinādrer avātaran //
BKŚS, 15, 120.1 athovāca dvitaḥ prīto yuktam āryeṇa cintitam /
BKŚS, 15, 146.2 gurū me gurave gās tāḥ prītau vitaratām iti //
BKŚS, 15, 147.2 paryāptam iti tenokte prītaḥ śakro divaṃ yayau //
BKŚS, 16, 23.2 mām upāveśayat prītas tasminn eva śilāsane //
BKŚS, 16, 32.1 sā cāhaṃ ca tataḥ prītau śaile śaile vane vane /
BKŚS, 17, 90.1 alapat sānudāsasya prītaḥ parijanas tataḥ /
BKŚS, 18, 38.2 pibataś ca madhu prītapriyākaratalārpitam //
BKŚS, 18, 73.1 pītvā ca puṣkaramadhu prītayā sahitas tayā /
BKŚS, 18, 229.2 gaṅgadattagṛhadvāram anayat prītayācakam //
BKŚS, 18, 310.2 rājahaṃsāv ivotkaṇṭhau prītau samacarāvahi //
BKŚS, 18, 385.2 viśālaṃ bahuśālaṃ ca prītaḥ prādāt sa me gṛham //
BKŚS, 18, 404.2 āhūyāha sma suhṛdaḥ prītāṃś ca paricārakān //
BKŚS, 18, 419.2 nidhilābhād iva prītās tāmraliptīm aneṣata //
BKŚS, 18, 554.1 tena vijñāpayāmy etat prītaś ced dayase varam /
BKŚS, 20, 290.1 prītānucaravargeṇa prasannakaniveśane /
BKŚS, 20, 412.2 prītaḥ prītaṃ mahīpālaṃ praṇipatya tiro'bhavat //
BKŚS, 20, 412.2 prītaḥ prītaṃ mahīpālaṃ praṇipatya tiro'bhavat //
BKŚS, 22, 66.2 priyālāpaśataprītam ayācata sadīnataḥ //
BKŚS, 22, 134.2 śreṣṭhī ca dviguṇān prītān prāhiṇot paricārakān //
BKŚS, 22, 142.2 āruroha varākāraḥ prītaḥ kurubhakaḥ khalaḥ //
BKŚS, 22, 181.2 gāḍham āliṅgya sā caināṃ prītā prāveśayad gṛham //
BKŚS, 22, 228.1 tatra pitre nidhānaṃ tat prītaḥ kathitavān asau /
BKŚS, 22, 295.2 gṛhītvā gṛham ājagmuḥ prītabandhujanāvṛtam //
BKŚS, 23, 91.1 tau ca prītau pratijñāya nikartya nakhamūrdhajān /
BKŚS, 25, 73.2 jitajihvair api prītaṃ jinaśāsanapāragaiḥ //
BKŚS, 25, 96.2 prītanāgarakānīkaṃ karagraham akārayat //
Daśakumāracarita
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
DKCar, 2, 2, 183.1 rājā ca niyatamevaṃ vakṣyati bhadra prīto 'smi //
DKCar, 2, 2, 267.1 aprīyata ca bhartā //
DKCar, 2, 2, 293.1 sā tu pratipannārtheva jīva ciram prasīdantu te devatāḥ devo 'pyaṅgarājaḥ pauruṣaprīto mocayatu tvām ete 'pi bhadramukhāstava dayantām iti kṣaṇādapāsarat //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 6, 226.1 balabhadrastu tathoktvā śreṇīprātibhāvyena tāvadavātiṣṭhata yāvattatpuravṛddhalekhyalabdhavṛttānto gṛhaguptaḥ kheṭakapuramāgatya saha jāmātrā duhitaramatiprītaḥ pratyanaiṣīt //
DKCar, 2, 6, 261.1 so 'tiprītastasyāmeva kṣapāyāṃ vṛkṣavāṭikāyāṃ gato nitambavatīṃ nirgranthikāprayatnenopanītāṃ pāde parāmṛśanniva hemanūpuramekamākṣipya churikayorumūle kiṃcid ālikhya drutataramapāsarat //
DKCar, 2, 6, 305.1 prītena tena jāmātā kṛto 'smi dāmalipteśvareṇa //
DKCar, 2, 8, 187.0 sa durmatirantaḥprīto bahirduḥkhaṃ darśayandevīmanuneṣyati //
DKCar, 2, 8, 205.0 sa sāṃpratamatiprītaḥ prayāto 'rthaścāyaṃ yathācintitamanuṣṭhito 'bhūt //
DKCar, 2, 8, 229.0 śrutvaitat aho bhāgyavānbhojavaṃśaḥ yasya tvamāryādatto nāthaḥ ityaprīyanta prakṛtayaḥ //
Harivaṃśa
HV, 1, 4.2 manaḥkarṇasukhaṃ tan māṃ prīṇāty amṛtasaṃmitam //
HV, 2, 11.1 tasmai brahmā dadau prītaḥ sthānam ātmasamaṃ prabhuḥ /
HV, 5, 39.1 tayoḥ stavānte suprītaḥ pṛthuḥ prādāt prajeśvaraḥ /
HV, 5, 40.1 taṃ dṛṣṭvā paramaprītāḥ prajāḥ prāhur maharṣayaḥ /
HV, 9, 10.2 satyena caiva suśroṇi prītau svo varavarṇini //
HV, 10, 19.2 tena tasmai varaṃ prādān muniḥ prītas triśaṅkave /
HV, 11, 3.2 yathā ca kṛtam asmābhiḥ śrāddhaṃ prīṇāti vai pitṝn //
HV, 11, 4.1 prītāś ca pitaro yena śreyasā yojayanti hi /
HV, 11, 9.2 śrāddhaiḥ prīṇāti hi pitṝn sarvakāmaphalais tu yaḥ /
HV, 11, 20.1 tataḥ pitā me suprīto vācā madhurayā tadā /
HV, 11, 20.2 uvāca bharataśreṣṭha prīyamāṇo mayānagha //
HV, 11, 25.1 tasmāt tavāhaṃ suprītaḥ prītyā varam anuttamam /
HV, 11, 33.1 kathaṃ ca dattam asmābhiḥ śrāddhaṃ prīṇāti vai pitṝn /
HV, 12, 18.2 anujñāto bhagavatā prīyatā tena bhārata //
HV, 12, 20.1 sa mām uvāca prītātmā kathānte bahuvārṣike /
HV, 13, 56.1 tasya yajñe purā gītā gāthāḥ prītair maharṣibhiḥ /
HV, 13, 66.2 dattaṃ svadhāṃ purodhāya śrāddhe prīṇāti vai pitṝn //
HV, 13, 68.1 pitṝn prīṇāti yo bhaktyā pitaraḥ prīṇayanti tam /
HV, 18, 8.2 āmantrya paurān prītātmā brāhmaṇān svasti vācya ca /
HV, 18, 31.1 prītātmā dāsyati sa te grāmān bhogāṃś ca puṣkalān /
HV, 19, 15.2 praviveśa purīṃ prīto ratham āruhya kāñcanam //
HV, 19, 24.2 uvāca paramaprītā yogād vanagataṃ nṛpam //
HV, 19, 27.1 sa rājā paramaprītaḥ patnyāḥ śrutvā vacas tadā /
HV, 21, 17.1 te devā dānavāḥ prītā devenoktā rajer jaye /
HV, 21, 26.2 tathety evābravīd rājā prīyamāṇaḥ śatakratum //
HV, 22, 5.1 tasya śakro dadau prīto rathaṃ paramabhāsvaram /
HV, 23, 30.1 bales tu brahmaṇā datto varaḥ prītena bhārata /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kirātārjunīya
Kir, 11, 60.2 priyatāṃ jyāyasīṃ mā gān mahatāṃ kena tuṅgatā //
Kir, 11, 81.1 prīte pinākini mayā saha lokapālair lokatraye 'pi vihitāprativāryavīryaḥ /
Kir, 17, 2.1 bhūriprabhāveṇa raṇābhiyogāt prīto vijihmaś ca tadīyavṛddhyā /
Kāmasūtra
KāSū, 3, 3, 3.4 sā hi prīyamāṇā viditākārāpy apratyādiśantī taṃ tāṃ ca yojayituṃ śaknuyāt /
KāSū, 3, 5, 5.1 apratipadyamānāyām antaścāriṇīm anyāṃ kulapramadāṃ pūrvasaṃsṛṣṭāṃ prīyamāṇāṃ copagṛhya tayā saha viṣahyam avakāśam enām anyakāryāpadeśenānāyayet /
KāSū, 6, 2, 1.5 sā tu gamyena nātiprīyeta /
KāSū, 7, 1, 1.15 sā ca māturaviditā nāma nāgarikaputrair dhanibhir atyarthaṃ prīyeta /
Kūrmapurāṇa
KūPur, 1, 3, 17.1 prīṇātu bhagavānīśaḥ karmaṇānena śāśvataḥ /
KūPur, 1, 9, 78.1 evaṃ vyāhṛtya hastābhyāṃ prītātmā parameśvaraḥ /
KūPur, 1, 13, 18.1 tapasā bhagavān prītaḥ śaṅkhacakragadādharaḥ /
KūPur, 1, 15, 202.1 prīto 'haṃ sarvathā daitya stavenānena sāṃpratam /
KūPur, 1, 16, 52.1 dāsye tavedaṃ bhavate padatrayaṃ prīṇātu devo hariravyayākṛtiḥ /
KūPur, 1, 17, 15.2 sārathye kalpitaḥ pūrvaṃ prītenārkasya śaṃbhunā //
KūPur, 1, 19, 57.2 spṛṣṭvā karābhyāṃ suprītastatraivāntaradhīyata //
KūPur, 1, 19, 66.1 tadā prāha mahādevo rājānaṃ prītamānasaḥ /
KūPur, 1, 20, 10.1 bhagīrathasya tapasā devaḥ prītamanā haraḥ /
KūPur, 1, 20, 21.1 prītaśca bhagavānīśastriśūlī nīlalohitaḥ /
KūPur, 1, 25, 91.1 athovāca mahādevaḥ prīto 'haṃ surasattamau /
KūPur, 1, 25, 93.1 prīto 'haṃ yuvayoḥ samyak varaṃ dadmi yathepsitam /
KūPur, 1, 25, 96.2 uvāca māṃ mahādevaḥ prītaḥ prītena cetasā //
KūPur, 1, 25, 96.2 uvāca māṃ mahādevaḥ prītaḥ prītena cetasā //
KūPur, 1, 27, 5.1 uvāca paramaprītaḥ kasmād deśānmahāmune /
KūPur, 2, 12, 35.1 pitā mātā ca suprītau syātāṃ putraguṇairyadi /
KūPur, 2, 13, 23.1 triḥ prāśnīyād yadambhastu suprītāstena devatāḥ /
KūPur, 2, 13, 24.1 gaṅgā ca yamunā caiva prīyete parimārjanāt /
KūPur, 2, 13, 24.2 saṃspṛṣṭayorlocanayoḥ prīyete śaśibhāskarau //
KūPur, 2, 13, 25.1 nāsatyadastrau prīyete spṛṣṭe nāsāpuṭadvaye /
KūPur, 2, 13, 25.2 karṇayoḥ spṛṣṭayostadvat prīyete cānilānalau //
KūPur, 2, 13, 26.1 saṃspṛṣṭe hṛdaye cāsya prīyante sarvadevatāḥ /
KūPur, 2, 13, 26.2 mūrdhni saṃsparśanādekaḥ prītaḥ sa puruṣo bhavet //
KūPur, 2, 14, 45.2 prīṇāti tarpayantyenaṃ kāmaistṛptāḥ sadaiva hi //
KūPur, 2, 14, 46.1 yajūṃṣyadhīte niyataṃ dadhnā prīṇāti devatāḥ /
KūPur, 2, 14, 46.2 sāmānyadhīte prīṇāti ghṛtāhutibhiranvaham //
KūPur, 2, 22, 95.2 nāndīmukhāstu pitaraḥ prīyantāmiti vācayet //
KūPur, 2, 26, 21.1 prīyatāṃ dharmarājeti yad vā manasi vartate /
KūPur, 2, 26, 28.1 prīyatāmīśvaraḥ somo mahādevaḥ sanātanaḥ /
KūPur, 2, 26, 31.1 prīyatāṃ me mahādevo dadyād dravyaṃ svakīyakam /
KūPur, 2, 39, 17.2 prītastasya dadau yogaṃ devadevo maheśvaraḥ //
KūPur, 2, 39, 26.2 prītastasya bhaved vyāso vāñchitaṃ labhate phalam //
KūPur, 2, 39, 76.1 dānaṃ dadyād yathāśakti prīyetāṃ hariśaṅkarau /
KūPur, 2, 39, 84.2 prīyate tasya nandīśaḥ somaloke mahīyate //
KūPur, 2, 41, 17.1 prītastasya mahādevo devyā saha pinākadhṛk /
KūPur, 2, 41, 34.1 koṭitraye 'tha sampūrṇe devaḥ prītamanā bhṛśam /
Liṅgapurāṇa
LiPur, 1, 16, 18.1 uvāca bhagavānīśaḥ prīto'haṃ te kimicchasi /
LiPur, 1, 16, 19.1 uvāca bhagavān rudraṃ prītaṃ prītena cetasā /
LiPur, 1, 16, 19.1 uvāca bhagavān rudraṃ prītaṃ prītena cetasā /
LiPur, 1, 19, 1.2 athovāca mahādevaḥ prīto'haṃ surasattamau /
LiPur, 1, 19, 3.2 prīto'haṃ yuvayoḥ samyagvaraṃ dadmi yathepsitam //
LiPur, 1, 20, 58.1 evaṃ bhavatu cetyuktvā prītātmā gatamatsaraḥ /
LiPur, 1, 21, 85.3 prīte tvayi mahādeva vayaṃ prītā bhavāmahe //
LiPur, 1, 21, 85.3 prīte tvayi mahādeva vayaṃ prītā bhavāmahe //
LiPur, 1, 22, 2.2 pinākī khaṇḍaparaśuḥ suprītastu trilocanaḥ //
LiPur, 1, 22, 8.1 prīto 'hamanayā bhaktyā śāśvatākṣarayuktayā /
LiPur, 1, 24, 145.3 prapibanniva cakṣurbhyāṃ prītastatpraśnagauravāt //
LiPur, 1, 29, 20.2 kutretyatha prasīdeti jajalpuḥ prītamānasāḥ //
LiPur, 1, 33, 19.1 tatas tān sa munīn prītaḥ pratyuvāca maheśvaraḥ /
LiPur, 1, 33, 19.2 prīto 'smi tapasā yuṣmān varaṃ vṛṇuta suvratāḥ //
LiPur, 1, 41, 27.2 brahmaṇā bhagavānkālaḥ prītātmā cābhavadvibhuḥ //
LiPur, 1, 41, 28.1 suprītamanasaṃ devaṃ tuṣṭāva ca pitāmahaḥ /
LiPur, 1, 42, 13.2 somaḥ somopamaḥ prītastatraivāntaradhīyata //
LiPur, 1, 42, 14.1 labdhaputraḥ pitā rudrātprīto mama mahāmune /
LiPur, 1, 62, 22.1 prāṅmukho niyato bhūtvā jajāpa prītamānasaḥ /
LiPur, 1, 64, 113.2 tataḥ prītaś ca bhagavānvasiṣṭho munisattamaḥ //
LiPur, 1, 66, 67.1 toṣitastena viprendraḥ prītaḥ paramabhāsvaram /
LiPur, 1, 71, 11.1 teṣāṃ pitāmahaḥ prīto varadaḥ pradadau varam /
LiPur, 1, 71, 161.2 tataḥ prīto gaṇādhyakṣaḥ prāha devāṃśchivātmajaḥ /
LiPur, 1, 72, 169.3 kṛtāñjalipuṭo bhūtvā prāhedaṃ prītamānasaḥ //
LiPur, 1, 87, 13.1 prītā babhūvurmuktāś ca tasmādeṣā parā gatiḥ /
LiPur, 1, 87, 24.1 ityevaṃ khecarāḥ siddhā jajalpuḥ prītamānasāḥ /
LiPur, 1, 88, 87.2 evaṃ pañcāhutīścaiva prabhuḥ prīṇātu śāśvataḥ //
LiPur, 1, 88, 89.1 sarvasya jagataścaiva prabhuḥ prīṇātu śāśvataḥ /
LiPur, 1, 96, 97.1 evaṃ vijñāpayanprītaḥ śaṅkaraṃ narakesarī /
LiPur, 1, 98, 143.2 suprītaḥ sumukhaḥ sūkṣmaḥ sukaro dakṣiṇo 'nalaḥ //
LiPur, 1, 106, 25.2 saṃdhyāyāṃ sarvabhūtendraiḥ pretaiḥ prītena śūlinā //
LiPur, 1, 108, 8.1 divyaṃ pāśupataṃ jñānaṃ pradadau prītamānasaḥ /
LiPur, 2, 1, 20.2 bhartrā sahāste suprītā śṛṇvatī gānamuttamam //
LiPur, 2, 4, 7.1 prīto bhavati yo dṛṣṭvā vaiṣṇavo 'sau prakīrtitaḥ /
LiPur, 2, 4, 14.2 nārāyaṇaparo vidvān yasyānnaṃ prītamānasaḥ //
LiPur, 2, 4, 15.2 svārcanādapi viśvātmā prīto bhavati mādhavaḥ //
LiPur, 2, 19, 1.2 taṃ prabhuṃ prītamanasaṃ praṇipatya vṛṣadhvajam /
LiPur, 2, 49, 10.2 prīyeta bhagavānīśo hyaghoraḥ parameśvaraḥ //
LiPur, 2, 54, 32.2 prasādaśīlaḥ prītaśca tathā mantro 'pi suvratāḥ //
Matsyapurāṇa
MPur, 1, 13.2 varaṃ vṛṇīṣva provāca prītaḥ sa kamalāsanaḥ //
MPur, 7, 20.1 prīyatām atra bhagavānkāmarūpī janārdanaḥ /
MPur, 7, 24.2 śayyāgandhādikaṃ dadyāt prīyatām ityudīrayet //
MPur, 15, 31.2 dattaṃ svadhā purodhāya pitṝn prīṇāti sarvadā //
MPur, 15, 39.2 pitṝn prīṇāti yo bhaktyā te punaḥ prīṇayanti tam //
MPur, 16, 3.2 vidhinā kena kartavyaṃ kathaṃ prīṇāti tatpitṝn //
MPur, 17, 30.2 māsaṃ prīṇāti vai sarvānpitṝnityāha keśavaḥ //
MPur, 19, 12.1 rājyaṃ caiva prayacchanti prītāḥ pitṛgaṇā nṛṇām /
MPur, 21, 40.1 prayacchanti sutānrājyaṃ nṛṇāṃ prītāḥ pitāmahāḥ /
MPur, 33, 31.2 pūro prīto'smi te vatsa varaṃ cemaṃ dadāmi te /
MPur, 34, 13.1 pūro prīto'smi bhadraṃ te gṛhāṇedaṃ svayauvanam /
MPur, 47, 121.2 vareṇa cchandayāmāsa kāvyaṃ prīto bhavastadā //
MPur, 47, 172.2 snehena caiva suśroṇi prīto'smi varavarṇini //
MPur, 47, 219.2 tasmādvṛttena prītena tubhyaṃ dattaṃ svayambhuvā //
MPur, 47, 221.1 prītena cāparo datto varastubhyaṃ svayambhuvā /
MPur, 48, 26.1 baleśca brahmaṇā datto varaḥ prītena dhīmataḥ /
MPur, 48, 47.3 muñca tāteti ca punaḥ prītaste'haṃ varaṃ vṛṇu //
MPur, 48, 59.2 prītaścaiva vareṇaivacchandayāmāsa vai balim //
MPur, 48, 81.1 śaktyā cānanyayāsmāsu tena prītāsmi te 'nagha /
MPur, 60, 31.2 prīyatāmatra lalitā brāhmaṇāya nivedayet //
MPur, 60, 37.2 umā ca dānakāle tu prīyatāmiti kīrtayet //
MPur, 62, 31.1 nabhasyādiṣu māseṣu prīyatāmityudīrayet /
MPur, 63, 14.1 prīyatāmatra kumudā gṛhṇīyāllavaṇavratam /
MPur, 63, 22.1 kramānmāghādi sarvatra prīyatāmiti kīrtayet /
MPur, 63, 25.2 savastrabhājanaṃ dadyādbhavānī prīyatāmiti //
MPur, 64, 20.1 gaurī me prīyatāṃ nityamaghanāśāya maṅgalā /
MPur, 64, 22.3 sapatnīkāya viprāya gaurī me prīyatāmiti //
MPur, 66, 11.3 kṣīraṃ dadyāddhiraṇyaṃ ca gāyatrī prīyatāmiti //
MPur, 69, 51.2 prīyatāmatra deveśaḥ keśavaḥ kleśanāśanaḥ //
MPur, 70, 43.2 tasmai viprāya sā dadyānmādhavaḥ prīyatāmiti //
MPur, 74, 15.1 prīyatāmatra bhagavānparamātmā divākaraḥ /
MPur, 76, 3.3 dadyāddvikālavelāyāṃ bhānurme prīyatāmiti //
MPur, 76, 7.3 śrīmānvibhāvasustvaṣṭā varuṇaḥ prīyatāmiti //
MPur, 80, 5.2 dadyāddvikālavelāyāmaryamā prīyatāmiti //
MPur, 80, 9.2 dadyādvedavide sarvaṃ viśvātmā prīyatāmiti //
MPur, 89, 7.2 tasmāddhṛtārcirviśvātmā prīyatāmatra śaṃkaraḥ //
MPur, 95, 16.1 prīyatāṃ devadevo'tra sadyojātaḥ pinākadhṛk /
MPur, 101, 8.1 sampūjya vipramithunaṃ gaurī me prīyatāmiti /
MPur, 101, 10.1 viprāya vastrasaṃyuktaṃ pradyumnaḥ prīyatāmiti /
MPur, 101, 14.1 dadyāddvikālavelāyāṃ prīyetāṃ śivakeśavau /
MPur, 101, 16.1 sampūjya vipramithunaṃ bhavānī prīyatāmiti /
MPur, 101, 47.2 śaktitastripalādūrdhvaṃ viśvātmā prīyatāmiti //
MPur, 108, 19.3 prīto'smyanugṛhīto'smi darśanādeva te mune //
MPur, 146, 4.2 uvāca bhagavānprīto brahmasūnurmahāmatim //
MPur, 146, 29.2 uvāca śakraṃ suprītā varadā tapasi sthitā //
MPur, 154, 372.2 ūcuśca paramaprītāḥ śailajāṃ madhuraṃ vacaḥ //
MPur, 154, 409.3 ūcurmunivarāḥ prītāḥ svalpavarṇaṃ tvarānvitāḥ //
MPur, 161, 4.2 brahmā prīto'bhavattasya tapasā niyamena ca //
MPur, 161, 10.1 prīto'smi tava bhaktasya tapasānena suvrata /
MPur, 161, 12.2 yadi me bhagavānprīto vara eṣa vṛto mayā //
MPur, 168, 9.2 dṛṣṭvā prīto mahādevo mahābhūtavibhāvanaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 4.2 sa pratyagraiḥ kuṭajakusumaiḥ kalpitārghāya tasmai prītaḥ prītipramukhavacanaṃ svāgataṃ vyājahāra //
Nāradasmṛti
NāSmṛ, 2, 1, 24.1 bhartrā prītena yad dattaṃ striyai tasmin mṛte 'pi tat /
NāSmṛ, 2, 5, 40.1 svadāsam icched yaḥ kartum adāsaṃ prītamānasaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 59.2 prītastu prathamaṃ śakro dattavānsvaṃ dhvajaṃ śubham //
NāṭŚ, 2, 53.1 sarvaṃ prītaṃ pradātavyaṃ dvijebhyaśca ghṛtaudanam /
NāṭŚ, 3, 51.2 baliḥ prītena manasā ṣaṇmukha pratigṛhyatām //
NāṭŚ, 3, 65.2 pūjitaḥ prītamānastu sasamudranadīnadaḥ //
NāṭŚ, 4, 11.2 mahādevaśca suprītaḥ pitāmahamathābravīt //
Suśrutasaṃhitā
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 19, 26.1 saṃpadādyanukūlābhiḥ kathābhiḥ prītamānasaḥ /
Su, Utt., 33, 9.2 devī bālamimaṃ prītā saṃrakṣatvandhapūtanā //
Su, Utt., 37, 14.2 devā manuṣyān prīṇanti tairyagyonīṃstathaiva ca //
Su, Utt., 37, 16.1 narāḥ samyak prayuktaiśca prīṇanti tridiveśvarān /
Su, Utt., 66, 6.1 prītātmā nṛpaśārdūlaḥ suśrutāyāha tattvataḥ /
Sūryasiddhānta
SūrSiddh, 1, 4.1 toṣitas tapasā tena prītas tasmai varārthine /
Viṣṇupurāṇa
ViPur, 1, 1, 22.1 tataḥ prītaḥ sa bhagavān vasiṣṭho munisattamaḥ /
ViPur, 2, 11, 25.1 tena prīṇātyaśeṣāṇi bhūtāni bhagavānraviḥ /
ViPur, 3, 11, 78.2 viśuddhavadanaḥ prīto bhuñjīta na vidiṅmukhaḥ //
ViPur, 3, 11, 116.1 snātaḥ sraggandhadhṛk prītaḥ nādhmātaḥ kṣudhito 'pi vā /
ViPur, 3, 13, 4.2 prīyate tattu kartavyaṃ puruṣaiḥ sarvavṛddhiṣu //
ViPur, 3, 15, 45.2 prīyantām iti ye viśvedevāstena itīrayet //
ViPur, 5, 30, 5.1 tataḥ prītā jaganmātā dhātāraṃ jagatāṃ harim /
Viṣṇusmṛti
ViSmṛ, 73, 27.1 akṣayyodakaṃ ca nāmagotrābhyāṃ dattvā viśve devāḥ prīyantām iti prāṅmukhebhyas tataḥ prāñjalir idaṃ tanmanāḥ sumanā yāceta //
ViSmṛ, 80, 1.1 tilair vrīhiyavair māṣair adbhir mūlaphalaiḥ śākaiḥ śyāmākaiḥ priyaṅgubhir nīvārair mudgair godhūmaiśca māsaṃ prīyante //
Yājñavalkyasmṛti
YāSmṛ, 1, 42.2 prīṇāti devān ājyena madhunā ca pitṝṃs tathā //
YāSmṛ, 1, 245.2 viśve devāś ca prīyantāṃ vipraiś cokta idaṃ japet //
YāSmṛ, 1, 247.2 vāje vāja iti prītaḥ pitṛpūrvaṃ visarjanam //
YāSmṛ, 1, 270.2 prayacchanti tathā rājyaṃ prītā nṝṇāṃ pitāmahāḥ //
YāSmṛ, 3, 335.1 śrutvaitad yājñavalkyo 'pi prītātmā munibhāṣitam /
Śatakatraya
ŚTr, 1, 68.1 prīṇāti yaḥ sucaritaiḥ pitaraṃ sa putro yad bhartur eva hitam icchati tat kalatram /
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 4.2 sallakīpallavaprītam ivebhaṃ nimbapallavāḥ //
Aṣṭāvakragīta, 18, 99.1 na prīyate vandyamāno nindyamāno na kupyati /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 2.3 niveśayitvā nijarājya īśvaro yudhiṣṭhiraṃ prītamanā babhūva ha //
BhāgPur, 1, 12, 14.1 tasya prītamanā rājā viprairdhaumyakṛpādibhiḥ /
BhāgPur, 1, 19, 35.1 api me bhagavān prītaḥ kṛṣṇaḥ pāṇḍusutapriyaḥ /
BhāgPur, 2, 8, 27.3 brahmarāto bhṛśaṃ prīto viṣṇurātena saṃsadi //
BhāgPur, 2, 9, 18.1 taṃ prīyamāṇaṃ samupasthitaṃ kaviṃ prajāvisarge nijaśāsanārhaṇam /
BhāgPur, 2, 9, 18.2 babhāṣa īṣatsmitaśociṣā girā priyaḥ priyaṃ prītamanāḥ kare spṛśan //
BhāgPur, 2, 9, 43.2 proktaṃ bhagavatā prāha prītaḥ putrāya bhūtakṛt //
BhāgPur, 3, 1, 5.3 praty āha taṃ subahuvit prītātmā śrūyatām iti //
BhāgPur, 3, 9, 39.1 prīto 'ham astu bhadraṃ te lokānāṃ vijayecchayā /
BhāgPur, 3, 10, 3.3 prītaḥ pratyāha tān praśnān hṛdisthān atha bhārgava //
BhāgPur, 3, 13, 9.2 prītas tubhyam ahaṃ tāta svasti stād vāṃ kṣitīśvara /
BhāgPur, 3, 15, 11.3 pratyācaṣṭātmabhūr devān prīṇan rucirayā girā //
BhāgPur, 3, 23, 22.1 īdṛg gṛhaṃ tat paśyantīṃ nātiprītena cetasā /
BhāgPur, 3, 24, 41.3 dakṣiṇīkṛtya taṃ prīto vanam eva jagāma ha //
BhāgPur, 3, 25, 4.3 prāhedaṃ viduraṃ prīta ānvīkṣikyāṃ pracoditaḥ //
BhāgPur, 3, 29, 6.3 ābabhāṣe kuruśreṣṭha prītas tāṃ karuṇārditaḥ //
BhāgPur, 4, 7, 49.2 dakṣaṃ babhāṣa ābhāṣya prīyamāṇa ivānagha //
BhāgPur, 4, 8, 39.3 prītaḥ pratyāha taṃ bālaṃ sadvākyam anukampayā //
BhāgPur, 4, 9, 27.2 prāpya saṅkalpanirvāṇaṃ nātiprīto 'bhyagāt puram //
BhāgPur, 4, 9, 38.2 vārtāhartur atiprīto hāraṃ prādān mahādhanam //
BhāgPur, 4, 12, 9.1 tasya prītena manasā tāṃ dattvaiḍaviḍastataḥ /
BhāgPur, 4, 17, 8.3 praśasya taṃ prītamanā maitreyaḥ pratyabhāṣata //
BhāgPur, 4, 18, 28.1 tato mahīpatiḥ prītaḥ sarvakāmadughāṃ pṛthuḥ /
BhāgPur, 4, 21, 6.2 paurāñ jānapadāṃstāṃstānprītaḥ priyavarapradaḥ //
BhāgPur, 4, 22, 6.2 śraddhāsaṃyamasaṃyuktaḥ prītaḥ prāha bhavāgrajān //
BhāgPur, 4, 24, 16.3 yadutāha haraḥ prītastanno brahmanvadārthavat //
BhāgPur, 4, 24, 26.2 dharmajñānśīlasampannānprītaḥ prītānuvāca ha //
BhāgPur, 4, 24, 26.2 dharmajñānśīlasampannānprītaḥ prītānuvāca ha //
BhāgPur, 4, 24, 77.2 madgītagītātsuprītācchreyasāmekavallabhāt //
BhāgPur, 8, 7, 40.1 puṃsaḥ kṛpayato bhadre sarvātmā prīyate hariḥ /
BhāgPur, 8, 7, 40.2 prīte harau bhagavati prīye 'haṃ sacarācaraḥ /
BhāgPur, 8, 7, 40.2 prīte harau bhagavati prīye 'haṃ sacarācaraḥ /
BhāgPur, 8, 8, 1.2 pīte gare vṛṣāṅkeṇa prītāste 'maradānavāḥ /
BhāgPur, 10, 1, 55.3 vasudevo 'pi taṃ prītaḥ praśasya prāviśadgṛham //
BhāgPur, 11, 2, 10.3 prītas tam āha devarṣir hareḥ saṃsmārito guṇaiḥ //
BhāgPur, 11, 2, 26.2 prītaḥ saṃpūjayāṃcakre āsanasthān yathārhataḥ //
BhāgPur, 11, 2, 27.2 papraccha paramaprītaḥ praśrayāvanato nṛpaḥ //
BhāgPur, 11, 5, 43.3 jāyanteyān munīn prītaḥ sopādhyāyo hy apūjayat //
BhāgPur, 11, 7, 59.1 prajāḥ pupuṣatuḥ prītau dampatī putravatsalau /
BhāgPur, 11, 8, 37.1 nūnaṃ me bhagavān prīto viṣṇuḥ kenāpi karmaṇā /
BhāgPur, 11, 9, 32.3 vanditaḥ svarcito rājñā yayau prīto yathāgatam //
BhāgPur, 11, 17, 8.3 prītaḥ kṣemāya martyānāṃ dharmān āha sanātanān //
BhāgPur, 11, 19, 19.1 bhaktiyogaḥ puraivoktaḥ prīyamāṇāya te 'nagha /
BhāgPur, 11, 20, 28.1 tato bhajeta māṃ prītaḥ śraddhālur dṛḍhaniścayaḥ /
Bhāratamañjarī
BhāMañj, 1, 147.1 alaulyena tavānena prīto 'haṃ patageśvaraḥ /
BhāMañj, 1, 764.2 martyānāmayamāmodaḥ prīṇātyeva mamodaram //
BhāMañj, 1, 911.1 tataḥ kirīṭī gandharvaṃ prītaḥ papraccha nirvṛtam /
BhāMañj, 1, 1141.1 evamastviti taṃ devaḥ prītaḥ provāca śaṃkaraḥ /
BhāMañj, 5, 388.1 tacchrutvā mātaliḥ prītastaṃ rājīvavilocanam /
BhāMañj, 6, 491.2 narāvatāraṃ prītātmā sādaraṃ tamapūjayat //
BhāMañj, 10, 14.2 svajanena vinā lakṣmīḥ kasya prīṇāti mānasam //
BhāMañj, 13, 1171.2 prīṇāmi nirbharaṃ cetastamityūce pitā tataḥ //
BhāMañj, 13, 1340.2 jagāma jīvayitvāsya prītaḥ putraśatadvayam //
BhāMañj, 13, 1522.1 prīto 'haṃ yuvayorbhaktyā gṛhṇītamadhunā varam /
BhāMañj, 13, 1628.1 prīṇāti sakalāṃllokān sumanovalidhūpadaḥ /
BhāMañj, 13, 1717.1 adhikaṃ prīyate kiṃ svit sāmnā dānena vā janaḥ /
BhāMañj, 13, 1725.2 prītastatyāja taṃ sāmnā ko hi sāntvairna tuṣyati //
BhāMañj, 14, 72.2 parasparopakāreṇa prīyate dehasaṃgame //
Garuḍapurāṇa
GarPur, 1, 51, 13.2 prīyatāṃ dharmarājeti yathā manasi vartate //
GarPur, 1, 53, 10.1 stutaḥ prīto bhavati vai bahubhāryā bhavanti ca /
GarPur, 1, 65, 5.2 agamyāgamane prītau jaṅghā viralaromikā //
GarPur, 1, 99, 26.1 prīyantāmiti cāhaivaṃ viśvedevyaṃ jalaṃ dadat /
GarPur, 1, 124, 21.1 yanmayā śraddhayā dattaṃ prīyatāṃ tena me prabhuḥ /
GarPur, 1, 129, 8.2 sampūjya vipramithanaṃ bhavānī prīyatāmiti //
GarPur, 1, 130, 4.1 dadyātphalāni viprebhyo mārtaṇḍaḥ prīyatāmiti /
GarPur, 1, 136, 12.2 prīyatāṃ devadeveśo viprebhyaḥ kalaśāndadet /
Gītagovinda
GītGov, 5, 31.1 āśleṣāt anu cumbanāt anu nakhollekhāt anu svāntaja prodbodhāt anu saṃbhramāt anu ratārambhāt anu prītayoḥ /
GītGov, 12, 36.2 kalaya valayaśreṇīm pāṇau pade kuru nūpurau iti nigaditaḥ prītaḥ pītāmbaraḥ api tathā akarot //
Hitopadeśa
Hitop, 1, 60.1 kiṃ ca yadi annaṃ nāsti tadā suprītenāpi vacasā tāvad atithiḥ pūjya eva /
Hitop, 2, 52.4 ātmānaṃ manyate prītaṃ bhūpālasya sa durmatiḥ //
Kathāsaritsāgara
KSS, 1, 2, 41.2 abhūtāṃ bhrātarau viprāvatiprītau parasparam //
KSS, 1, 6, 70.2 prītaḥ sapadi satkṛtya mantritve māṃ nyayojayat //
KSS, 1, 6, 79.2 lokaḥ paśūpahāreṇa prīṇāti varadāmimām //
KSS, 2, 1, 79.2 kṛtvā sa bhujagaḥ prīto jagādodayanaṃ tadā //
KSS, 2, 2, 100.1 tatra tasmai suvarṇādi yatprītaḥ prāhiṇonnṛpaḥ /
KSS, 2, 3, 38.1 prītāsmi te gṛhāṇemaṃ putra khaḍgottamaṃ mama /
KSS, 2, 4, 49.1 tatrainaṃ darśanaprīto mittrabhāvāya tatkṣaṇam /
KSS, 2, 5, 48.1 deva caṇḍamahāsenaḥ prīto jāmātari tvayi /
KSS, 3, 1, 129.2 prītaḥ sa ca munistasmai dadau prahvāya bhūbhṛte //
KSS, 3, 3, 162.1 bahunā kiṃ mayā sarvaṃ jñātuṃ prīto 'smi ca tvayi /
KSS, 3, 4, 4.2 jitārkatejaḥprītena sevyamāna ivendunā //
KSS, 3, 4, 56.1 tataḥ prītastamāha sma nṛpaṃ yaugandharāyaṇaḥ /
KSS, 3, 4, 161.2 anyathātmopahāreṇa prīṇāmi bhavatīmaham //
KSS, 3, 4, 287.1 tato divyaprabhāvāya tasmai prītaḥ sa pārthivaḥ /
KSS, 3, 5, 62.1 tataḥ śubhe 'hani prīto nimittair jayaśaṃsibhiḥ /
KSS, 3, 5, 67.2 tasya nīrājanaprītapāvakānugatā iva //
KSS, 3, 5, 103.1 viśramya ca niśāḥ kāścit prīto vatseśvaras tataḥ /
KSS, 3, 6, 95.1 tataḥ praṇamya prītena tatkṣaṇaṃ vṛtravairiṇā /
KSS, 4, 1, 19.2 prītaḥ kṣaṇam iva sthitvā rājānaṃ tam abhāṣata //
KSS, 4, 2, 50.2 jīmūtavāhanaṃ prītaḥ sa mittrāvasur abhyadhāt //
KSS, 4, 2, 171.1 itthaṃ niśamya jīmūtavāhanāt prītamānasaḥ /
KSS, 4, 2, 189.1 tataḥ parākramaprīto devastatra svayaṃ hariḥ /
KSS, 4, 2, 244.1 ityuktastena sa prītastārkṣyo bhūtānukampinā /
KSS, 4, 3, 67.1 tasmai sa rājyam api yatprītaḥ priyanivedine /
KSS, 5, 1, 13.2 prītaṃ vatseśvaro hṛṣṭaḥ punaḥ papraccha vismayāt //
KSS, 5, 2, 27.2 dṛṣṭvā praṇamya ca prītaḥ kṛtātithyam upāyayau //
KSS, 5, 2, 170.1 ityuktaḥ priyayā prītaḥ sa rājā racitotsavaḥ /
KSS, 5, 2, 276.2 so 'pi dṛṣṭvaiva māṃ prītaḥ senāpatye nyayojayat //
KSS, 6, 1, 75.2 rājñe kaliṅgadattāya so 'pi prīto jagāda tām //
Mātṛkābhedatantra
MBhT, 5, 13.2 yadi prītā bhavet sā hi tadā kiṃ vā na sidhyati //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 17.2 sāśrugadgadavācas tān vīkṣya prīto 'bhavad dhīraḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 4.4 ā vo rājā tad vo varga ājyadohāni devavratāni caiṣā raudrī nāma saṃhitaitāṃ prayuñjāno rudraṃ prīṇāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 2.3 vatsopamanyo prīto 'smi paśya māṃ munipuṃgava //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 3.2 anayā vatsa sadbhaktyā te 'tyarthaṃ prītavān aham //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 32.2, 8.2 mukharogeṣu prīṇāti mukharogeṣu māṃsocchrāyaḥ tarpitā //
Rasaratnasamuccaya
RRS, 3, 12.1 iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /
Rasārṇava
RArṇ, 7, 66.1 iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /
Skandapurāṇa
SkPur, 3, 18.3 aprameya pitar nityaṃ prīto no diśa śakvarīm //
SkPur, 20, 25.1 evamuktastato devaḥ prīyamāṇastrilocanaḥ /
SkPur, 20, 42.2 upaviṣṭastataḥ prīta iṣṭābhirvāgbhirastuvat //
Ānandakanda
ĀK, 1, 2, 191.2 prīṇanti pitaro harṣānmūrchayā sarvadevatāḥ //
ĀK, 1, 15, 330.1 tāśca prītāḥ svabhaktebhyo bhaktebhyaḥ pradaduśca te /
ĀK, 1, 15, 538.2 etadrasāyanajñaiśca prītairmantraviduttamaiḥ //
ĀK, 1, 17, 1.1 atha prītamanā devī papraccha parameśvarī /
ĀK, 1, 19, 69.1 priyāḥ prītāḥ samāśliṣyenna bādhā śītadoṣajā /
ĀK, 2, 1, 187.1 carmārastīkṣṇarūpaḥ syātsuprītaḥ śukatuṇḍakaḥ /
ĀK, 2, 8, 21.3 dhanyaṃ maṅgalamāyuṣaḥ sthitikaraṃ saubhāgyakāntipradaṃ muktā hāravibhūṣaṇaṃ tad akhilaṃ mūlaṃ śaśī prīyate //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 2.0 bhavaty uktaguroḥ prītāt sādhakasyeti śiṣyate //
Śukasaptati
Śusa, 23, 25.15 tato 'sau prītastvāṃ prati sarvaṃ dāsyati /
Śusa, 23, 41.2 tatastasminsarvo 'pi paurajanaḥ prīto babhūva /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 53.2 prītāḥ surās tad vibhajya jagṛhuḥ sattvam ātmanaḥ //
GokPurS, 3, 15.2 nimittamātraṃ tvam asi tatprīto 'smi varaṃ vṛṇu //
GokPurS, 6, 23.2 atha prīto hariḥ prāha varaṃ vṛṇu dvijepsitam //
GokPurS, 10, 10.2 tena prīto hariṃ prāha bhava tvaṃ lokapūjitaḥ //
Haribhaktivilāsa
HBhVil, 4, 334.1 sadā prītamanās tasya kṛṣṇa devakīnandanaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 100.0 tān evobhayān prīṇāti //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 7.0 punaḥ kiṃbhūtaḥ nāgakṣayetyādi nāgānāṃ śeṣādīnāṃ kṣayāya nāśāya bahalarāgo bahuprīto yo 'sau garuḍaḥ khageśvaraḥ tatra carati gacchati tathoktaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 111.1 atha sa rājā tān yodhān yudhyamānān dṛṣṭvā teṣāṃ yodhānāṃ prīto bhavatyāttamanaskaḥ //
SDhPS, 13, 112.1 sa prīta āttamanāḥ samānasteṣāṃ yodhānāṃ vividhāni dānāni dadāti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 30.1 prītāste 'pi bhavantyatra rudrā rājan na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 103.1 indhanaṃ brāhmaṇe dadyātprīyatāṃ me hutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 106.1 gaurī me prīyatāṃ devī tasyāḥ puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 26, 108.1 prīyatāṃ mama deveśo gaṇanātho vināyakaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 116.1 brāhmaṇe vṛttasampanne prīyatāṃ me maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 158.1 prīte gurau tataḥ sarvaṃ jagatprītaṃ surāsuram /
SkPur (Rkh), Revākhaṇḍa, 26, 158.1 prīte gurau tataḥ sarvaṃ jagatprītaṃ surāsuram /
SkPur (Rkh), Revākhaṇḍa, 27, 6.1 tena dānena me nityaṃ prīyetāṃ hariśaṅkarau /
SkPur (Rkh), Revākhaṇḍa, 41, 7.2 cakāra nāma suprīta ṛṣidevasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 44.2 gamiṣyantaḥ prītacittā dadṛśuścitram adbhutam //
SkPur (Rkh), Revākhaṇḍa, 60, 67.1 pīḍito vṛddhabhāvena bhaktyā prīto nareśvara /
SkPur (Rkh), Revākhaṇḍa, 60, 79.2 grahā bhavanti suprītāḥ prītastasya divākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 79.2 grahā bhavanti suprītāḥ prītastasya divākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 66, 6.1 tasya syurmātaraḥ prītāḥ prīto 'yaṃ vṛṣavāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 66, 6.1 tasya syurmātaraḥ prītāḥ prīto 'yaṃ vṛṣavāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 69, 10.2 prīyatāṃ me mahādevaḥ sapatnīko vṛṣadhvajaḥ //
SkPur (Rkh), Revākhaṇḍa, 69, 14.1 pretā bhavanti suprītā yugamekaṃ mahīpate /
SkPur (Rkh), Revākhaṇḍa, 72, 35.2 tvayā bhaktyā gṛhīto 'haṃ prītaste hyurageśvara /
SkPur (Rkh), Revākhaṇḍa, 73, 19.1 vṛṣasyaiva samutsargaṃ kārayet prīyatāṃ haraḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 20.2 prīyatāṃ ca mahādevo brahmā viṣṇurmaheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 74.1 pretāstasya hi suprītā yāvad ābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 85, 78.1 ārūḍhe brāhmaṇe brūyād bhāskaraḥ prīyatāmiti /
SkPur (Rkh), Revākhaṇḍa, 92, 19.1 yamo 'pi bhavati prītaḥ pratijanma yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 92, 20.1 tāsāṃ dānaprabhāveṇa yamaḥ prīto bhaved dhruvam /
SkPur (Rkh), Revākhaṇḍa, 92, 24.2 pradadyādyamarājo me prīyatāmityudīrayan //
SkPur (Rkh), Revākhaṇḍa, 93, 9.1 śuklāṃ gāṃ dāpayet tatra prīyatāṃ me pitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 4.2 brāhmaṇaṃ śvapacaṃ caiva tatra prīto janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 22.2 viprebhyaḥ kāñcanaṃ dadyātprīyatāṃ me pitāmahaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 109.1 tasya vyāso bhavetprītaḥ prītaśca vṛṣavāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 109.1 tasya vyāso bhavetprītaḥ prītaśca vṛṣavāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 109.2 prītā syānnarmadā devī sarvapāpakṣayaṃkarī //
SkPur (Rkh), Revākhaṇḍa, 97, 174.1 kṛtvā pradakṣiṇaṃ yugmaṃ prīyatāṃ me jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 188.1 prīyatāṃ me jagannāthā harakṛṣṇapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 104, 5.1 prīyatāṃ me jagannātho vyādhir naśyatu me dhruvam /
SkPur (Rkh), Revākhaṇḍa, 106, 5.2 prīyatāṃ me mahādevaḥ sapatnīko vṛṣadhvajaḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 8.2 brāhmaṇāya nivedyaṃ tatkujo me prīyatāmiti //
SkPur (Rkh), Revākhaṇḍa, 148, 20.2 prīyatāṃ bhūmijo devaḥ sarvadaivatapūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 157, 13.1 pūjāyāṃ prīyate rudro japahomair divākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 17.2 sarvānkāmānpradāsyanti prītā me 'dya pitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 39.2 yadi prīto 'si me deva yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 182, 51.1 gobhūhiraṇyaṃ viprebhyaḥ prīyetāṃ lalitāśivau /
SkPur (Rkh), Revākhaṇḍa, 183, 16.3 śrāddhaṃ dadāti vidhivat tasya prītāḥ pitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 109.1 śuklāṃ gāṃ kṣīriṇīṃ dadyāllalitā prīyatāmiti /
SkPur (Rkh), Revākhaṇḍa, 209, 131.1 ataḥ suvarṇadānena prītāḥ syuḥ sarvadevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 131.2 tadarghaṃ sarvadā dātuḥ prīto bhavatu śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 135.1 prīto bhavati vai śambhurdattena śvetavāsasā /
Sātvatatantra
SātT, 4, 7.1 tadā prītamanā devo mām uvāca satāṃ gatiḥ /
SātT, 4, 10.2 tasmai prītamanā vācyo bhaktibhedaḥ sasādhanaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 9, 1.0 piprīhi devān iti sviṣṭakṛtaḥ puronuvākyā //
ŚāṅkhŚS, 1, 13, 3.0 devo 'gniḥ sviṣṭakṛt sudraviṇā mandraḥ kaviḥ satyamanmā āyajī hotā hotur hotur āyajīyān agne yān devān ayāḍ yān apiprer ye te hotre 'matsatety avasāya //
ŚāṅkhŚS, 2, 9, 12.0 pūrvam upamārjanam kuśeṣu nilimpaty oṣadhīḥ prīṇāmīti manasā //
ŚāṅkhŚS, 2, 9, 13.0 uttaraṃ dakṣiṇataḥ pāṇim uttānaṃ nidadhāti pitṝn prīṇāmīti manasā //
ŚāṅkhŚS, 4, 10, 1.2 idaṃ vāṃ tena prīṇāmi tasya tṛmpatam ahāhāhuhū svāhā /
ŚāṅkhŚS, 5, 19, 21.0 piprīhi devān iti sviṣṭakṛtaḥ puronuvākyā //
ŚāṅkhŚS, 15, 5, 6.0 tad enān stotraiḥ śastrair ukthyāhutibhir iti pratyekaṃ sarvān prīṇāti //
ŚāṅkhŚS, 16, 1, 12.0 agnir vai devānāṃ mukhaṃ mukhata eva tad devān prīṇāti //
ŚāṅkhŚS, 16, 7, 4.2 prajāpatiṃ vā anvanyā devatās tad enā yathāyathaṃ prīṇātīti //
ŚāṅkhŚS, 16, 7, 11.0 tad enā yathāyathaṃ prīṇātīti //