Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 85, 49.2 māṃsāni ca sumedhyāni bhakṣyantāṃ yāvad icchatha //
Rām, Ār, 9, 6.2 bhakṣyante rākṣasair bhīmair naramāṃsopajīvibhiḥ //
Rām, Ār, 9, 7.1 te bhakṣyamāṇā munayo daṇḍakāraṇyavāsinaḥ /
Rām, Ār, 9, 14.2 tena śāpaṃ na muñcāmo bhakṣyamāṇāś ca rākṣasaiḥ //
Rām, Ār, 41, 40.2 agastyaṃ tejasā yuktaṃ bhakṣyas tasya babhūva ha //
Rām, Ki, 17, 34.1 pañca pañcanakhā bhakṣyā brahmakṣatreṇa rāghava /
Rām, Ki, 55, 4.2 yathāyaṃ vihito bhakṣyaś cirān mahyam upāgataḥ //
Rām, Ki, 55, 5.1 paramparāṇāṃ bhakṣiṣye vānarāṇāṃ mṛtaṃ mṛtam /
Rām, Su, 1, 22.1 lehyān uccāvacān bhakṣyānmāṃsāni vividhāni ca /
Rām, Su, 24, 8.1 bhidyatāṃ bhakṣyatāṃ vāpi śarīraṃ visṛjāmyaham /
Rām, Su, 46, 54.1 hanyatāṃ dahyatāṃ vāpi bhakṣyatām iti cāpare /
Rām, Su, 56, 21.2 mama bhakṣyaḥ pradiṣṭastvam amarair harisattama /
Rām, Yu, 55, 71.2 babhakṣa rakṣo yudhi kumbhakarṇaḥ prajā yugāntāgnir iva pradīptaḥ //
Rām, Yu, 55, 74.3 te bhakṣyamāṇā harayo rāmaṃ jagmustadā gatim //