Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Gautamadharmasūtra
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaprāyaścittāni
AVPr, 3, 3, 11.0 bhakṣo bhakṣyamāṇaḥ //
AVPr, 6, 3, 14.0 grāvṇi śīrṇe dyotānasya mārutasya brahmasāmena stuvīrann ity eke bhakṣaṇīyam uparaveṣv apinayet //
Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 5.0 bhakṣyāḥ śvāvidgodhāśaśaśalyakakacchapakhaḍgāḥ khaḍgavarjāḥ pañca pañcanakhāḥ //
BaudhDhS, 2, 12, 8.1 sarvabhakṣyāpūpakandamūlaphalamāṃsāni dantair nāvadyet //
BaudhDhS, 2, 13, 8.2 aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśāraṇyavāsinaḥ /
BaudhDhS, 2, 18, 13.2 aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśāraṇyavāsinaḥ /
BaudhDhS, 4, 1, 6.1 abhakṣyābhojyāpeyānādyaprāśaneṣu tathāpaṇyavikrayeṣu madhumāṃsaghṛtatailakṣāralavaṇāvarānnavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśāhaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
Gautamadharmasūtra
GautDhS, 2, 8, 35.1 bhakṣyāḥ pratudaviṣkirajālapādāḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 8.0 śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃ pārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 5, 12.0 vṛṣako 'si triṣṭupchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 5, 15.0 svaro 'si gayo 'si jagacchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 6, 3.0 stutasya stutam asy ūrjasvat payasvad ā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 9, 9, 9.0 prajāpataye svāhety abhakṣaṇīyasya juhuyād uttarārdhyapūrvārdhya uparavaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 14, 38.1 śvāvicchalyakaśaśakacchapagodhāḥ pañcanakhānāṃ bhakṣyāḥ //
VasDhS, 14, 45.1 bhakṣyau tu dhenvanaḍuhau medhyau vājasaneyake vijñāyate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 58.6 bhakṣo bhakṣyamāṇaḥ /
Vārāhagṛhyasūtra
VārGS, 5, 15.2 ādhraścidyaṃ manyamānas turaś cid rājā cidyaṃ bhagaṃ bhakṣīmahīty āha /
Āpastambadharmasūtra
ĀpDhS, 1, 17, 30.0 dhenvanaḍuhor bhakṣyam //
ĀpDhS, 1, 26, 7.0 anāryavapaiśunapratiṣiddhācāreṣv abhakṣyābhojyāpeyaprāśane śūdrāyāṃ ca retaḥ siktvāyonau ca doṣavac ca karmābhisaṃdhipūrvaṃ kṛtvānabhisaṃdhipūrvaṃ vābliṅgābhir apa upaspṛśed vāruṇībhir vānyair vā pavitrair yathā karmābhyāsaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 2.1 ambhaḥ sthāmbho vo bhakṣīyeti goṣṭham upatiṣṭhate //
Ṛgveda
ṚV, 1, 81, 6.2 indro asmabhyaṃ śikṣatu vi bhajā bhūri te vasu bhakṣīya tava rādhasaḥ //
ṚV, 4, 21, 10.2 puruṣṭuta kratvā naḥ śagdhi rāyo bhakṣīya te 'vaso daivyasya //
ṚV, 5, 57, 7.2 praśastiṃ naḥ kṛṇuta rudriyāso bhakṣīya vo 'vaso daivyasya //
ṚV, 7, 96, 6.2 bhakṣīmahi prajām iṣam //
ṚV, 7, 98, 6.2 gavām asi gopatir eka indra bhakṣīmahi te prayatasya vasvaḥ //
ṚV, 8, 48, 7.1 iṣireṇa te manasā sutasya bhakṣīmahi pitryasyeva rāyaḥ /
ṚV, 9, 8, 9.2 bhakṣīmahi prajām iṣam //
Mahābhārata
MBh, 1, 30, 13.2 bhaveyur bhujagāḥ śakra mama bhakṣyā mahābalāḥ //
MBh, 1, 63, 23.2 kecit tatra naravyāghrair abhakṣyanta bubhukṣitaiḥ //
MBh, 1, 86, 17.10 aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśāraṇyavāsinaḥ /
MBh, 1, 148, 5.3 puruṣādakena raudreṇa bhakṣyamāṇā durātmanā /
MBh, 1, 201, 30.1 bhakṣyatāṃ bhujyatāṃ nityaṃ ramyatāṃ gīyatām iti /
MBh, 3, 33, 9.2 bhakṣyamāṇo hyanāvāpaḥ kṣīyate himavān api //
MBh, 3, 48, 34.2 kravyādaiḥ kṛṣyamāṇāni bhakṣyamāṇāni cāsakṛt //
MBh, 3, 199, 10.2 bhakṣyaṃ naiva bhaven māṃsaṃ kasyacid dvijasattama //
MBh, 3, 212, 10.1 bhakṣyā vai vividhair bhāvair bhaviṣyatha śarīriṇām /
MBh, 12, 36, 40.1 bhakṣyābhakṣyeṣu sarveṣu vācyāvācye tathaiva ca /
MBh, 12, 37, 2.1 kiṃ bhakṣyaṃ kim abhakṣyaṃ ca kiṃ ca deyaṃ praśasyate /
MBh, 12, 38, 3.1 prāyaścittakathā hyeṣā bhakṣyābhakṣyavivardhitā /
MBh, 12, 59, 20.2 bhakṣyābhakṣyaṃ ca rājendra doṣādoṣaṃ ca nātyajan //
MBh, 12, 90, 1.2 vanaspatīn bhakṣyaphalānna chindyur viṣaye tava /
MBh, 12, 139, 66.2 pañca pañcanakhā bhakṣyā brahmakṣatrasya vai dvija /
MBh, 12, 139, 69.3 parāṃ medhyāśanād etāṃ bhakṣyāṃ manye śvajāghanīm //
MBh, 12, 139, 71.3 samau ca śvamṛgau manye tasmād bhakṣyā śvajāghanī //
MBh, 12, 139, 83.3 yo hyādriyed bhakṣyam iti śvamāṃsaṃ manye na tasyāsti vivarjanīyam //
MBh, 12, 173, 29.2 tābhyāṃ cābhyadhiko bhakṣyo na kaścid vidyate kvacit //
MBh, 13, 116, 54.2 abhakṣyam iti māṃsaṃ sa prāha bhakṣyam iti prabho //
MBh, 13, 117, 5.2 kiṃ vā bhakṣyam abhakṣyaṃ vā sarvam etad vadasva me //
Manusmṛti
ManuS, 5, 10.1 dadhi bhakṣyaṃ ca śukteṣu sarvaṃ ca dadhisambhavam /
ManuS, 5, 17.2 bhakṣyeṣv api samuddiṣṭān sarvān pañcanakhāṃs tathā //
ManuS, 5, 18.2 bhakṣyān pañcanakheṣv āhur anuṣṭrāṃś caikatodataḥ //
ManuS, 5, 23.1 babhūvur hi puroḍāśā bhakṣyāṇāṃ mṛgapakṣiṇām /
ManuS, 5, 24.1 yat kiṃcit snehasaṃyuktaṃ bhakṣyaṃ bhojyam agarhitam /
ManuS, 5, 26.1 etad uktaṃ dvijātīnāṃ bhakṣyābhakṣyam aśeṣataḥ /
ManuS, 6, 7.1 yad bhakṣyaṃ syāt tato dadyād baliṃ bhikṣāṃ ca śaktitaḥ /
Rāmāyaṇa
Rām, Ay, 85, 49.2 māṃsāni ca sumedhyāni bhakṣyantāṃ yāvad icchatha //
Rām, Ār, 9, 6.2 bhakṣyante rākṣasair bhīmair naramāṃsopajīvibhiḥ //
Rām, Ār, 9, 7.1 te bhakṣyamāṇā munayo daṇḍakāraṇyavāsinaḥ /
Rām, Ār, 9, 14.2 tena śāpaṃ na muñcāmo bhakṣyamāṇāś ca rākṣasaiḥ //
Rām, Ār, 41, 40.2 agastyaṃ tejasā yuktaṃ bhakṣyas tasya babhūva ha //
Rām, Ki, 17, 34.1 pañca pañcanakhā bhakṣyā brahmakṣatreṇa rāghava /
Rām, Ki, 55, 4.2 yathāyaṃ vihito bhakṣyaś cirān mahyam upāgataḥ //
Rām, Ki, 55, 5.1 paramparāṇāṃ bhakṣiṣye vānarāṇāṃ mṛtaṃ mṛtam /
Rām, Su, 1, 22.1 lehyān uccāvacān bhakṣyānmāṃsāni vividhāni ca /
Rām, Su, 24, 8.1 bhidyatāṃ bhakṣyatāṃ vāpi śarīraṃ visṛjāmyaham /
Rām, Su, 46, 54.1 hanyatāṃ dahyatāṃ vāpi bhakṣyatām iti cāpare /
Rām, Su, 56, 21.2 mama bhakṣyaḥ pradiṣṭastvam amarair harisattama /
Rām, Yu, 55, 71.2 babhakṣa rakṣo yudhi kumbhakarṇaḥ prajā yugāntāgnir iva pradīptaḥ //
Rām, Yu, 55, 74.3 te bhakṣyamāṇā harayo rāmaṃ jagmustadā gatim //
Agnipurāṇa
AgniPur, 7, 3.2 tatra śūrpaṇakhāyātā bhakṣituṃ tān bhayaṅkarī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 24.2 snehās tailādayo bhakṣyāḥ kṣīrekṣurasagauḍikāḥ //
AHS, Utt., 22, 110.2 yūṣā bhakṣyāśca hitā yaccānyacchleṣmanāśāya //
Daśakumāracarita
DKCar, 2, 6, 111.1 ta ete gṛhapatayaḥ sarvadhānyanicayamupayujyājāvikaṭaṃ gavalagaṇaṃ gavāṃ yūthaṃ dāsīdāsajanamapatyāni jyeṣṭhamadhyamabhārye ca krameṇa bhakṣayitvā kaniṣṭhabhāryā dhūminī śvo bhakṣaṇīyā iti samakalpayan //
Divyāvadāna
Divyāv, 13, 141.1 tatra yaṃ bhūmau sthāpayati sa śṛgālairanyaiścatuṣpadairbhakṣyate //
Divyāv, 18, 39.1 ye prathamāyāṃ bhūmau avasthitāḥ te dvitīyabhūmisthairbhakṣyante //
Divyāv, 18, 40.1 ye dvitīyabhūmisthāḥ te tṛtīyabhūmisthairbhakṣyante //
Divyāv, 18, 182.1 saṃcintya ca tasya dharmaruceḥ kathayaty ārya bhakṣa tvamapi tāvat //
Kāmasūtra
KāSū, 2, 9, 36.2 kīrtitā iti tat kiṃ syād bhakṣaṇīyaṃ vicakṣaṇaiḥ //
Kūrmapurāṇa
KūPur, 2, 17, 35.2 bhakṣyāḥ pañcanakhā nityaṃ manurāha prajāpatiḥ //
Liṅgapurāṇa
LiPur, 1, 85, 195.1 bhakṣyaṃ cānyattathā peyaṃ viṣamapyamṛtaṃ bhavet /
Matsyapurāṇa
MPur, 144, 76.1 bhakṣyāṃścaivāpyabhakṣyāṃśca sarvāṃstānbhakṣayanti tāḥ /
Suśrutasaṃhitā
Su, Sū., 44, 59.1 bhakṣyaḥ kṣīrānupāno vā pittaśleṣmāturair naraiḥ /
Su, Sū., 44, 68.1 harītakī bhakṣyamāṇā nāgareṇa guḍena vā /
Su, Sū., 46, 462.1 tataḥ peyāṃstato bhojyān bhakṣyāṃścitrāṃstataḥ param /
Tantrākhyāyikā
TAkhy, 1, 19.1 gamyaṃ caitad bhakṣyaṃ ca mama //
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Viṣṇupurāṇa
ViPur, 1, 12, 27.2 bhakṣyatāṃ bhakṣyatāṃ cāyam ity ūcus te niśācarāḥ //
ViPur, 1, 12, 27.2 bhakṣyatāṃ bhakṣyatāṃ cāyam ity ūcus te niśācarāḥ //
ViPur, 6, 2, 24.1 bhakṣyābhakṣyeṣu nāsyāsti peyāpeyeṣu vai yataḥ /
Viṣṇusmṛti
ViSmṛ, 66, 13.1 na bhakṣye apyajāmahiṣīkṣīre //
Yājñavalkyasmṛti
YāSmṛ, 1, 177.1 bhakṣyāḥ pañcanakhāḥ sedhāgodhākacchapaśallakāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 30, 21.2 pathi śvabhir bhakṣyamāṇa ārto 'ghaṃ svam anusmaran //
BhāgPur, 11, 17, 34.2 tīrthasevā japo 'spṛśyābhakṣyāsaṃbhāṣyavarjanam //
Bhāratamañjarī
BhāMañj, 1, 156.2 śakravākyācca bhujagā yayustārkṣyasya bhakṣyatām //
BhāMañj, 8, 88.1 abhakṣyaṃ bhuñjate nityam apātavyaṃ pibanti ye /
BhāMañj, 13, 186.1 bhakṣyābhakṣyavicāreṇa kāryākāryavibhedataḥ /
BhāMañj, 13, 606.2 yuṣmābhireva vihito bhakṣyābhakṣyeṣu nirṇayaḥ //
BhāMañj, 13, 1636.2 tadreṇu tatsthitaṃ cānnaṃ mohānme bhakṣyatāṃ yayau //
BhāMañj, 14, 187.2 babhuśca kulaśailābhā bhakṣyā modakarāśayaḥ //
Garuḍapurāṇa
GarPur, 1, 82, 10.2 bhakṣyabhojyaphalādīṃśca kāmadhenuṃ tathāsṛjat //
Hitopadeśa
Hitop, 1, 160.2 ahir ekaṃ dinaṃ yāti adya bhakṣyo dhanurguṇaḥ //
Hitop, 2, 83.4 vṛṣabhāś cāsmākam api bhakṣyāḥ /
Hitop, 2, 170.3 nahi hastastham apy annaṃ kṣamāvān bhakṣituṃ kṣamaḥ //
Hitop, 4, 12.22 kaścid vadati gṛhaṃ nītvā bhakṣaṇīyaḥ /
Hitop, 4, 12.24 tadvacanaṃ śrutvā sa kūrmaḥ kopāviṣṭo vismṛtapūrvasaṃskāraḥ prāha yuṣmābhir bhasma bhakṣitavyam iti vadann eva patitas tair vyāpāditaś ca /
Kathāsaritsāgara
KSS, 2, 4, 141.1 tataḥ sa garuḍo gatvā bhakṣyāvādāya tāvubhau /
KSS, 4, 2, 190.1 nāgā bhavantu me bhakṣyā iti so 'pi harestataḥ /
KSS, 4, 2, 242.2 tad idānīṃ na bhūyaste bhakṣyā hīme bhujaṃgamāḥ //
Mātṛkābhedatantra
MBhT, 10, 18.2 na bhakṣed yadi mohena na yajñaphalabhāg bhavet //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 183.2 bhakṣyābhakṣye tathā peye vācyāvācye tathānṛte /
Rasamañjarī
RMañj, 6, 94.2 pañcaguñjāmito bhakṣedārdrakasya rasena ca //
RMañj, 6, 144.2 caṇamātrāṃ vaṭīṃ bhakṣenniṣkaikaṃ jīrakaiḥ saha /
Rasaprakāśasudhākara
RPSudh, 1, 160.2 tato mṛtābhraṃ bhakṣeta paścātsūtasya sevanam //
RPSudh, 8, 33.0 bhakṣedrātrau pāyayettaṃḍulodaṃ hanyāt sarvān sarvadoṣātisārān //
RPSudh, 13, 4.2 guṭikā kolamātrā hi bhakṣaṇīyā niśāmukhe //
Rasaratnasamuccaya
RRS, 8, 78.2 kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum /
RRS, 13, 42.1 sampūryāloḍayet kṣaudre bhakṣyo niṣkadvayaṃ dvayam /
RRS, 14, 57.1 ardhapādo rasādbhakṣyaḥ kevalādrājayakṣmibhiḥ /
Rasaratnākara
RRĀ, R.kh., 10, 59.2 na jānāti yadā mantrī viṣaṃ bhakṣeccikitsitam //
RRĀ, Ras.kh., 4, 22.2 anena mantreṇa sarve abhrakayogā abhimantrya bhakṣaṇīyāḥ /
RRĀ, Ras.kh., 4, 31.1 tulyaṃ bhakṣyaṃ palārdhaṃ tad varṣān mṛtyujarāpaham /
RRĀ, Ras.kh., 4, 64.2 anena mantreṇa sarvayogāḥ saptābhimantritā bhakṣaṇīyāḥ /
RRĀ, Ras.kh., 4, 112.2 bhakṣet karṣadvayaṃ nityaṃ varṣamātrājjarāṃ jayet /
RRĀ, Ras.kh., 6, 25.2 niṣkamātraṃ sadā bhakṣyaṃ gavāṃ kṣīraṃ pibedanu //
RRĀ, Ras.kh., 6, 83.1 sitājyasaṃyutā bhakṣyā vīryavṛddhikarā hy alam /
RRĀ, Ras.kh., 8, 18.1 kaṇṭakāni śiraḥ pucchaṃ śeṣaṃ bhakṣeta sādhakaḥ /
RRĀ, Ras.kh., 8, 66.2 madhvājyasahitān bhakṣetpāṣāṇāṃstānvicakṣaṇaḥ //
RRĀ, V.kh., 19, 139.1 taddhānyaṃ vardhate nityaṃ bhakṣyamāṇaṃ sahasraśaḥ /
Rasendracintāmaṇi
RCint, 8, 202.2 pippalīviḍaṅgamaricaiḥ ślakṣṇaṃ dvitrimāṣakaṃ bhakṣyam //
Rasendracūḍāmaṇi
RCūM, 4, 96.1 kaṭhinānyapi lohāni bhakṣituṃ bhavati kṣamaḥ /
RCūM, 15, 54.2 bhakṣituṃ sarvalohāni mukhaṃ kartuṃ viniścitam //
Rasādhyāya
RAdhy, 1, 424.1 tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam /
Rasārṇava
RArṇ, 11, 104.1 bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ /
RArṇ, 13, 25.1 śarīrārthaṃ yadā bhakṣet guñjāmātraṃ vicakṣaṇaḥ /
RArṇ, 18, 186.1 nandikeśakumārādyā bhakṣyamāṇaṃ haranti ye /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 81.2 hanyādvātaṃ gurubalakaro rocano bhakṣyamāṇaḥ svādur nityaṃ śramasukhavatāṃ sevanīyo narāṇām //
RājNigh, Māṃsādivarga, 18.1 bhakṣyāśca kukkuṭakapotakatittirādyāḥ kṣauṇīṃ vilikhya nakharaiḥ khalu vartayanti /
Tantrasāra
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
Ānandakanda
ĀK, 1, 5, 13.1 bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ /
ĀK, 1, 9, 47.1 anu bhakṣyaṃ sinduvāravarābhṛṅgabhavaṃ rajaḥ /
ĀK, 1, 12, 74.1 tṛtīyāṃśaṃ svayaṃ bhakṣenmūrchito bhavati kṣaṇāt /
ĀK, 1, 15, 160.1 kṣīrapakvaṃ ca tadbhakṣyaṃ pūrvavatsiddhidāyakaḥ /
ĀK, 1, 25, 95.2 kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 161.2 saṃcūrṇya loḍayetkṣaudrairbhakṣyaṃ niṣkadvayaṃ dvayam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 9.0 evaṃ siddho raso 'paradravyaiḥ saha sāmyo bhakṣyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 6.0 bhojyaṃ dviguñjakamiti bhojyaṃ bhakṣyaṃ dviguñjamityarthaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 162.1, 3.1 elā bṛhadelā niṣkadvayaṃ ṭaṅkadvayaṃ bhakṣyam //
Mugdhāvabodhinī
MuA zu RHT, 3, 16.2, 2.0 rasarājaḥ pārado hāṭakatārādi svarṇarūpyādi dhātudravyaṃ kṛtrimākṛtrimātmakanavasaṃkhyākaṃ pūrvamuktaṃ carati bhakṣati //
MuA zu RHT, 19, 27.2, 1.0 bhakṣyābhakṣyam abhramāha abhrasyetyādi //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 7.2, 8.0 atra navanītākhyo gandhako bhakṣyaḥ pāradaśca bhakṣakaḥ //
RRSṬīkā zu RRS, 8, 7.2, 10.0 ato bhakṣyanāmnā bhedabodhakeneyaṃ navanītākhyetyabhidhīyate //
Uḍḍāmareśvaratantra
UḍḍT, 15, 7.1 kutrāpi dhattūrakabījaṃ kṣiptvā tad vā bhakṣati tadā tadguṇādiphalaṃ labhyate asau cauraḥ iti /
UḍḍT, 15, 7.3 kṣīryarkādivṛkṣadugdhena saṃlikhitaṃ cauranāmākṣaraṃ karatale 'pi likhitam anantaraṃ bhūrjapattre kṛtam api mardane sparśayitvā bhakṣituṃ tato dadāti aparilikhitaṃ cauranāma pattrayuktaṃ ca arigṛhagarbhamṛttikākāṇḍakaṃ bhavati /
Yogaratnākara
YRā, Dh., 277.1 tāmbūlena samaṃ bhakṣyo dhātuvṛddhikaraḥ paraḥ /