Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Pāraskaragṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvidhāna
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasahṛdayatantra
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Bhāvaprakāśa
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 6, 33, 2.0 aitaśo ha vai munir agner āyur dadarśa yajñasyāyātayāmam iti haika āhuḥ so 'bravīt putrān putrakā agner āyur adarśaṃ tad abhilapiṣyāmi yat kiṃca vadāmi tan me mā parigāteti sa pratyapadyataitā aśvā āplavante pratīpam prātisatvanam iti //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 7.1 tān śvobhūte śmaśrukarmābhyañjanasnānairyathopapādaṃ sampūjya svayamāplutya śucau same deśe devayajanollekhanaprabhṛtyā praṇītābhyaḥ kṛtvā barhirādāya gām upākaroti pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāmupākaromi iti tūṣṇīmityeke //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 13.4 trirātrānta āplutya vrīhīn avaghātayet //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 26.0 athāparāhṇa evāplutyaupavasathikaṃ dampatī bhuñjīyātāṃ yad enayoḥ kāmyaṃ syāt sarpirmiśram syāt kuśalena //
GobhGS, 2, 1, 10.0 klītakair yavair māṣair vāplutāṃ suhṛt surottamena saśarīrāṃ trir mūrdhany abhiṣiñcet kāma veda te nāma mado nāmāsīti samānayāmum iti patināma gṛhṇīyāt svāhākārāntābhir upastham uttarābhyāṃ plāvayet //
GobhGS, 2, 1, 17.0 atha yasyāḥ pāṇiṃ grahīṣyan bhavati saśiraskā sāplutā bhavati //
GobhGS, 2, 6, 2.0 prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prācy upaviśati //
GobhGS, 2, 6, 10.0 prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prākśirāḥ saṃviśati //
GobhGS, 2, 7, 3.0 prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prācy upaviśati //
Jaiminigṛhyasūtra
JaimGS, 1, 11, 20.0 āplute prāyaścittīr juhuyāt //
Kauśikasūtra
KauśS, 1, 7, 14.0 uttarata udakānte prayujya karmāṇy apāṃ sūktair āplutya pradakṣiṇam āvṛtya apa upaspṛśyānavekṣamāṇā grāmam udāvrajanti //
KauśS, 1, 7, 17.0 strīvyādhitāvāplutāvasiktau śirastaḥ prakramyā prapadāt pramārṣṭi //
KauśS, 8, 9, 39.1 apāṃ sūktair āplutya pradakṣiṇam āvṛtyāpa upaspṛśyānavekṣamāṇāḥ pratyudāvrajanti //
KauśS, 10, 5, 25.0 śumbhanyāplutya //
KauśS, 14, 4, 20.0 apāṃ sūktair āplutya pradakṣiṇam āvṛtyāpa upaspṛśyānavekṣamāṇāḥ pratyudāvrajanti //
Pāraskaragṛhyasūtra
PārGS, 3, 2, 6.0 paścādagneḥ srastaram āstīryāhataṃ ca vāsa āplutā ahatavāsasaḥ pratyavarohanti dakṣiṇataḥ svāmī jāyottarā yathākaniṣṭhamuttarataḥ //
Āpastambaśrautasūtra
ĀpŚS, 19, 10, 5.1 avabhṛtha nicaṅkaṇety avabhṛthaṃ yajamāno 'bhimantrya sumitrā na āpo drupadād iven mumucāna ity āplutyodvayaṃ tamasas parīty ādityam upasthāya pratiyuto varuṇasya pāśa ity udakāntaṃ pratyasyati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 18, 7.0 āplutya vāgyataḥ sthitvāhaḥśeṣam ācāryasakāśe vācaṃ visṛjeta varaṃ dadāmīti //
ĀśvGS, 3, 2, 2.1 prāg vodag vā grāmānniṣkramya apa āplutya śucau deśe yajñopavītyācamyāklinnavāsā darbhāṇāṃ mahad upastīrya prākkūlānāṃ teṣu prāṅmukha upaviśyopasthaṃ kṛtvā dakṣiṇottarau pāṇī saṃdhāya pavitravantau /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 27.0 āplutyālaṃkṛtya //
ŚāṅkhGS, 4, 12, 31.0 savastro 'harahar āplavet //
ŚāṅkhGS, 4, 12, 32.0 āplutyāvyudako 'nyad vastram ācchādayet //
Ṛgvidhāna
ṚgVidh, 1, 3, 3.1 keśaśmaśrulomanakhān vāpayitvāplutaḥ śuciḥ /
ṚgVidh, 1, 11, 5.1 evaṃ trir āplutya śuciḥ prāṇāyāmānt samācaret /
Buddhacarita
BCar, 13, 25.1 kecidvrajanto bhṛśam āvavalgur anyonyam āpupluvire tathānye /
Carakasaṃhitā
Ca, Sū., 23, 18.2 mantho 'yaṃ saktavastailaṃ hito lohodakāplutaḥ //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Indr., 2, 12.1 āplutānāplute kāye yasya gandhāḥ śubhāśubhāḥ /
Ca, Indr., 10, 14.1 āplutaṃ māruteneha śarīraṃ yasya kevalam /
Ca, Indr., 11, 29.2 kriyāpathamatikrāntāḥ kevalaṃ dehamāplutāḥ /
Ca, Cik., 4, 73.2 pṛthak pṛthak candanatulyabhāgikāḥ saśarkarāstaṇḍuladhāvanāplutāḥ //
Ca, Cik., 1, 3, 43.2 tam ahorātrikaṃ lepaṃ pibet kṣaudrodakāplutam //
Mahābhārata
MBh, 1, 2, 156.4 rathād āplutya vegena svayaṃ kṛṣṇa udāradhīḥ /
MBh, 1, 2, 232.11 āplutyākāśagaṅgāyāṃ dehaṃ tyaktvā sa mānuṣam /
MBh, 1, 118, 23.5 ghṛtāplutaistathā vastraiḥ prāvāraiśca mahādhanaiḥ /
MBh, 1, 121, 3.2 dadarśāpsarasaṃ sākṣād ghṛtācīm āplutām ṛṣiḥ /
MBh, 1, 128, 4.111 pāñcālasya rathasyeṣām āplutya sahasānadat /
MBh, 1, 139, 10.6 āplutyāplutya ca tarūn agacchat pāṇḍavān prati //
MBh, 1, 139, 10.6 āplutyāplutya ca tarūn agacchat pāṇḍavān prati //
MBh, 1, 154, 2.2 dadarśāpsarasaṃ tatra ghṛtācīm āplutām ṛṣiḥ //
MBh, 1, 176, 29.52 āplutāṅgī suvasanā sarvābharaṇabhūṣitā //
MBh, 1, 188, 22.58 ākāśagaṅgām āplutya tayā saha taponidhiḥ /
MBh, 1, 200, 9.26 bhavane bhūmipālasya bṛhaspatir ivāplutaḥ /
MBh, 1, 207, 12.3 śūrpākāram athāplutya sāgarānūpam āśritaḥ //
MBh, 2, 49, 1.3 paryāptavidyā vaktāro vedāntāvabhṛthāplutāḥ //
MBh, 3, 43, 20.1 tato 'rjuno hṛṣṭamanā gaṅgāyām āplutaḥ śuciḥ /
MBh, 3, 44, 5.2 nānāplutāṅgais tīrtheṣu yajñadānabahiṣkṛtaiḥ //
MBh, 3, 45, 34.1 tīrtheṣvāplutya puṇyeṣu vipāpmā vigatajvaraḥ /
MBh, 3, 72, 28.2 bhraṣṭarājyaṃ śriyā hīnaṃ kṣudhitaṃ vyasanāplutam //
MBh, 3, 93, 5.2 ūṣur āplutya gātrāṇi tapaś cātasthur uttamam //
MBh, 3, 109, 18.1 ihāplutānāṃ kaunteya sadyaḥ pāpmā vihanyate /
MBh, 3, 109, 19.1 tato nandāplutāṅgas tvaṃ kauśikīm abhiyāsyasi /
MBh, 3, 118, 3.1 tatrāpi cāplutya mahānubhāvaḥ saṃtarpayāmāsa pitṝn surāṃśca /
MBh, 3, 135, 2.2 āplutaḥ sarvapāpebhyaḥ samaṅgāyāṃ vyamucyata //
MBh, 3, 147, 34.2 śatayojanavistīrṇam arṇavaṃ sahasāplutaḥ //
MBh, 3, 166, 19.2 āplavanta gataiḥ sattvair matsyāḥ śatasahasraśaḥ //
MBh, 5, 187, 24.1 tatra puṇyeṣu deśeṣu sāplutāṅgī divāniśam /
MBh, 6, 44, 22.1 aśvair agryajavaiḥ kecid āplutya mahato rathān /
MBh, 6, 50, 56.1 āplutya rathinaḥ kāṃścit parāmṛśya mahābalaḥ /
MBh, 7, 13, 53.1 sa pauravarathasyeṣām āplutya sahasā nadan /
MBh, 7, 14, 28.1 athāplutya padānyaṣṭau saṃnipatya gajāviva /
MBh, 7, 24, 53.1 athāplutya rathāt tūrṇaṃ yūpaketur amitrahā /
MBh, 7, 25, 49.2 putrastu tava saṃbhrāntaḥ saubhadrasyāpluto ratham //
MBh, 7, 35, 39.1 nikṛttavarmakavacāñ śakṛnmūtrāsṛgāplutān /
MBh, 7, 42, 14.2 sātyaker āpluto yānaṃ giryagram iva kesarī //
MBh, 7, 47, 3.2 karṇo 'pi vibabhau śūraḥ śaraiścitro 'sṛgāplutaḥ //
MBh, 7, 58, 10.2 āplutaḥ sādhivāsena jalena ca sugandhinā //
MBh, 7, 92, 23.3 āplutaśca tato yānaṃ citrasenasya dhanvinaḥ //
MBh, 7, 124, 1.2 tato yudhiṣṭhiro rājā rathād āplutya bhārata /
MBh, 7, 141, 55.2 āplutaḥ sahasā yānaṃ nandakasya mahātmanaḥ //
MBh, 7, 143, 40.1 āplutaḥ sa tato yānaṃ sutasomasya bhāsvaram /
MBh, 7, 163, 20.1 sa vipannaratho bhīmo nakulasyāpluto ratham /
MBh, 8, 10, 25.1 etasminn eva kāle tu rathād āplutya bhārata /
MBh, 8, 32, 65.1 tasya cāplavataḥ śīghraṃ vṛṣasenasya sātyakiḥ /
MBh, 8, 62, 31.2 āpupluve siṃha ivācalāgraṃ samprekṣamāṇasya dhanaṃjayasya //
MBh, 9, 24, 13.2 āplutya pāṇḍavānīkaṃ punar yuddham arocayan //
MBh, 9, 26, 31.2 rudhirāplutasarvāṅga āśīviṣa iva śvasan //
MBh, 9, 27, 30.2 rudhirāplutasarvāṅgo nandayan pāṇḍavān yudhi //
MBh, 9, 34, 39.1 katham āplutya tasmiṃstu punar āpyāyitaḥ śaśī /
MBh, 9, 36, 27.2 āplutya salile cāpi pūjayāmāsa vai dvijān //
MBh, 9, 36, 33.1 āplutya bahuśo hṛṣṭasteṣu tīrtheṣu lāṅgalī /
MBh, 9, 38, 15.1 āplutaḥ sarvatīrtheṣu na ca mokṣam avāptavān /
MBh, 9, 38, 28.1 sa tatra vidhinā rājann āplutaḥ sumahātapāḥ /
MBh, 9, 38, 30.1 tatrāplutya sa dharmātmā upaspṛśya halāyudhaḥ /
MBh, 9, 39, 7.2 āpluto vājimedhasya phalaṃ prāpnoti puṣkalam //
MBh, 9, 42, 5.1 teṣu sarveṣu tīrtheṣu āplutya munipuṃgavāḥ /
MBh, 9, 42, 27.3 katham asmiṃśca tīrthe vai āplutyākalmaṣo 'bhavat //
MBh, 9, 42, 37.1 śirastaccāpi namucestatraivāplutya bhārata /
MBh, 9, 46, 20.2 tatrāpyāplutya matimān brahmayoniṃ jagāma ha //
MBh, 9, 46, 21.2 tatrāplutya tato brahmā saha devaiḥ prabhuḥ purā /
MBh, 9, 46, 28.1 tatrāplutya balo rājan dattvā dāyāṃśca puṣkalān /
MBh, 9, 48, 21.2 āpluto bharataśreṣṭha tīrthapravara uttame //
MBh, 9, 48, 22.1 dvaipāyanaśca dharmātmā tatraivāplutya bhārata /
MBh, 9, 49, 21.1 taṃ dṛṣṭvā cāplutaṃ toye sāgare sāgaropamam /
MBh, 9, 53, 12.2 āplutaḥ salile śīte tasmāccāpi jagāma ha /
MBh, 12, 120, 9.3 loke cāyavyayau dṛṣṭvā vṛkṣād vṛkṣam ivāplavan //
MBh, 12, 120, 41.1 sarvān kāmān kāmayāno hi dhīraḥ sattvenālpenāplute hīnadehaḥ /
MBh, 12, 165, 14.2 varānnapūrṇā viprebhyaḥ prādānmadhughṛtāplutāḥ //
MBh, 12, 221, 8.1 tāvāplutya yatātmānau kṛtajapyau samāsatuḥ /
MBh, 13, 63, 27.1 dugdhaṃ tvabhijite yoge dattvā madhughṛtāplutam /
MBh, 13, 70, 10.2 prāspandacchayane kauśye vṛṣṭyā sasyam ivāplutam //
MBh, 13, 90, 23.2 makheṣu ca samantreṣu bhavantyavabhṛthāplutāḥ //
MBh, 13, 105, 41.3 ye cāśvamedhāvabhṛthāplutāṅgās teṣāṃ lokā dhṛtarāṣṭro na tatra //
MBh, 13, 140, 18.2 hatā hatā vai te tatra jīvantyāplutya dānavāḥ //
MBh, 13, 148, 31.1 yathā lavaṇam ambhobhir āplutaṃ pravilīyate /
MBh, 14, 82, 13.1 āplutya devā vasavaḥ sametya ca mahānadīm /
MBh, 15, 25, 5.1 tathaivānye pṛthak sarve tīrtheṣvāplutya bhārata /
MBh, 15, 45, 18.2 gaṅgāyām āpluto dhīmān āśramābhimukho 'bhavat //
MBh, 18, 3, 26.2 ākāśagaṅgā rājendra tatrāplutya gamiṣyasi //
Manusmṛti
ManuS, 5, 77.2 savāsā jalam āplutya śuddho bhavati mānavaḥ //
ManuS, 5, 78.2 savāsā jalam āplutya sadya eva viśudhyati //
ManuS, 7, 216.2 vyāyamyāplutya madhyāhne bhoktum antaḥpuraṃ viśet //
ManuS, 11, 203.2 sacailo bahir āplutya gām ālabhya viśudhyati //
Rāmāyaṇa
Rām, Bā, 16, 15.1 dārayeyuḥ kṣitiṃ padbhyām āplaveyur mahārṇavam /
Rām, Bā, 43, 2.1 bhasmany athāplute rāma gaṅgāyāḥ salilena vai /
Rām, Ay, 111, 5.2 sahitā upavartante salilāplutavalkalāḥ //
Rām, Ār, 6, 15.2 abravīn madhuraṃ vākyaṃ harṣeṇa mahatāplutaḥ //
Rām, Ār, 19, 21.1 te bhittvā rakṣasāṃ vegād vakṣāṃsi rudhirāplutāḥ /
Rām, Ār, 24, 18.1 bhittvā rākṣasadehāṃs tāṃs te śarā rudhirāplutāḥ /
Rām, Ār, 29, 23.1 tam āpatantaṃ saṃrabdhaṃ kṛtāstro rudhirāplutam /
Rām, Ki, 2, 11.1 āplavanto harivarāḥ sarvatas taṃ mahāgirim /
Rām, Ki, 38, 33.2 āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ /
Rām, Ki, 58, 13.1 ahaṃ tāta yathākālam āmiṣārthī kham āplutaḥ /
Rām, Su, 1, 83.2 hanūmān rāmakāryārthaṃ bhīmakarmā kham āplutaḥ //
Rām, Su, 15, 24.1 aśokavanikāmadhye śokasāgaram āplutām /
Rām, Su, 28, 29.1 māṃ vā gṛhṇīyur āplutya bahavaḥ śīghrakāriṇaḥ /
Rām, Su, 35, 36.1 sa tasmāt pādapād dhīmān āplutya plavagarṣabhaḥ /
Rām, Su, 41, 2.2 caityaprāsādam āplutya meruśṛṅgam ivonnatam /
Rām, Su, 55, 31.2 āplutya giriśṛṅgebhyaḥ saṃspṛśanti sma harṣitāḥ //
Rām, Su, 56, 7.1 pratyakṣam eva bhavatāṃ mahendrāgrāt kham āplutaḥ /
Rām, Su, 56, 134.2 tatastannagaradvāraṃ vegenāplutavān aham //
Rām, Su, 59, 7.1 plavamānāḥ kham āplutya tataste kānanaukasaḥ /
Rām, Yu, 4, 23.2 āplavantaḥ plavantaśca garjantaśca plavaṃgamāḥ /
Rām, Yu, 4, 36.2 tūrṇam āpupluvuḥ sarve sadaśvā iva coditāḥ //
Rām, Yu, 15, 24.1 āplavantaḥ plavantaśca garjantaśca plavaṃgamāḥ /
Rām, Yu, 32, 12.1 āplavantaḥ plavantaśca garjantaśca plavaṃgamāḥ /
Rām, Yu, 34, 7.2 āplutya daśanaistīkṣṇair bhīmakopā vyadārayan //
Rām, Yu, 42, 13.1 vānarair bhīmavikrāntair āplutyāplutya vegitaiḥ /
Rām, Yu, 42, 13.1 vānarair bhīmavikrāntair āplutyāplutya vegitaiḥ /
Rām, Yu, 42, 27.2 rathād āplutya vegena vasudhāyāṃ vyatiṣṭhata //
Rām, Yu, 45, 23.1 sadhanuṣkāḥ kavacino vegād āplutya rākṣasāḥ /
Rām, Yu, 55, 93.2 śoṇitāplutasarvāṅgaṃ kumbhakarṇaṃ mahābalam //
Rām, Yu, 57, 49.1 nijaghnuḥ sahasāplutya yātudhānān plavaṃgamāḥ /
Rām, Yu, 57, 50.2 muhūrtenāvṛtā bhūmir abhavacchoṇitāplutā //
Rām, Yu, 61, 45.2 vivṛtya vaktraṃ vaḍavāmukhābham āpupluve vyomni sa caṇḍavegaḥ //
Rām, Yu, 61, 56.2 āplutya taṃ cauṣadhiparvatendraṃ tatrauṣadhīnāṃ vicayaṃ cakāra //
Rām, Yu, 62, 45.1 javenāplutya ca punastad rākṣasabalaṃ mahat /
Rām, Yu, 66, 1.2 āplutya sahasā sarve yoddhukāmā vyavasthitāḥ //
Rām, Yu, 81, 10.2 āplutyāplutya samare vānarendrā babhañjire //
Rām, Yu, 81, 10.2 āplutyāplutya samare vānarendrā babhañjire //
Rām, Yu, 84, 14.2 rathād āplutya durdharṣo gajaskandham upāruhat //
Rām, Yu, 84, 30.1 vivṛttanayanaṃ krodhāt saphenarudhirāplutam /
Rām, Yu, 88, 17.2 jaghānāplutya gadayā rāvaṇasya vibhīṣaṇaḥ //
Rām, Yu, 99, 25.2 sarvagātrāṇi vikṣipya kiṃ śeṣe rudhirāplutaḥ /
Rām, Utt, 7, 33.2 āpupluve gadāpāṇir giryagrād iva kesarī //
Rām, Utt, 96, 1.1 avāṅmukham atho dīnaṃ dṛṣṭvā somam ivāplutam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 24.1 āplutānāplute kāye yasya gandho 'timānuṣaḥ /
AHS, Cikitsitasthāna, 2, 48.1 kaṣāyayogān pūrvoktān kṣīrekṣvādirasāplutān /
AHS, Cikitsitasthāna, 3, 26.2 phalayaṣṭyāhvakalkair vā vidārīkṣurasāplutaiḥ //
AHS, Cikitsitasthāna, 3, 55.2 pāyayet kaphakāsaghnaṃ kulatthasalilāplutam //
AHS, Cikitsitasthāna, 4, 14.1 śallakīṃ gugguluṃ lohaṃ padmakaṃ vā ghṛtāplutam /
AHS, Cikitsitasthāna, 5, 43.1 lihyān madhurakāṇāṃ ca cūrṇaṃ madhughṛtāplutam /
AHS, Cikitsitasthāna, 5, 71.1 dūrvāmadhukamañjiṣṭhākesarair vā ghṛtāplutaiḥ /
AHS, Cikitsitasthāna, 9, 37.1 pibed dadhisarakṣaudrakapitthasvarasāplutam /
AHS, Cikitsitasthāna, 10, 55.1 antardhūmaṃ tato dagdhvā cūrṇīkṛtya ghṛtāplutam /
AHS, Cikitsitasthāna, 14, 104.2 pālikaṃ cūrṇitaṃ tailavasādadhighṛtāplutam //
AHS, Cikitsitasthāna, 15, 106.1 kolābhā guṭikāḥ kṛtvā tataḥ sauvīrakāplutāḥ /
AHS, Cikitsitasthāna, 18, 13.1 bisagranthiśca lepaḥ syācchatadhautaghṛtāplutaḥ /
AHS, Cikitsitasthāna, 20, 12.2 śikhipittaṃ tathā dagdhaṃ hrīveraṃ vā tadāplutam //
AHS, Kalpasiddhisthāna, 6, 10.1 svarasaḥ sa samuddiṣṭaḥ kalkaḥ piṣṭo dravāplutaḥ /
AHS, Utt., 14, 17.1 ghṛtāplutaṃ picuṃ dattvā baddhākṣaṃ śāyayet tataḥ /
AHS, Utt., 14, 25.1 sasarṣapāstilāstadvan mātuluṅgarasāplutāḥ /
AHS, Utt., 35, 38.2 dūṣīviṣārim agadaṃ lehayen madhunāplutam //
AHS, Utt., 36, 28.1 jalāplutā ratikṣīṇā bhītā nakulanirjitāḥ /
AHS, Utt., 36, 54.1 pibed ghṛtaṃ ghṛtakṣaudram agadaṃ vā ghṛtāplutam /
Kumārasaṃbhava
KumSaṃ, 6, 5.1 āplutās tīramandārakusumotkiravīciṣu /
Kātyāyanasmṛti
KātySmṛ, 1, 451.2 tam aṣṭabhāgahīnaṃ śodhye deyaṃ ghṛtāplutam //
Kūrmapurāṇa
KūPur, 2, 33, 76.2 sacailo jalamāplutya gāmālabhya viśudhyati //
Liṅgapurāṇa
LiPur, 1, 4, 60.2 udakairāplutāṃ kṣmāṃ tāṃ samādāya sanātanaḥ //
LiPur, 1, 70, 124.2 salilenāplutāṃ bhūmiṃ dṛṣṭvā sa tu samantataḥ //
Matsyapurāṇa
MPur, 121, 27.1 divaṃ yāsyantu me pūrve gaṅgātoyāplutāsthikāḥ /
MPur, 150, 89.1 rathādāplutya vegena bhūṣaṇadyutibhāsvaraḥ /
MPur, 150, 122.1 roṣaraktekṣaṇayuto rathādāplutya dānavaḥ /
MPur, 150, 199.1 tyaktvā rathau tu tau vegādāplutau tarasāśvinau /
MPur, 153, 191.1 rathādāplutya dharaṇīmagamatpākaśāsanaḥ /
Nāṭyaśāstra
NāṭŚ, 3, 40.2 arcayedbhūtasaṃghāṃśca caṇakaiḥ palalāplutaiḥ //
Suśrutasaṃhitā
Su, Sū., 11, 25.2 mādhuryācchamamāpnoti vahnir adbhir ivāplutaḥ //
Su, Cik., 1, 50.1 yathoktaiḥ śītaladravyaiḥ kṣīrapiṣṭair ghṛtāplutaiḥ /
Su, Cik., 2, 58.1 praveśayet kṣīrasiktaṃ śuṣkam antraṃ ghṛtāplutam /
Su, Cik., 8, 30.1 āragvadhaniśākālācūrṇaṃ madhughṛtāplutam /
Su, Cik., 37, 34.2 tailamebhiḥ samaiḥ pakvaṃ surasādirasāplutam //
Su, Cik., 37, 41.2 tailameraṇḍatailaṃ vā muṣkakādirasāplutam //
Su, Cik., 38, 53.2 phalapadmakayaṣṭyāhvaiḥ kṣaudrakṣīraghṛtāplutaiḥ //
Su, Cik., 38, 69.2 kṣaudrekṣukṣīragomūtrasarpistailarasāplutaiḥ //
Su, Utt., 51, 19.1 dvikṣīraṃ sādhitaṃ sarpiścaturguṇajalāplutam /
Su, Utt., 53, 14.1 lihyānmadhurakāṇāṃ vā cūrṇaṃ madhughṛtāplutam /
Viṣṇupurāṇa
ViPur, 2, 13, 15.1 tataḥ sā sahasā trāsādāplutā nimnagātaṭam /
ViPur, 6, 6, 35.1 krameṇa vidhivad yāgaṃ nītvā so 'vabhṛthāplutaḥ /
ViPur, 6, 8, 36.1 kaccid asmatkule jātaḥ kālindīsalilāplutaḥ /
ViPur, 6, 8, 39.2 dattvā piṇḍaṃ pitṛbhyaś ca yamunāsalilāplutaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 2.2 āplutā haripādābjarajaḥpūtasarijjale //
BhāgPur, 2, 1, 16.1 gṛhāt pravrajito dhīraḥ puṇyatīrthajalāplutaḥ /
BhāgPur, 3, 1, 19.1 gāṃ paryaṭan medhyaviviktavṛttiḥ sadāpluto 'dhaḥ śayano 'vadhūtaḥ /
BhāgPur, 4, 2, 35.1 āplutyāvabhṛthaṃ yatra gaṅgā yamunayānvitā /
BhāgPur, 4, 14, 36.1 ekadā munayaste tu sarasvatsalilāplutāḥ /
BhāgPur, 4, 23, 22.1 vidhāya kṛtyaṃ hradinījalāplutā dattvodakaṃ bharturudārakarmaṇaḥ /
BhāgPur, 10, 3, 11.2 kṛṣṇāvatārotsavasambhramo 'spṛśanmudā dvijebhyo 'yutamāpluto gavām //
BhāgPur, 11, 6, 37.1 vayaṃ ca tasminn āplutya tarpayitvā pitṝn surān /
BhāgPur, 11, 9, 4.1 dvāv eva cintayā muktau paramānanda āplutau /
Bhāratamañjarī
BhāMañj, 13, 630.2 tīrthāplutasya śanakaiḥ sa muniryājako 'bhavat //
BhāMañj, 13, 1574.2 tilapradānaṃ vijñeyaṃ śrāddhaṃ madhughṛtāplutam //
BhāMañj, 14, 202.2 luṭhitaṃ hemaruciraṃ jātaṃ puṇyairivāplutam //
Garuḍapurāṇa
GarPur, 1, 54, 4.1 yojanānāṃ pramāṇena pañcāśatkoṭirāplutā /
Kathāsaritsāgara
KSS, 1, 6, 111.1 mukhairdhautāñjanātāmranetrair jahnujalāplutaiḥ /
KSS, 5, 2, 253.1 tataḥ śastraṃ samutsṛjya harṣabāṣpāplutekṣaṇaḥ /
Rasahṛdayatantra
RHT, 18, 17.1 kanakāruṇasamamākṣikakarañjatailāpluto dhmātaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 59.2, 1.0 tasyā varāhyā mūlaṃ ślakṣṇacūrṇaṃ vā svarasena suṣṭhu bhāvitaṃ ghṛtamākṣikāplutaṃ lihyāt //
Tantrāloka
TĀ, 6, 143.1 tadīyenāplutaṃ viśvaṃ tiṣṭhettāvanniśāgame /
Ānandakanda
ĀK, 1, 4, 354.1 nirdagdhaśaṅkhacūrṇaṃ ca ravikṣīraśatāplutam /
ĀK, 1, 9, 65.2 māṣatrayonmitaṃ prātarlihetkṣaudraghṛtāplutam //
ĀK, 1, 15, 172.1 triḥ saptavāraṃ deveśi tataḥ kṣaudraghṛtāplutām /
ĀK, 1, 15, 199.2 tataḥ śuddhaḥ śubhadine niṣkaṃ niṣkaṃ ghṛtāplutam //
ĀK, 1, 15, 468.1 vidhāya laḍḍukānprātarbhakṣayed goghṛtāplutān /
ĀK, 1, 17, 12.2 naṣṭadoṣaṃ niśāyāṃ ca candrāmṛtakarāplutam //
ĀK, 1, 19, 161.1 divāsuptiṃ nadītoyaṃ saktuṃ jalaghṛtāplutam /
Bhāvaprakāśa
BhPr, 6, 8, 107.1 śvetadvīpe purā devyā krīḍantyā rajasāplutam /
Haribhaktivilāsa
HBhVil, 3, 297.2 sa vai cāvabhṛtasnātaḥ sa ca gaṅgājalāplutaḥ /
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 11.0 punaḥ karisurabhihayāmbhobhiḥ hastigo'śvānāṃ mūtrairāsrāvya āplutya tadbhasma tyaktvā vastrair jalaṃ grāhyamiti śeṣaḥ //
MuA zu RHT, 16, 9.2, 2.0 tadvat pūrvavidhānena gabhīramūṣe dīrghamūṣāyāṃ sāraṇatailārdraṃ sāraṇatailāplutaṃ eva niścayena rasarājaṃ kuryāditi śeṣaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 1.3 salilenāplute loke nirāloke tamodbhave //
SkPur (Rkh), Revākhaṇḍa, 12, 10.2 yatropalāḥ puṇyajalāplutāste śivatvam āyānti kimatra citram //
SkPur (Rkh), Revākhaṇḍa, 32, 19.1 so 'pi tattīrtham āplutya gate deve divaṃ prati /
SkPur (Rkh), Revākhaṇḍa, 131, 31.2 āplutya narmadātoye bhujagāste ca rakṣitāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 117.2 āplutya vimale toye gato 'sau vaiṣṇavaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 178, 9.1 vaiṣṇavīmiti māṃ matvā janaḥ sarvāpluto mayi /
SkPur (Rkh), Revākhaṇḍa, 189, 30.2 āplavannarmadātoye śrāddhaṃ kṛtvā yathāvidhi //
Yogaratnākara
YRā, Dh., 350.2 atastaṃ śodhayedevaṃ gomayenāplutaḥ śuciḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 5.0 āplutya alaṃkṛtya //