Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Rasādhyāya
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Āryāsaptaśatī
Sātvatatantra

Aitareyabrāhmaṇa
AB, 1, 21, 8.0 ābhāti agnir uṣasām anīkam iti sūktam //
Atharvaveda (Śaunaka)
AVŚ, 13, 2, 2.2 stavāma sūryaṃ bhuvanasya gopāṃ yo raśmibhir diśa ābhāti sarvāḥ //
AVŚ, 13, 2, 19.2 viśvam ābhāsi rocana //
Kauṣītakibrāhmaṇa
KauṣB, 8, 7, 16.0 ābhāty agnir uṣasām anīkam ity aparāhṇe //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 10, 3.1 devānām idaṃ nihitaṃ yad asty athābhāhi pradiśaś catasraḥ /
MS, 2, 12, 5, 1.2 saṃ divyena dīdihi rocanena viśvā ābhāhi pradiśaś catasraḥ //
MS, 3, 1, 8, 39.0 tasmād agniḥ sarvā diśā ābhāti //
Taittirīyasaṃhitā
TS, 5, 1, 8, 62.1 viśvā ābhāhi pradiśaḥ pṛthivyā iti āha //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.15 ābhāty agnir grāvāṇeveḍe dyāvāpṛthivī iti prāg uttamāyā arūrucad uṣasaḥ pṛśnir agriya ity āvapetottareṇārdharcena patnīm īkṣetottamayā parihite samutthāpyainān adhvaryavo vācayantīti tu pūrvaṃ paṭalam //
ĀśvŚS, 4, 15, 2.4 ābhāty agnir iti sūkte grāvāṇeva nāsatyābhyām iti trīṇi dhenuḥ pratnasya ka u śravad iti sūkte /
ĀśvŚS, 9, 11, 14.0 jarābodha tad viviḍḍhi jaramāṇaḥ samidhyase agninendreṇābhāty agniḥ kṣetrasya patinā vayam iti paridhānīyā yuvaṃ devā kratunā pūrvyeṇeti yājyā //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 7, 3, 2.5 te eṣa bhānunābhāti /
Ṛgveda
ṚV, 1, 49, 4.1 vyucchantī hi raśmibhir viśvam ābhāsi rocanam /
Mahābhārata
MBh, 1, 55, 30.2 ṣaṭsūryevābabhau pṛthvī pāṇḍavaiḥ satyavikramaiḥ //
MBh, 1, 164, 1.3 arjunaḥ parayā prītyā pūrṇacandra ivābabhau //
MBh, 1, 190, 8.2 mahārharatnaughavicitram ābabhau divaṃ yathā nirmalatārakācitam //
MBh, 2, 33, 28.2 madhye tapann ivābhāti jyotiṣām iva bhāskaraḥ //
MBh, 2, 36, 10.1 suhṛdbhir vāryamāṇānāṃ teṣāṃ hi vapur ābabhau /
MBh, 2, 46, 21.1 āvarjitā ivābhānti nighnāścaitrakikaukurāḥ /
MBh, 2, 58, 36.1 ābhāti padmavad vaktraṃ sasvedaṃ mallikeva ca /
MBh, 3, 40, 50.1 tato nipīḍitair gātraiḥ piṇḍīkṛta ivābabhau /
MBh, 3, 198, 1.3 vinindan sa dvija ātmānam āgaskṛta ivābabhau //
MBh, 3, 234, 14.2 aśmavṛṣṭir ivābhāti pareṣām abhavad bhayam //
MBh, 4, 52, 14.1 tasya nirmucyamānasya kavacāt kāya ābabhau /
MBh, 5, 19, 22.1 tasya senāsamāvāyaḥ śalabhānām ivābabhau /
MBh, 5, 44, 18.2 ābhāti śuklam iva lohitam iva atho kṛṣṇam athāñjanaṃ kādravaṃ vā /
MBh, 5, 44, 19.2 nābhāti śuklam iva lohitam iva atho kṛṣṇam āyasam arkavarṇam /
MBh, 5, 50, 57.1 dyūtapramukham ābhāti kurūṇāṃ vyasanaṃ mahat /
MBh, 5, 51, 14.1 api cāsyann ivābhāti nighnann iva ca phalgunaḥ /
MBh, 5, 98, 11.1 pārthivānīva cābhānti punar nagamayāni ca /
MBh, 5, 98, 12.1 sūryarūpāṇi cābhānti dīptāgnisadṛśāni ca /
MBh, 5, 110, 7.2 ākarṣann iva cābhāsi pakṣavātena khecara //
MBh, 5, 153, 35.2 yathaiva hāstinapuraṃ tadvacchibiram ābabhau //
MBh, 6, 46, 43.3 nṛtyamāna ivābhāti rathacaryāsu māriṣa //
MBh, 6, 58, 39.2 aśmavṛṣṭir ivābhāti pāṇibhiśca sahāṅkuśaiḥ //
MBh, 6, 67, 40.1 teṣāṃ tathā karṣatāṃ ca gajānāṃ rūpam ābabhau /
MBh, 6, 92, 55.1 tathaivāśvanṛnāgānāṃ śarīrair ābabhau tadā /
MBh, 6, 99, 10.2 vasante puṣpaśabalo raktāśoka ivābabhau //
MBh, 7, 1, 29.2 viṣaṇṇabhūyiṣṭhanarā kṛpaṇā draṣṭum ābabhau //
MBh, 7, 14, 18.2 varṣāpradoṣe khadyotair vṛto vṛkṣa ivābabhau //
MBh, 7, 73, 15.1 nārācair atividdhānāṃ śarāṇāṃ rūpam ābabhau /
MBh, 7, 80, 22.2 dhvajaḥ sūrya ivābhāti somaścātra pradṛśyate //
MBh, 7, 96, 4.2 rukmadhvajavaraḥ śūro meruśṛṅga ivābabhau //
MBh, 7, 139, 5.2 varṣāpradoṣe khadyotair vṛtā vṛkṣā ivābabhuḥ //
MBh, 8, 21, 8.1 tad atirucirabhīmam ābabhau puruṣavarāśvarathadvipākulam /
MBh, 8, 51, 48.2 hīnā sūryendunakṣatrair dyaur ivābhāti bhāratī //
MBh, 8, 62, 4.2 bhīmaḥ krodhābhiraktākṣaḥ kruddhaḥ kāla ivābabhau //
MBh, 8, 64, 4.2 abhīrujuṣṭaṃ hatadehasaṃkulaṃ raṇājiraṃ lohitaraktam ābabhau //
MBh, 10, 1, 25.2 nabho 'ṃśukam ivābhāti prekṣaṇīyaṃ samantataḥ //
MBh, 11, 19, 20.1 duḥsahasyaitad ābhāti śarīraṃ saṃvṛtaṃ śaraiḥ /
MBh, 13, 14, 109.1 kakudaṃ tasya cābhāti skandham āpūrya viṣṭhitam /
MBh, 13, 132, 44.1 durdarśāḥ kecid ābhānti narāḥ kāṣṭhamayā iva /
MBh, 13, 132, 45.1 duṣprajñāḥ kecid ābhānti kecid ābhānti paṇḍitāḥ /
MBh, 13, 132, 45.1 duṣprajñāḥ kecid ābhānti kecid ābhānti paṇḍitāḥ /
MBh, 14, 58, 13.3 sa nago veśmasaṃkīrṇo devaloka ivābabhau //
Rāmāyaṇa
Rām, Bā, 15, 23.1 harṣaraśmibhir udyotaṃ tasyāntaḥpuram ābabhau /
Rām, Bā, 42, 11.2 śatādityam ivābhāti gaganaṃ gatatoyadam //
Rām, Bā, 71, 24.2 lokapālair ivābhāti vṛtaḥ saumyaḥ prajāpatiḥ //
Rām, Ay, 57, 13.2 ābabhau mattasāraṅgas toyarāśir ivācalaḥ //
Rām, Ār, 14, 15.2 gavākṣitā ivābhānti gajāḥ paramabhaktibhiḥ //
Rām, Ār, 15, 4.2 alaṃkṛta ivābhāti yena saṃvatsaraḥ śubhaḥ //
Rām, Ār, 58, 33.2 kvacin matta ivābhāti kāntānveṣaṇatatparaḥ //
Rām, Ki, 29, 27.2 anuliptā ivābhānti girayaś candraraśmibhiḥ //
Rām, Ki, 66, 42.2 sapatāka ivābhāti sa tadā dharaṇīdharaḥ //
Rām, Su, 1, 6.2 tiṣṭhan kapivarastatra hrade nāga ivābabhau //
Rām, Su, 1, 56.1 mukhaṃ nāsikayā tasya tāmrayā tāmram ābabhau /
Rām, Su, 1, 165.2 prāvṛṣīndur ivābhāti niṣpatan praviśaṃstadā //
Rām, Su, 7, 48.2 bhāvagrāhā yaśastīrāḥ suptā nadya ivābabhuḥ //
Rām, Yu, 42, 23.2 mandrastanitasaṃgītaṃ yuddhagāndharvam ābabhau //
Rām, Yu, 53, 22.2 kumbhakarṇo bṛhatkarṇaḥ suhuto 'gnir ivābabhau //
Rām, Yu, 53, 25.2 trivikramakṛtotsāho nārāyaṇa ivābabhau //
Rām, Yu, 91, 29.2 rākṣasendraḥ samūhasthaḥ phullāśoka ivābabhau //
Rām, Yu, 95, 5.2 paśyatāṃ vismitākṣāṇāṃ sainyaṃ citram ivābabhau //
Rām, Yu, 95, 23.2 śarabaddham ivābhāti dvitīyaṃ bhāsvad ambaram //
Rām, Utt, 21, 20.2 vimāne rākṣasaśreṣṭhaḥ phullāśoka ivābabhau //
Rām, Utt, 24, 6.2 agnihotram ivābhāti saṃniruddhāgnipuṣpakam //
Rām, Utt, 28, 39.1 citrakarma ivābhāti sa teṣāṃ raṇasaṃplavaḥ /
Rām, Utt, 32, 6.2 sa narmadāmbhaso vegaḥ prāvṛṭkāla ivābabhau //
Rām, Utt, 32, 32.1 tato halahalāśabdo narmadātīra ābabhau /
Rām, Utt, 35, 51.2 vāyuprakopāt trailokyaṃ nirayastham ivābabhau //
Rām, Utt, 87, 11.1 tato halahalā śabdaḥ sarveṣām evam ābabhau /
Saundarānanda
SaundĀ, 1, 6.2 havirdhūmavitānena yaḥ sadābhra ivābabhau //
Agnipurāṇa
AgniPur, 10, 6.1 rakṣasāṃ vānarāṇāṃ ca yuddhaṃ saṃkulamābabhau /
AgniPur, 14, 13.2 dhṛṣṭadyumnādhipatitā droṇaḥ kāla ivābabhau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 15, 3.1 akṣyādhmātam ivābhāti sūkṣmaiḥ śalyairivācitam /
AHS, Utt., 37, 61.1 sūcīvyadhavad ābhāti tato 'sau prathame 'hani /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 16.1 laghuvyādhivadābhāti laghuvyādhistato'nyathā /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 263.2 śaraddyaur iva sābhāsīj jyotsnātārākulākulā //
Kirātārjunīya
Kir, 9, 69.2 ābabhau nava ivoddhatarāgaḥ kāminīṣv avasaraḥ kusumeṣoḥ //
Kir, 14, 32.2 gaṇair avicchedaniruddham ābabhau vanaṃ nirucchvāsam ivākulākulam //
Kir, 15, 45.2 dānavarṣīkṛtāśaṃso nāgarāja ivābabhau //
Kāvyālaṃkāra
KāvyAl, 6, 60.2 yathaitacchyāmamābhāti vanaṃ vanajalocane //
Kūrmapurāṇa
KūPur, 2, 43, 24.1 ambarīṣamivābhāti sarvamāpūritaṃ jagat /
Liṅgapurāṇa
LiPur, 1, 21, 74.1 svāteḥ patha ivābhāti śrīmān hārastavorasi /
Matsyapurāṇa
MPur, 43, 1.3 vismitaḥ parayā prītyā pūrṇacandra ivābabhau //
MPur, 135, 83.1 tataḥ saśaṅkhānakabheribhīmaṃ sasiṃhanādaṃ harasainyamābabhau /
MPur, 148, 96.1 rākṣaseśasya ketorvai pretasya mukhamābabhau /
MPur, 150, 150.2 tataḥ krameṇa vibhraṣṭaṃ śītadurdinam ābabhau //
MPur, 150, 232.2 bhinnaḥ śaktyā bhujastasya srutaśoṇita ābabhau //
MPur, 154, 450.2 ratiḥ purastava prāptā nābhāti madanojjhitā //
MPur, 162, 34.2 muktāvalīdāmasanāthakakṣā haṃsā ivābhānti viśālapakṣāḥ //
MPur, 163, 28.2 svatejasā parivṛto divākara ivābabhau //
MPur, 175, 11.1 astaṃ gatamivābhāti niṣprāṇasadṛśākṛti /
Saṃvitsiddhi
SaṃSi, 1, 78.2 naivaṃ ghaṭo hi nābhāti sā sphuraty eva tu sphuṭam //
SaṃSi, 1, 207.1 yasmād ṛte yad ābhāti bhāti tasmād ṛte 'pi tat /
Suśrutasaṃhitā
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 34, 14.2 vaidyo dhvaja ivābhāti nṛpatadvidyapūjitaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 6.2, 1.4 yataścācetanaṃ cetanam ivābhātyato 'nyo 'dhiṣṭhātā puruṣa iti /
Viṣṇupurāṇa
ViPur, 5, 13, 45.2 tasyaiva rūpaṃ dhyāyantī yogārūḍheva cābabhau //
ViPur, 6, 3, 27.1 ambarīṣam ivābhāti trailokyam akhilaṃ tadā /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 31.2 antaḥpraviṣṭa ābhāti vijñānena vijṛmbhitaḥ //
BhāgPur, 1, 4, 30.2 asaṃpanna ivābhāti brahmavarcasya sattamaḥ //
BhāgPur, 2, 4, 8.2 durvibhāvyam ivābhāti kavibhiścāpi ceṣṭitam //
BhāgPur, 2, 9, 2.1 bahurūpa ivābhāti māyayā bahurūpayā /
BhāgPur, 3, 7, 16.2 ābhāty apārthaṃ nirmūlaṃ viśvamūlaṃ na yad bahiḥ //
BhāgPur, 3, 33, 17.2 ratnapradīpā ābhānti lalanā ratnasaṃyutāḥ //
BhāgPur, 4, 9, 62.2 maṇipradīpā ābhānti lalanāratnasaṃyutāḥ //
Bhāratamañjarī
BhāMañj, 1, 517.2 prītyā ratyā ca sahito manobhava ivābabhau //
BhāMañj, 1, 568.2 taiḥ sutaiḥ pañcabhiḥ pāṇḍuraṅgairmantra ivābabhau //
BhāMañj, 1, 1046.2 airāvaṇa ivābhāti satataṃ yo madaśriyā //
BhāMañj, 1, 1346.2 arjunastaddhanuḥ prāpya tripurāririvābabhau //
BhāMañj, 5, 337.2 bāṇabāhuvanacchedaṃ punaḥ kurvannivābabhau //
BhāMañj, 6, 397.2 naktaṃ dīptauṣadhivanaḥ sakulādririvābabhau //
BhāMañj, 7, 163.1 vasantasamaye kāntaḥ karṇikāra ivābabhau /
BhāMañj, 7, 616.2 tamaḥkaṣaṇapāṣāṇe hemalekhā ivābabhuḥ //
BhāMañj, 12, 73.2 labdhajīvā ivābhānti kāntābhiḥ parivāritāḥ //
BhāMañj, 13, 199.2 pradīpasaṃdhyāruciro divākara ivābabhau //
Garuḍapurāṇa
GarPur, 1, 71, 2.2 rājataḥ sa mahānekaḥ khaṇḍaseturivābabhau //
Kathāsaritsāgara
KSS, 3, 2, 81.2 vijñātabhartrabhiprāyaṃ kopākulamivābabhau //
KSS, 3, 6, 85.2 antaḥpraviṣṭatigmāṃśur iva saptārcir ābabhau //
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 16.2 jñānamābhāti vimalaṃ sarvadā sarvavastuṣu //
MṛgT, Vidyāpāda, 10, 3.2 tamaśchannatayārtheṣu nābhāti niranugrahā //
MṛgT, Vidyāpāda, 12, 11.2 tathāpyābhāti yugapan nāśusaṃcaraṇādṛte //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 21.0 tathā cehaiva vyākhyānāvasare vakṣyati yatra bīja ivārūḍho mahātantrārthapādapaḥ ābhāti mūlasūtraṃ tad athaśabdādyalaṃkṛtam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 1.0 aṇor ātmanaḥ śivaśaktivadyadyapi nityā vyāpikā ca kartṛśaktir muktau tathāvidhatvasaṃśravaṇāt tathāpyanādimalāvṛtatvāt karaṇīyeṣvartheṣu na niranugrahā sā ābhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 4.0 etacca śīghrasaṃcāritāṃ vinā yugapanmanasaḥ pañcajñānotpādanaṃ nābhāti na prakāśate //
Rasādhyāya
RAdhy, 1, 387.2 dolāyaṃtravadābhāti kumpārdhaṃ culhake yathā //
Skandapurāṇa
SkPur, 13, 93.2 prāleyacūrṇavarṣibhyāṃ kṣipraṃ raupya ivābabhau //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 35.3 aparāpi tathaiva te yayedaṃ jagadābhāti yathā tathā na bhāti //
Tantrāloka
TĀ, 1, 93.1 nirāvaraṇamābhāti bhātyāvṛtanijātmakaḥ /
TĀ, 9, 24.1 ato yanniyamenaiva yasmādābhātyanantaram /
TĀ, 11, 16.1 pratyakṣamidamābhāti tato 'nyannāsti kiṃcana /
TĀ, 11, 24.1 yadvedyaṃ kiṃcidābhāti tatkṣaye yatprakāśate /
Āryāsaptaśatī
Āsapt, 2, 186.2 mūḍhaviśikhaprahārocchūnam ivābhāti yadvakṣaḥ //
Āsapt, 2, 354.2 śūlaprotaṃ sarudhiram idam andhakavapur ivābhāti //
Āsapt, 2, 566.2 ābhāti paṭṭasūtre praviśann iva mauktikaprasaraḥ //
Sātvatatantra
SātT, 5, 22.1 suvarṇaśakalābhātaṃ sudvijaṃ kambukaṃdharam /