Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 3.2 bhakṣayed dantapavanaṃ dantamāṃsāny abādhayan //
AHS, Sū., 3, 32.2 śaśāṅkakiraṇān bhakṣyān rajanyāṃ bhakṣayan pibet //
AHS, Sū., 7, 32.2 bhakṣayitvā haritakaṃ mūlakādi payas tyajet //
AHS, Sū., 29, 7.2 pāke 'tivṛtte suṣiras tanutvagdoṣabhakṣitaḥ //
AHS, Sū., 29, 75.1 te bhakṣayantaḥ kurvanti rujāśophāsrasaṃsravān /
AHS, Nidānasthāna, 14, 6.1 bhakṣayecchvitram asmācca kuṣṭhabāhyam udāhṛtam /
AHS, Cikitsitasthāna, 2, 31.1 jāṅgalaṃ bhakṣayed vājam āmaṃ pittayutaṃ yakṛt /
AHS, Cikitsitasthāna, 4, 47.1 tulyaṃ guḍaṃ nāgaraṃ ca bhakṣayen nāvayeta vā /
AHS, Cikitsitasthāna, 5, 34.1 cūrṇitā bhakṣitāḥ kṣaudrasarpiṣā vāvalehitāḥ /
AHS, Cikitsitasthāna, 5, 48.1 dvau kālau dantapavanaṃ bhakṣayen mukhadhāvanaiḥ /
AHS, Cikitsitasthāna, 5, 62.1 kaṭutiktais tathā śūlyaṃ bhakṣayej jāṅgalaṃ palam /
AHS, Cikitsitasthāna, 5, 76.1 yathārham anupānārthaṃ piben māṃsāni bhakṣayan /
AHS, Cikitsitasthāna, 7, 40.1 yathāgni bhakṣayan māṃsaṃ mādhavaṃ nigadaṃ pibet /
AHS, Cikitsitasthāna, 8, 59.2 athavā satrivṛddantīṃ bhakṣayed anulomanīm //
AHS, Cikitsitasthāna, 9, 18.2 svinnāni guḍatailena bhakṣayed badarāṇi vā //
AHS, Cikitsitasthāna, 14, 53.2 kulmāṣān vā bahusnehān bhakṣayellavaṇottarān //
AHS, Cikitsitasthāna, 16, 27.1 tān bhakṣayitvānupiben niranno bhukta eva vā /
AHS, Cikitsitasthāna, 19, 37.2 siddhā madhughṛtayuktāḥ kuṣṭhaghnīr bhakṣayed abhayāḥ /
AHS, Cikitsitasthāna, 22, 17.2 kalye liptvāyasīṃ pātrīṃ madhyāhne bhakṣayed idam //
AHS, Kalpasiddhisthāna, 2, 12.2 ekīkṛtya ca tat svinnaṃ puṭapākena bhakṣayet //
AHS, Utt., 13, 89.2 ghṛte siddhāni jīvantyāḥ pallavāni ca bhakṣayet //
AHS, Utt., 22, 74.2 niṣṭhevyā bhakṣayitvā vā kuṭherādir gaṇo 'thavā //
AHS, Utt., 39, 164.1 maṇḍūkaparṇīm api bhakṣayanto bhṛṣṭāṃ ghṛte māsam anannabhakṣāḥ /