Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 9, 19.2 gṛhāṇa prati bhadraṃ te bhakṣayasva ca māciram //
Rām, Ay, 16, 18.2 bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ majjeyam api cārṇave /
Rām, Ay, 31, 37.1 phalāni mūlāni ca bhakṣayan vane girīṃś ca paśyan saritaḥ sarāṃsi ca /
Rām, Ay, 57, 9.1 sammohād iha bālena yathā syād bhakṣitaṃ viṣam /
Rām, Ay, 60, 6.1 na lubdho budhyate doṣān kiṃ pākam iva bhakṣayan /
Rām, Ay, 61, 21.2 matsyā iva narā nityaṃ bhakṣayanti parasparam //
Rām, Ār, 2, 13.1 carāmi sāyudho nityam ṛṣimāṃsāni bhakṣayan /
Rām, Ār, 10, 59.2 anubhūya kila śrāddhe bhakṣitaḥ sa mahāsuraḥ //
Rām, Ār, 11, 26.2 duḥsākṣīva pare loke svāni māṃsāni bhakṣayet //
Rām, Ār, 16, 23.2 anena saha te bhrātrā bhakṣayiṣyāmi mānuṣīm //
Rām, Ār, 17, 16.1 adyemāṃ bhakṣayiṣyāmi paśyatas tava mānuṣīm /
Rām, Ār, 18, 7.2 prahṛṣṭā bhakṣayiṣyanti nihatasya mayā raṇe //
Rām, Ār, 28, 12.1 ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ /
Rām, Ār, 33, 32.1 ekapādena dharmātmā bhakṣayitvā tad āmiṣam /
Rām, Ār, 36, 2.3 vyacaraṃ daṇḍakāraṇyam ṛṣimāṃsāni bhakṣayan //
Rām, Ār, 37, 5.2 rudhirāṇi pibaṃs teṣāṃ tathā māṃsāni bhakṣayan //
Rām, Ār, 40, 27.1 pracchādanārthaṃ bhāvasya na bhakṣayati saṃspṛśan /
Rām, Ār, 55, 17.2 vinaṣṭā bhakṣitā vāpi rākṣasair vanacāribhiḥ //
Rām, Ār, 56, 11.2 tvayi pramatte rakṣobhir bhakṣitā vā tapasvinī //
Rām, Ār, 58, 8.1 hṛtā mṛtā vā naṣṭā vā bhakṣitā vā bhaviṣyati /
Rām, Ār, 58, 27.1 vyaktaṃ sā bhakṣitā bālā rākṣasaiḥ piśitāśanaiḥ /
Rām, Ār, 58, 29.1 komalā vilapantyās tu kāntāyā bhakṣitā śubhā /
Rām, Ār, 58, 30.1 bhakṣitau vepamānāgrau sahastābharaṇāṅgadau /
Rām, Ār, 58, 31.1 sārtheneva parityaktā bhakṣitā bahubāndhavā /
Rām, Ār, 59, 3.2 kenāhṛtā vā saumitre bhakṣitā kena vā priyā //
Rām, Ār, 60, 26.2 bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati //
Rām, Ār, 60, 35.1 hṛtā mṛtā vā sītā hi bhakṣitā vā tapasvinī /
Rām, Ār, 60, 36.1 bhakṣitāyāṃ hi vaidehyāṃ hṛtāyām api lakṣmaṇa /
Rām, Ār, 63, 10.3 anena sītā vaidehī bhakṣitā nātra saṃśayaḥ //
Rām, Ār, 63, 11.2 bhakṣayitvā viśālākṣīm āste sītāṃ yathāsukham /
Rām, Ār, 65, 18.2 bhakṣayantaṃ mahāghorān ṛkṣasiṃhamṛgadvipān //
Rām, Ār, 67, 14.2 siṃhadvipamṛgavyāghrān bhakṣayāmi samantataḥ //
Rām, Ār, 69, 4.2 phalāny amṛtakalpāni bhakṣayantau gamiṣyathaḥ //
Rām, Ār, 69, 8.2 ghṛtapiṇḍopamān sthūlāṃs tān dvijān bhakṣayiṣyathaḥ //
Rām, Ki, 47, 5.1 te bhakṣayanto mūlāni phalāni vividhāni ca /
Rām, Ki, 56, 2.2 cakrur buddhiṃ tadā raudrāṃ sarvān no bhakṣayiṣyati //
Rām, Ki, 56, 3.1 sarvathā prāyam āsīnān yadi no bhakṣayiṣyati /
Rām, Su, 1, 136.2 ahaṃ tvāṃ bhakṣayiṣyāmi praviśedaṃ mamānanam //
Rām, Su, 9, 12.1 raukmeṣu ca viśāleṣu bhājaneṣvardhabhakṣitān /
Rām, Su, 9, 14.1 kṛkarān vividhān siddhāṃścakorān ardhabhakṣitān /
Rām, Su, 11, 11.2 abandhur bhakṣitā sītā rāvaṇena tapasvinī //
Rām, Su, 11, 12.2 aduṣṭā duṣṭabhāvābhir bhakṣitā sā bhaviṣyati //
Rām, Su, 11, 42.2 śarīraṃ bhakṣayiṣyanti vāyasāḥ śvāpadāni ca //
Rām, Su, 22, 22.2 asminmuhūrte sarvāstvāṃ bhakṣayiṣyāmahe vayam //
Rām, Su, 22, 32.1 utpāṭya vā te hṛdayaṃ bhakṣayiṣyāmi maithili /
Rām, Su, 25, 3.2 rākṣasyo bhakṣayiṣyanti māṃsam etad yathāsukham //
Rām, Su, 25, 5.1 ātmānaṃ khādatānāryā na sītāṃ bhakṣayiṣyatha /
Rām, Su, 36, 19.2 bhakṣya gṛddhena kālena dāritā tvām upāgatā //
Rām, Su, 56, 21.3 tatastvāṃ bhakṣayiṣyāmi vihitastvaṃ cirasya me //
Rām, Su, 60, 8.2 ghnanti sma sahitāḥ sarve bhakṣayanti tathāpare //
Rām, Su, 60, 17.2 balenāvārayiṣyāmo madhu bhakṣayato vayam //
Rām, Su, 61, 4.2 vanaṃ nisṛṣṭapūrvaṃ hi bhakṣitaṃ tat tu vānaraiḥ //
Rām, Su, 61, 5.2 madhūny acintayitvemān bhakṣayanti pibanti ca //
Rām, Su, 61, 6.1 śiṣṭam atrāpavidhyanti bhakṣayanti tathāpare /
Rām, Su, 61, 14.2 aṅgadapramukhair vīrair bhakṣitaṃ madhu vānaraiḥ //
Rām, Yu, 4, 24.1 bhakṣayantaḥ sugandhīni madhūni ca phalāni ca /
Rām, Yu, 8, 15.2 eko 'haṃ bhakṣayiṣyāmi tān sarvān hariyūthapān //
Rām, Yu, 34, 6.2 paripetur mahāvegā bhakṣayantaḥ plavaṃgamān //
Rām, Yu, 34, 26.2 sampariṣvajya bāhubhyāṃ bhakṣayan rajanīcarān //
Rām, Yu, 49, 13.2 bhakṣitāni sahasrāṇi sattvānāṃ subahūnyapi //
Rām, Yu, 49, 20.1 evaṃ prajā yadi tveṣa bhakṣayiṣyati nityaśaḥ /
Rām, Yu, 49, 27.2 vyāttāsyo bhakṣayel lokān saṃkruddha iva pāvakaḥ //
Rām, Yu, 49, 29.2 vānarān bhṛśasaṃkruddho bhakṣayan paridhāvati //
Rām, Yu, 52, 26.1 bhakṣito rāghavo 'smābhir lakṣmaṇaśceti vādinaḥ /
Rām, Yu, 53, 15.2 adya tān kṣudhitaḥ kruddho bhakṣayiṣyāmi vānarān //
Rām, Yu, 55, 7.3 bhakṣayan bhṛśasaṃkruddho garuḍaḥ pannagān iva //
Rām, Yu, 55, 27.2 bhakṣayāmāsa saṃkruddho garuḍaḥ pannagān iva //
Rām, Yu, 55, 29.1 bhakṣayan bhṛśasaṃkruddho harīn parvatasaṃnibhaḥ /
Rām, Yu, 55, 38.1 kapiśoṇitadigdhāṅgaṃ bhakṣayantaṃ mahākapīn /
Rām, Yu, 55, 39.2 bhakṣitāni ca sainyāni prāptaṃ te paramaṃ yaśaḥ //
Rām, Yu, 55, 74.2 vadhyamāno nagendrāgrair bhakṣayāmāsa vānarān /
Rām, Yu, 55, 106.2 tatastvāṃ bhakṣayiṣyāmi dṛṣṭapauruṣavikramam //
Rām, Yu, 82, 36.2 bhakṣayiṣyati naḥ sītā rākṣasaghnī sarāvaṇān //
Rām, Utt, 9, 29.2 trailokyaṃ trāsayan duṣṭo bhakṣayan vicacāra ha //
Rām, Utt, 10, 33.2 anena bhakṣitā brahman ṛṣayo mānuṣāstathā //
Rām, Utt, 13, 38.2 dadau bhakṣayituṃ hyenaṃ rākṣasānāṃ durātmanām //
Rām, Utt, 18, 18.1 tān bhakṣayitvā tatrasthānmaharṣīn yajñam āgatān /
Rām, Utt, 32, 31.2 sūditāścāpi te yuddhe bhakṣitāśca bubhukṣitaiḥ //
Rām, Utt, 57, 7.2 bhakṣayāmāsa kākutsthastṛptiṃ ca paramāṃ gataḥ //
Rām, Utt, 57, 12.2 bhakṣayāṇāvasaṃtuṣṭau paryāptiṃ ca na jagmatuḥ //
Rām, Utt, 59, 18.2 vadantam evaṃ taṃ dūtaṃ bhakṣayāmāsa rākṣasaḥ //
Rām, Utt, 60, 6.2 bhakṣitāni mayā roṣāt kālam ākāṅkṣase nu kim //
Rām, Utt, 68, 12.2 taṃ śavaṃ bhakṣayāmāsa sa svargī raghunandana //
Rām, Utt, 69, 14.2 svādūni svāni māṃsāni tāni bhakṣaya nityaśaḥ //
Rām, Utt, 69, 17.2 bhakṣayasvāmṛtarasaṃ sā te tṛptir bhaviṣyati //
Rām, Utt, 84, 7.1 na yāsyathaḥ śramaṃ vatsau bhakṣayitvā phalāni vai /