Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 26.2 jīvalokamimaṃ sarvaṃ bhakṣayasvāmbujekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 14, 28.3 ambā bhūtvā viceṣṭaṃ na bhakṣayāmi bhṛśāturam //
SkPur (Rkh), Revākhaṇḍa, 15, 11.1 kapālahastā vikaṭā bhakṣayantī surāsurān /
SkPur (Rkh), Revākhaṇḍa, 15, 12.2 saptadvīpasamudrāntāṃ bhakṣayitvā ca medinīm //
SkPur (Rkh), Revākhaṇḍa, 50, 8.1 śūdrānnaṃ mantrasaṃyuktaṃ yo vipro bhakṣayennṛpa /
SkPur (Rkh), Revākhaṇḍa, 53, 26.2 hatvaiteṣu mṛgaṃ kaṃcidbhakṣayāmi yadṛcchayā //
SkPur (Rkh), Revākhaṇḍa, 83, 59.1 paribharjyāvayor māṃsaṃ bhakṣayitvā yatheṣṭataḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 98.1 adattvā daṃśamaśakairbhakṣyante janyasaptatim /
SkPur (Rkh), Revākhaṇḍa, 159, 18.2 adattvā bhakṣayaṃstāni hyanapatyo bhavennaraḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 67.2 kṛmibhir bhakṣyate tatra yāvatkalpaśatatrayam //