Occurrences

Rasaprakāśasudhākara

Rasaprakāśasudhākara
RPSudh, 1, 79.2 bhakṣayatyeva cābhrasya kavalāni na saṃśayaḥ //
RPSudh, 1, 85.1 evaṃ kṛte grāsamānaṃ bhakṣayennātra saṃśayaḥ /
RPSudh, 1, 85.2 anenaiva prakāreṇa ṣaḍgrāsaṃ bhakṣayed dhruvam //
RPSudh, 1, 86.1 bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ /
RPSudh, 1, 159.2 anyathā bhakṣitaścaiva viṣavanmārayennaram //
RPSudh, 1, 162.2 tāvanmānena dehasya bhakṣito rogahā bhavet //
RPSudh, 2, 24.1 śuddhaṃ rasavaraṃ samyak tathaivāmbarabhakṣitam /
RPSudh, 3, 38.2 dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet //
RPSudh, 3, 43.2 parpaṭīṃ bhakṣayetprātastathā tryūṣaṇasaṃyutām //
RPSudh, 3, 44.2 bhakṣitā madhunā sārdhaṃ sarvajvaravināśinī //
RPSudh, 3, 64.1 pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham /
RPSudh, 5, 29.2 bhakṣitaṃ candrikāyuktam abhrakaṃ tādṛśaṃ guṇaiḥ //
RPSudh, 5, 35.1 saṃśuṣkaṃ bhakṣayedvidvān sarvarogaharaṃ param /
RPSudh, 6, 51.2 tatsarvaṃ bhakṣayetpaścād godugdhaṃ cānu sampibet //
RPSudh, 6, 61.2 tāṃbūlena samaṃ caivaṃ bhakṣitaṃ sārayed dhruvam //
RPSudh, 6, 68.1 bhakṣitaṃ hanti vegena pāṇḍuyakṣmāṇameva ca /
RPSudh, 8, 4.3 bhakṣitā jvaragaṇān nihantyayaṃ recano jvaraharo'yam aṅkuśaḥ //
RPSudh, 8, 5.2 yāmapūrvamapi raktikāmito bhakṣitaḥ sakalaśītajūrtihṛt //
RPSudh, 8, 9.1 māṣamātramuṣaṇaiḥ samaiḥ sadā parṇakhaṇḍasahitaiśca bhakṣitaḥ /
RPSudh, 8, 12.1 māṣamātrarasa eṣa bhakṣitaḥ śāṇamānamaricairyuto yadā /
RPSudh, 8, 19.2 cūrṇaṃ kṛtvā marditaṃ daṃtitoyairguṃjāmātro bhakṣitaścejjvarāriḥ //
RPSudh, 8, 24.0 paścādenaṃ bhakṣayedvai rasendraṃ vallaṃ caikaṃ śarkarācūrṇamiśram //
RPSudh, 8, 26.2 bhakṣitāścaiva ye nityaṃ sadyaḥ pratyayakārakāḥ //
RPSudh, 8, 29.1 vallaṃ yojyaṃ jīrakeṇātha bhṛṃgyā kṣaudrairyuktaṃ bhakṣitaṃ saṃgrahaṇyām /
RPSudh, 8, 30.3 guṃjāmātrā nirmitā bhakṣitā hi guṭyo hanyuḥ sannipātātisārān //
RPSudh, 8, 35.1 prātaḥ sāyaṃ bhakṣitaṃ vallamātraṃ jūrtiṃ raktaṃ nāśayeccātisāram /
RPSudh, 12, 13.2 lehaṃ sujātaṃ khalu bhakṣayettat karṣapramāṇaṃ nitarāṃ prabhāte /
RPSudh, 12, 15.2 madhuplutaṃ bhakṣitamardhayāmāt kāmapradīptiṃ kurute sadaiva //
RPSudh, 13, 11.1 māṣadvayonmitamamuṃ niśi bhakṣayitvā mṛṣṭaṃ payastadanu māhiṣamāśu pītvā /