Occurrences

Rasamañjarī

Rasamañjarī
RMañj, 2, 15.1 pratyahaṃ raktikāpañca bhakṣayenmadhu sarpiṣā /
RMañj, 2, 59.2 saindhavaṃ nāgaraṃ mustaṃ padmamūlāni bhakṣayet //
RMañj, 4, 23.1 mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam /
RMañj, 6, 15.2 guñjācatuṣṭayaṃ cāsya maricairbhakṣayedbhiṣak //
RMañj, 6, 21.2 bhakṣayetpathyabhojyaṃ ca sarvarogapraśāntaye //
RMañj, 6, 50.2 māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram /
RMañj, 6, 146.2 tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ //
RMañj, 6, 207.2 guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ //
RMañj, 6, 259.1 palaikaṃ mūrchitaṃ sūtam ekīkṛtvā ca bhakṣayet /
RMañj, 6, 262.2 bhakṣayecchūlapīḍārthe hiṅguśuṇṭhīsajīrakam //
RMañj, 6, 270.2 tulyāṃśaṃ khādirakvāthairdinaṃ mardyaṃ ca bhakṣayet /
RMañj, 6, 276.1 daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet /
RMañj, 6, 282.1 bhakṣayenmadhuraṃ snigdhaṃ laghumāṃsamavātulam /
RMañj, 6, 299.1 dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare /
RMañj, 6, 302.2 yatheṣṭaṃ bhakṣayeccānu kāmayetkāminīśatam //
RMañj, 6, 305.1 dinaikaṃ vālukāyantre pakvam uddhṛtya bhakṣayet /
RMañj, 6, 331.2 vallaṃ ca bhakṣayet kṣaudraiḥ plīhagulmādikaṃ jayet //
RMañj, 7, 3.2 mṛtābhraṃ bhakṣayedādau māsamekaṃ vicakṣaṇaḥ //
RMañj, 7, 8.2 palaikaṃ bhakṣayeccānu tacca mṛtyurujāpaham //
RMañj, 9, 11.1 sūraṇaṃ tulasīmūlaṃ tāmbūlena tu bhakṣayet /
RMañj, 9, 35.1 sapadmabījaṃ sitayā bhakṣitaṃ padmavāriṇā /
RMañj, 9, 65.2 bhakṣito vārayatyeva patantaṃ garbhasaṃsthitam //