Occurrences

Tantrākhyāyikā

Tantrākhyāyikā
TAkhy, 1, 103.1 tayos tu prasavakāle tadvṛkṣavivarānusāryasaṃjātakriyāṇyevāpatyāni kṛṣṇasarpo bhakṣayati sma //
TAkhy, 1, 108.1 bhakṣayitvā bahūn matsyān uttamādhamamadhyamān //
TAkhy, 1, 139.1 asāv api duṣṭamatiḥ krameṇa nītvā kauśalād ajasraṃ tān bhakṣayan paraṃ paritoṣam upāgataḥ //
TAkhy, 1, 146.1 kulīrako 'pi pūrvabhakṣitamatsyaśarīrāvayavarāśiṃ dṛṣṭvā evācintayat //
TAkhy, 1, 158.1 bhakṣitās tenopadhinā bahavaḥ svayūthyā vaḥ //
TAkhy, 1, 161.1 bhakṣayitvā bahūn matsyān iti //
TAkhy, 1, 173.1 tatraikenārohatā dṛṣṭam kṛṣṇabhujaṅgo vāyasapotān bhakṣayitvā nidrāvaśam agamat //
TAkhy, 1, 207.1 taṃ ca vyāpādyainaṃ bhakṣayiṣyāmi //
TAkhy, 1, 357.1 evam abhivadann eva dvīpigomāyubhyāṃ vidāritobhayakukṣiḥ sadyaḥ pañcatvam upagato bhakṣitaś ceti //
TAkhy, 1, 471.1 bhakṣaya tāvad ataḥ piśitam yāvad asau snātuṃ gataḥ //
TAkhy, 1, 473.1 bhakṣayitvā kim uttaraṃ dāsyāmi //
TAkhy, 1, 478.1 evam ukte tābhyāṃ kravyam atibahu bhakṣitam //
TAkhy, 1, 485.1 bhakṣitam aneneti //
TAkhy, 1, 553.2 paśyato bakamūrkhasya nakulair bhakṣitāḥ sutāḥ //
TAkhy, 1, 558.1 tatra ca vṛkṣavivarānusārī mahākāyo 'hir asaṃjātakriyāṇy eva apatyāni bhakṣayati sma //
TAkhy, 1, 611.1 sā mūṣakair bhakṣiteti //
TAkhy, 1, 614.1 kathaṃ lohasahasramayīṃ tulāṃ mūṣakā bhakṣayiṣyantīti //
TAkhy, 1, 616.1 vṛṣyaṃ svādu mṛdu ca lohaṃ katham ākhavo na bhakṣayiṣyanti iti pratipannavāk //
TAkhy, 1, 638.1 yatra tulā lohasahasrasyāsya gehe madīyā mūṣakair bhakṣitā tatra kathaṃ dārakaḥ śyenena nāpahriyata iti //
TAkhy, 2, 6.1 evaṃ bhakṣyamāṇe tasmin suprayatnasthāpite 'pi nirviṇṇaḥ sthānāt sthānam uccair matprati bhayāt saṃkramayati //
TAkhy, 2, 7.1 tad apy aham anāyāsena prāpnomi bhakṣayāmi ca //
TAkhy, 2, 64.1 evam uktvā dhanuḥpratibandhaṃ bhakṣayitum ārabdhaḥ //