Occurrences

Śāṅkhāyanaśrautasūtra

Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 9, 14.0 dviḥ pradeśinyā prāśyopabdimad udaṅ paryāvṛtya prāgdaṇḍayā bhakṣayitvā prāgdaṇḍāṃ paryasya nirlihya prakṣālyācamya prāgudīcīr apa utsicya prāgudīcīm uddiśati //
ŚāṅkhŚS, 4, 21, 8.0 pratigṛhya savye pāṇau kṛtvāṅguṣṭhenopakaniṣṭhikayā ca pūrvārdhād upahatya pūrvārdhe kāṃsyasya nilimpati vasavas tvāgnirājāno bhakṣayantv iti //
ŚāṅkhŚS, 4, 21, 9.0 pitaras tvā yamarājāno bhakṣayantv iti dakṣiṇārdhāddakṣiṇārdhe //
ŚāṅkhŚS, 4, 21, 10.0 ādityās tvā varuṇarājāno bhakṣayantv iti paścārdhāt paścārdhe //
ŚāṅkhŚS, 4, 21, 11.0 rudrās tvendrarājāno bhakṣayantv ity uttarārdhād uttarārdhe //
ŚāṅkhŚS, 4, 21, 12.0 viśve tvā devāḥ prajāpatirājāno bhakṣayantv iti madhyād ūrdhvam //
ŚāṅkhŚS, 15, 14, 6.0 api vā etābhir daśabhir devatābhiḥ prasarpeyur vā bhakṣayeyur vā //
ŚāṅkhŚS, 15, 14, 7.0 savitre prasavitre prasarpāṇīti vā savitra āsavitre bhakṣayāmīti vā //
ŚāṅkhŚS, 15, 14, 9.0 śataṃ brāhmaṇāḥ somaṃ bhakṣayanti //
ŚāṅkhŚS, 15, 15, 13.2 imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānam iha bhakṣayāmi /
ŚāṅkhŚS, 16, 17, 9.0 hiraṇmayena pātreṇa madhugrahasya prāṇabhakṣaṃ bhakṣayitvā upayacchate pātram //