Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakyupaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Bhāgavatapurāṇa
Kathāsaritsāgara
Nāḍīparīkṣā
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 2, 4, 14.0 taṃ vo dasmam ṛtīṣaham ā no viśvāsu havyo yā indra bhuja ābhara iti nava //
Aitareyabrāhmaṇa
AB, 1, 21, 3.0 rathaṃtaram ājabhārā vasiṣṭhaḥ bharadvājo bṛhad ā cakre agner iti bṛhadrathantaravantam evainaṃ tat karoti //
Atharvaprāyaścittāni
AVPr, 2, 6, 7.2 vājaṃ gomantam ābhara svāheti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
Atharvaveda (Paippalāda)
AVP, 1, 48, 3.2 apamityam ivābhṛtaṃ malaṃ te prati dadhmasi //
AVP, 1, 106, 6.1 iṣam ūrjaṃ na ābhṛtyeḍayā paśubhiḥ saha /
AVP, 4, 25, 6.1 divi jātaḥ samudrataḥ sindhutas pary ābhṛtaḥ /
AVP, 4, 33, 6.2 yenedaṃ svar ābharan sa no muñcatv aṃhasaḥ //
AVP, 5, 14, 4.2 tābhyāṃ vai svar ābhṛtaṃ tenādhipatir ucyase //
Atharvaveda (Śaunaka)
AVŚ, 1, 6, 4.2 śaṃ naḥ khanitrimā āpaḥ śam u yāḥ kumbha ābhṛtāḥ /
AVŚ, 2, 4, 5.2 araṇyād anya ābhṛtaḥ kṛṣyā anyo rasebhyaḥ //
AVŚ, 4, 10, 4.1 divi jātaḥ samudrajaḥ sindhutas pary ābhṛtaḥ /
AVŚ, 4, 13, 5.2 dakṣaṃ ta ugram ābhāriṣaṃ parā yakṣmaṃ suvāmi te //
AVŚ, 4, 23, 6.2 yena devāḥ svar ābharant sa no muñcatv aṃhasaḥ //
AVŚ, 6, 52, 3.2 ābhāriṣaṃ viśvabheṣajīm asyādṛṣṭān ni śamayat //
AVŚ, 6, 125, 2.1 divas pṛthivyāḥ pary oja udbhṛtaṃ vanaspatibhyaḥ pary ābhṛtaṃ sahaḥ /
AVŚ, 6, 137, 1.2 tāṃ vītahavya ābharad asitasya gṛhebhyaḥ //
AVŚ, 7, 45, 1.1 janād viśvajanīnāt sindhutas pary ābhṛtam /
AVŚ, 8, 5, 9.2 kṛtyāḥ svayaṃkṛtā yā u cānyebhir ābhṛtāḥ /
AVŚ, 8, 7, 8.2 dhruvāḥ sahasranāmnīr bheṣajīḥ santv ābhṛtāḥ //
AVŚ, 8, 7, 15.1 siṃhasyeva stanathoḥ saṃ vijante 'gner iva vijante ābhṛtābhyaḥ /
AVŚ, 8, 7, 25.2 tāvatīs tubhyam oṣadhīḥ śarma yacchantv ābhṛtāḥ //
AVŚ, 8, 9, 14.2 gāyatrīṃ triṣṭubhaṃ jagatīm anuṣṭubhaṃ bṛhadarkīṃ yajamānāya svar ābharantīm //
AVŚ, 9, 4, 10.1 bṛhaspatiḥ savitā te vayo dadhau tvaṣṭur vāyoḥ pary ātmā ta ābhṛtaḥ /
AVŚ, 10, 1, 19.2 tad etu yata ābhṛtaṃ tatrāśva iva vi vartatāṃ hantu kṛtyākṛtaḥ prajām //
AVŚ, 10, 2, 1.1 kena pārṣṇī ābhṛte pūruṣasya kena māṃsaṃ saṃbhṛtaṃ kena gulphau /
AVŚ, 10, 8, 21.1 apād agre sam abhavat so agre svar ābharat /
AVŚ, 11, 5, 14.2 jīmūtā āsant satvānas tair idaṃ svar ābhṛtam //
AVŚ, 11, 5, 19.2 indro ha brahmacaryeṇa devebhyaḥ svar ābharat //
AVŚ, 11, 5, 22.2 tānt sarvān brahma rakṣati brahmacāriṇy ābhṛtam //
AVŚ, 11, 8, 11.1 yadā keśān asthi snāva māṃsaṃ majjānam ābharat /
AVŚ, 11, 8, 12.1 kutaḥ keśān kutaḥ snāva kuto asthīny ābharat /
AVŚ, 11, 8, 12.2 aṅgā parvāṇi majjānaṃ ko māṃsaṃ kuta ābharat //
AVŚ, 11, 8, 16.2 yenedam adya rocate ko asmin varṇam ābharat //
AVŚ, 11, 8, 17.2 īśā vaśasya yā jāyā sāsmin varṇam ābharat //
AVŚ, 13, 1, 55.2 tasmāddha jajña idaṃ sarvaṃ yat kiṃcedaṃ virocate rohitena ṛṣiṇābhṛtam //
AVŚ, 13, 2, 39.2 rohito yajñānāṃ mukhaṃ rohitaḥ svar ābharat //
AVŚ, 13, 4, 2.0 raśmibhir nabha ābhṛtaṃ mahendra ety āvṛtaḥ //
AVŚ, 13, 4, 9.0 raśmibhir nabha ābhṛtaṃ mahendra ety āvṛtaḥ //
AVŚ, 18, 1, 21.1 adha tyaṃ drapsaṃ vibhvaṃ vicakṣaṇaṃ vir ābharad iṣiraḥ śyeno adhvare /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 3.2 viśvā agne 'bhiyujo vihatya śatrūyatām ābharā bhojanāni iti //
BaudhGS, 2, 5, 13.6 prāṇāpānābhyāṃ balam ābharantī priyā devānāṃ subhagā mekhaleyam iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 3.3 prāṇāpānābhyāṃ balam ābharantī svasā devānāṃ subhagā mekhaleyam iti //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 32.2 prāṇāpānābhyāṃ balam ābharantī svasā devī subhagā mekhaleyam /
Jaiminīyabrāhmaṇa
JB, 1, 18, 3.2 vicakṣaṇād ṛtavo reta ābhṛtam ardhamāsyaṃ prasutāt pitryāvatas taṃ mā puṃsi kartary erayadhvaṃ puṃsaḥ kartur mātary āsiṣikta //
JB, 1, 50, 2.0 vicakṣaṇād ṛtavo reta ābhṛtam ardhamāsyaṃ prasutāt pitryāvata iti //
Kauṣītakyupaniṣad
KU, 1, 2.9 taṃ pratibrūyād vicakṣaṇād ṛtavo reta ābhṛtaṃ pañcadaśāt prasūtāt pitryāvatas tan mā puṃsi kartaryerayadhvaṃ puṃsā kartrā mātari māsiṣikta /
KU, 1, 2.12 saṃ tad vide 'haṃ prati tad vide 'haṃ tan ma ṛtavo 'mṛtyava ābharadhvam /
Kāṭhakasaṃhitā
KS, 19, 2, 33.0 pṛthivyās sadhasthād agniṃ purīṣyam aṅgirasvad ābhareti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 3, 10.1 vedo 'si vedo mā ābhara tṛpto 'haṃ tṛptas tvam //
MS, 1, 7, 1, 2.2 ādityā viśve tad devā vasavaḥ punar ābharan //
MS, 1, 9, 5, 44.0 samīva vā eṣa ābhriyate //
MS, 2, 7, 1, 1.2 agniṃ jyotir nicāyya pṛthivyā adhy ābharat //
MS, 2, 7, 1, 5.8 gāyatreṇa chandasā pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ābhara /
MS, 2, 7, 1, 5.14 agniṃ jyotir nicāyya pṛthivyā adhy ābharat /
MS, 2, 7, 2, 7.1 agniṃ purīṣyam aṅgirasvad ābhara /
MS, 2, 7, 16, 12.2 vaiśvānaraṃ brahmaṇā viśvavyacasaṃ stomasya dhāman pavamānam ābhṛtam //
MS, 2, 12, 4, 1.1 yenā ṛṣayas tapasā satram āsatendhānā agniṃ svar ābharantaḥ /
MS, 2, 13, 5, 4.3 iṣaṃ stotṛbhyā ābhara //
MS, 2, 13, 7, 7.2 iḍas pade samidhyase sa no vasūny ābhara //
MS, 2, 13, 7, 10.3 iṣaṃ stotṛbhyā ābhara /
MS, 2, 13, 7, 10.6 iṣaṃ stotṛbhyā ābhara /
MS, 2, 13, 7, 10.9 iṣaṃ stotṛbhyā ābhara //
MS, 2, 13, 10, 6.2 gāyatrīṃ triṣṭubhaṃ jagatīṃ virājam arkaṃ yuñjānāḥ svar ābharann idam //
MS, 3, 11, 2, 7.0 pathā madhumad ābharann aśvinendrāya vīryam //
MS, 3, 11, 3, 4.2 sarasvatī tam ābharad barhiṣendrāya pātave //
Pañcaviṃśabrāhmaṇa
PB, 4, 7, 2.0 indra kratuṃ na ābhareti pragātho bhavati //
PB, 4, 7, 8.0 atho khalv āhur indra kratuṃ na ābharety eva kāryaṃ samṛddhyai //
PB, 14, 6, 2.0 tvaṃ na indrābhareti pūrṇāḥ kakubhaḥ //
PB, 14, 6, 4.0 yad indra citraṃ ma iha nāsti tvādātam adrivo rādhas tanno vidadvasa ubhayāhastyābhareti rāddhim evaitenāvarunddhe //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 2.9 ūrjaṃ pṛthivyā rasam ābharantaḥ /
TB, 1, 2, 1, 3.6 sūdaṃ gṛhebhyo rasam ābharāmi /
TB, 1, 2, 1, 3.9 tasyedaṃ vihatam ābharantaḥ /
Taittirīyasaṃhitā
TS, 1, 3, 14, 3.7 śreṣṭhaṃ yaviṣṭha bhāratāgne dyumantam ābhara //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 10.0 viśvadānīm ābharanta iti svayam idhmahasto yajamāno vihāram abhyeti //
VaikhŚS, 2, 10, 10.0 viśvadānīm ābharanta iti vihāram abhyetyāgnīnām sakāśe vācaṃ yacchati sakāśe visṛjate //
Vaitānasūtra
VaitS, 4, 3, 11.1 mādhyaṃdine indra kratuṃ na ābhareti stotriyaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 63.2 vājaṃ gomantam ābhara svāhā //
VSM, 11, 1.2 agner jyotir nicāyya pṛthivyā adhy ābharat //
VSM, 11, 9.2 ādade gāyatreṇa chandasāṅgirasvat pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ābhara traiṣṭubhena chandasāṅgirasvat //
VSM, 11, 11.2 agner jyotir nicāyya pṛthivyā adhy ābhara /
VSM, 11, 16.1 pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ābhara /
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 36.1 agneḥ samid asīti paryāyaiḥ sarveṣu samidha ādhāya viśvadānīm ābharanto 'nātureṇa manasā /
VārŚS, 2, 1, 8, 16.10 agnī rāye svābhuvaṃ sa prīto yāti vīryam iṣaṃ stotṛbhya ābhara /
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 2.1 svayaṃ yajamāna idhmān āharati viśvadānīm ābharanto nātureṇa manasā /
ĀpŚS, 6, 25, 7.1 viśvadānīm ābharanto 'nātureṇa manasā /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 14, 2.5 uṣas tac citram ābhareti tisra auṣṇiham /
ĀśvŚS, 7, 4, 3.1 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam abhi pra vaḥ surādhasaṃ pra suśrutaṃ surādhasaṃ vayaṃ gha tvā sutāvantaḥ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ tam indraṃ johavīmi yā indra bhuja ābhara ity ekā dve ca /
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 2, 9.2 pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti pṛthivyā upasthād agnim paśavyam agnivad ābharety etat tad enam ajenānvicchati //
ŚBM, 6, 3, 2, 9.2 pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti pṛthivyā upasthād agnim paśavyam agnivad ābharety etat tad enam ajenānvicchati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 9, 1.0 yā indra bhuja ābhara ityetayā bārhatīm aśītiṃ pratipadyate stotāram in maghavann asya vardhayeti mahadvatyā vṛdhavatyā //
ŚāṅkhĀ, 3, 2, 9.2 vicakṣaṇād ṛtavo reta ābhṛtaṃ pañcadaśāt prasūtāt pitryāvataḥ /
Ṛgveda
ṚV, 1, 25, 17.1 saṃ nu vocāvahai punar yato me madhv ābhṛtam /
ṚV, 1, 80, 2.1 sa tvāmadad vṛṣā madaḥ somaḥ śyenābhṛtaḥ sutaḥ /
ṚV, 1, 161, 10.1 śroṇām eka udakaṃ gām avājati māṃsam ekaḥ piṃśati sūnayābhṛtam /
ṚV, 2, 30, 2.1 yo vṛtrāya sinam atrābhariṣyat pra taṃ janitrī viduṣa uvāca /
ṚV, 2, 36, 5.2 tubhyaṃ suto maghavan tubhyam ābhṛtas tvam asya brāhmaṇād ā tṛpat piba //
ṚV, 4, 58, 11.2 apām anīke samithe ya ābhṛtas tam aśyāma madhumantaṃ ta ūrmim //
ṚV, 5, 79, 3.1 sā no adyābharadvasur vy ucchā duhitar divaḥ /
ṚV, 6, 16, 48.2 yenā vasūny ābhṛtā tṛᄆhā rakṣāṃsi vājinā //
ṚV, 6, 47, 27.1 divas pṛthivyāḥ pary oja udbhṛtaṃ vanaspatibhyaḥ pary ābhṛtaṃ sahaḥ /
ṚV, 7, 33, 10.2 tat te janmotaikaṃ vasiṣṭhāgastyo yat tvā viśa ājabhāra //
ṚV, 8, 77, 10.1 viśvet tā viṣṇur ābharad urukramas tveṣitaḥ /
ṚV, 8, 95, 3.1 pibā somam madāya kam indra śyenābhṛtaṃ sutam /
ṚV, 8, 97, 1.1 yā indra bhuja ābharaḥ svarvāṁ asurebhyaḥ /
ṚV, 8, 100, 8.2 divaṃ suparṇo gatvāya somaṃ vajriṇa ābharat //
ṚV, 9, 66, 30.1 yasya te dyumnavat payaḥ pavamānābhṛtaṃ divaḥ /
ṚV, 9, 86, 24.2 tvāṃ suparṇa ābharad divas parīndo viśvābhir matibhiḥ pariṣkṛtam //
ṚV, 10, 11, 4.1 adha tyaṃ drapsaṃ vibhvaṃ vicakṣaṇaṃ vir ābharad iṣitaḥ śyeno adhvare /
ṚV, 10, 20, 10.2 gira ā vakṣat sumatīr iyāna iṣam ūrjaṃ sukṣitiṃ viśvam ābhāḥ //
ṚV, 10, 60, 10.1 yamād ahaṃ vaivasvatāt subandhor mana ābharam /
ṚV, 10, 71, 3.2 tām ābhṛtyā vy adadhuḥ purutrā tāṃ sapta rebhā abhi saṃ navante //
ṚV, 10, 72, 9.2 prajāyai mṛtyave tvat punar mārtāṇḍam ābharat //
ṚV, 10, 99, 12.2 sa iyānaḥ karati svastim asmā iṣam ūrjaṃ sukṣitiṃ viśvam ābhāḥ //
ṚV, 10, 137, 4.2 dakṣaṃ te bhadram ābhārṣam parā yakṣmaṃ suvāmi te //
ṚV, 10, 144, 4.1 yaṃ suparṇaḥ parāvataḥ śyenasya putra ābharat /
ṚV, 10, 170, 4.2 yenemā viśvā bhuvanāny ābhṛtā viśvakarmaṇā viśvadevyāvatā //
Ṛgvedakhilāni
ṚVKh, 3, 15, 9.2 sarvaṃ tad agna ābhara mahyaṃ dāsāya rādhyaḥ //
ṚVKh, 4, 9, 1.2 agnir jyotir nicāyyaḥ pṛthivyām adhy ābhara /
Bhāgavatapurāṇa
BhāgPur, 3, 26, 59.1 nāḍyo 'sya nirabhidyanta tābhyo lohitam ābhṛtam /
BhāgPur, 4, 8, 56.2 ābhṛtātmā muniḥ śānto yatavāṅ mitavanyabhuk //
BhāgPur, 8, 8, 36.2 tamālokyāsurāḥ sarve kalasaṃ cāmṛtābhṛtam //
Kathāsaritsāgara
KSS, 4, 2, 105.1 tato 'nyedyuḥ pratipadaṃ tattadutkalikābhṛtā /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 75.1 pūrvaṃ pittagatiṃ prabhañjanagatiṃ śleṣmāṇam ābibhratīṃ svasthānabhramaṇaṃ muhurvidadhatīṃ cakrādhirūḍhāmiva /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 2.2 agniṣṭat punar ābharāj jātavedā vicarṣaṇir iti /
ŚāṅkhŚS, 16, 3, 36.1 utsakthyor ava gudaṃ dhehy arvāñcam añjim ābhara /