Occurrences

Lalitavistara

Lalitavistara
LalVis, 1, 73.1 niṣadya bhagavān bhikṣūnāmantrayati smeti hi bhikṣavo rātrau praśāntāyāmīśvaro nāma śuddhāvāsakāyiko devaputro maheśvaraśca nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca vinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrāḥ pūrvavadyāvattatraivāntardadhuḥ //
LalVis, 4, 1.3 abhiruhya ca sarvān tuṣitakāyikān devaputrānāmantrayate sma saṃnipatantu bhavantaḥ cyutyākāraprayogaṃ nāma dharmānusmṛticaryānuśāsanīṃ paścimaṃ bodhisattvasyāntikāddharmaśravaṇaṃ śroṣyatheti /
LalVis, 4, 3.2 iti hi bhikṣava evaṃguṇasamanvāgate siṃhāsane niṣadya bodhisattvastāṃ mahatīṃ devaparṣadamāmantrayate sma vyavalokayata mārṣā bodhisattvasya kāyaṃ śatapuṇyalakṣaṇasamalaṃkṛtam /
LalVis, 4, 4.1 atha bodhisattvaḥ punarapi tāṃ mahatīṃ devaparṣadamāmantryaivamāha tena hi mārṣāḥ śṛṇuta cyutyākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ yadete bodhisattvā ebhyo devaputrebhyo bhāṣante /
LalVis, 4, 6.3 āmantrayate devān pramādamakhilaṃ visarjayata //
LalVis, 5, 1.1 iti hi bhikṣavo bodhisattvastāṃ mahatīṃ devaparṣadamanayā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya kṣamāpayitvā maṅgalyāṃ devaparṣadamāmantrayate sma gamiṣyāmyahaṃ mārṣā jambudvīpam /
LalVis, 5, 3.1 atha bodhisattvo maitreyaṃ bodhisattvaṃ tuṣitabhavane 'bhiniṣadya punarapi tāṃ mahatīṃ devaparṣadamāmantrayate sma kīdṛśenāhaṃ mārṣā rūpeṇa mātuḥ kukṣāvavakrāmeyaṃ tatra kecidāhur mārṣā mānavakarūpeṇa /
LalVis, 6, 40.3 tatra khalu bhagavān jānanneva brahmāṇaṃ sahāpatimāmantrayate sma gṛhītastvayā brahman sa bodhisattvaparibhogo daśamāsiko yo mama pūrvaṃ bodhisattvabhūtasya mātuḥ kukṣigatasyābhūt /
LalVis, 6, 63.2 tatra khalu bhagavānāyuṣmantamānandamāmantrayate sma drakṣyasi tvamānanda ratnavyūhaṃ bodhisattvaparibhogaṃ yatra bodhisattvo mātuḥ kukṣigato vyāhārṣīt /
LalVis, 6, 64.1 tatra khalu bhagavān punarapi bhikṣūnāmantrayate sma iti hi bhikṣavo daśamāsakukṣigatena bodhisattvena ṣaṭtriṃśannayutāni devamanuṣyāṇāṃ triṣu yāneṣu paripācitānyabhūvan /
LalVis, 7, 86.7 dṛṣṭvā ca punarnaradattaṃ māṇavakamāmantrayate sma yat khalu māṇavaka jānīyā jambudvīpe mahāratnamutpannam /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 8, 3.1 tato rājā śuddhodanaḥ svagṛhaṃ praviśya mahāprajāpatīṃ gautamīmāmantryaivamāha alaṃkriyantāṃ kumāraḥ devakulamupaneṣyata iti /
LalVis, 12, 17.1 atha khalu bhikṣavo rājā śuddhodana imā gāthā vācayitvā purohitamāmantrayate sma gaccha tvaṃ mahābrāhmaṇa kapilavastumahānagare /