Occurrences

Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Bhāradvājaśrautasūtra
Kauśikasūtra
Kaṭhopaniṣad
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Mṛgendraṭīkā
Rasārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Śivasūtravārtika
Haribhaktivilāsa
Janmamaraṇavicāra
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 4, 1, 19.0 devatāvadāne yājyānuvākyāvyatyāse 'nāmnātaprāyaścittānāṃ vā yady ṛkto 'bhy ābādhaḥ syād bhūr janad iti gārhapatye juhuyāt //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 43.1 athāparaḥ parisamūhya paryukṣya paristīrya prākṛtena haviṣā yāvad āmnātam āhutīr juhoty eṣa hy apūrvaḥ //
BaudhGS, 4, 5, 2.0 tad yathā dravyahavirmantrakarmādīnām atipannaskannabhinnabhagnanaṣṭaduṣṭaviparītadagdhāśṛtyanikṛtānām anāmnāteṣu juhuyāt mano jyotiḥ ayāś cāgne yad asmin karmaṇi svasti na indro vṛddhaśravāḥ iti vyāhṛtibhiś ca //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 9.0 tatraiṣo 'tyantapradeśo ye kecana paurṇamāsīm amāvāsyāṃ vā dharmā anārabhyāmnāyanta ubhayatraiva te kriyante //
BhārŚS, 1, 5, 1.7 iti paristaraṇānāṃ darbhāṇām adhinidhānyācchedanī saṃnahanītyetā āmnātā bhavanti //
BhārŚS, 1, 10, 10.2 yatheha pitaro loke dīrghamāyuḥ prajīvitād iti prāśana āmnāto bhavati //
Kauśikasūtra
KauśS, 13, 27, 2.1 yad ajñātam anāmnātam arthasya karmaṇo mithaḥ /
Kaṭhopaniṣad
KaṭhUp, 2, 15.1 sarve vedā yat padam āmananti tapāṃsi sarvāṇi ca yad vadanti /
Mānavagṛhyasūtra
MānGS, 1, 2, 3.1 ojo 'sīti japitvā kaste yunaktīti yojayitvā oṃ bhūrbhuvaḥ svas tat savitur ity aṣṭau kṛtvaḥ prayuṅkta ity āmnātāḥ kāmā ā devo yātīti triṣṭubhaṃ rājanyasya yuñjata iti jagatīṃ vaiśyasya //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 1, 5.0 śuklabaliśvetasarṣapadadhitaṇḍulamityāmananti catuḥśuklametadādāyāgnerdakṣiṇato 'gnaye somāya prajeśāya viśvebhyo devebhya ṛṣibhyaḥ pitṛbhyo bhūtebhyaḥ sarvābhyo devatābhyo nama ityantena tannāmnā puṣpādibhir abhyarcya baliṃ dadāti //
VaikhGS, 3, 1, 7.0 yatkanyāmābharaṇamāropya śaktyā bandhubhyo dhanaṃ dattvāharate tamāsuramāmananti //
VaikhGS, 3, 10, 3.0 payo dadhi ghṛtaṃ samaṃ gṛhītaṃ trivṛdityāmananti //
VaikhGS, 3, 15, 6.0 brāhmīghṛtaṃ payo vacādhikaṃ cāmananti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 68.1 dharmaviniyoge 'nāmnāte yathārthaṃ mantrān saṃnamayet //
VārŚS, 1, 1, 3, 6.8 amuṣyāhaṃ devayajyayety anāmnāte 'bhyūhet //
VārŚS, 2, 1, 2, 21.1 jātam avadadhyād ity āmnātāni kāmyāni //
Āpastambadharmasūtra
ĀpDhS, 1, 11, 37.0 sārvakālikam āmnātam //
Āpastambaśrautasūtra
ĀpŚS, 6, 13, 10.1 dīdihi dīdidāsi dīdāyety eṣo 'gnyupasamindhana āmnātaḥ //
ĀpŚS, 16, 35, 5.10 agnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bharety etā āmnātā bhavanti //
ĀpŚS, 19, 3, 11.1 tvaṃ soma pracikita ity etā āmnātā bhavanti //
ĀpŚS, 19, 4, 13.1 sarveṣv abhiṣekeṣv āmnātā //
ĀpŚS, 19, 16, 5.1 pīvo'nnāṁ rayivṛdhaḥ sumedhā ity etāni yathāpūrvaṃ yathāliṅgam āmnātāni bhavanti //
ĀpŚS, 19, 18, 7.2 manye tvā jātavedasaṃ sa havyā vakṣyānuṣag ity ete āmnāte bhavataḥ //
ĀpŚS, 19, 18, 8.1 ubhā vām indrāgnī āhuvadhyā ity etāsāṃ yathāpūrvam āmnātā yājyānuvākyā liṅgair niyamyante //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 9, 18.1 anāmnātamantrāsv ādiṣṭadevatāsv amuṣyai svāhāmuṣyai svāheti juhuyāt svāhākāreṇa śuddhena //
Mahābhārata
MBh, 13, 75, 11.2 āmnātā me dadatīr āśrayaṃ tu tathānuktāḥ santu sarvāśiṣo me //
Manusmṛti
ManuS, 12, 108.1 anāmnāteṣu dharmeṣu kathaṃ syād iti ced bhavet /
Saundarānanda
SaundĀ, 14, 23.1 āmnātavyāśca viśadaṃ te dharmā ye pariśrutāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 18.2 sarpir visarpajvarakāmalāsrakuṣṭhāpahaṃ vajrakam āmananti //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 114.2 āmnātāś cāvabuddhāś ca vedāḥ sasmṛtayas tvayā //
Kumārasaṃbhava
KumSaṃ, 2, 13.1 tvām āmananti prakṛtiṃ puruṣārthapravartinīm /
KumSaṃ, 5, 81.2 yam āmananty ātmabhuvo 'pi kāraṇaṃ kathaṃ sa lakṣyaprabhavo bhaviṣyati //
KumSaṃ, 6, 16.1 yad brahma samyag āmnātaṃ yad agnau vidhinā hutam /
KumSaṃ, 6, 31.2 bhavatpraṇītam ācāram āmananti hi sādhavaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.7 asya sūrya evāgnir bhavatīty āmananti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 39.1, 1.0 uccaritapradhvaṃsitve śabdasya dvir ayamāmnātaḥ iti vinaṣṭatvāt saṃkhyābhyāvṛttirna bhavet asti ca tasmānnityaḥ //
Viṣṇupurāṇa
ViPur, 4, 6, 78.1 ūcuś cainam agnim āmnāyānusārī bhūtvā tridhā kṛtvorvaśīsalokatāmanoratham uddiśya samyag yajethāḥ tato 'vaśyam abhilaṣitam avāpsyatītyuktas tām agnisthālīm ādāya jagāma //
ViPur, 4, 6, 91.1 tatrāgniṃ nirmathyāgnitrayam āmnāyānusārī bhūtvā juhāva //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 53.3 mayaivobhayam āmnātaṃ paripāhy anuśāsanam //
BhāgPur, 1, 9, 26.2 vairāgyarāgopādhibhyām āmnātobhayalakṣaṇān //
BhāgPur, 2, 1, 35.1 vijñānaśaktiṃ mahim āmananti sarvātmano 'ntaḥkaraṇaṃ giritram /
BhāgPur, 2, 2, 18.1 paraṃ padaṃ vaiṣṇavam āmananti tad yan neti netītyatadutsisṛkṣavaḥ /
BhāgPur, 2, 6, 45.1 prādhānyato yān ṛṣa āmananti līlāvatārān puruṣasya bhūmnaḥ /
BhāgPur, 2, 7, 10.2 yat pāramahaṃsyam ṛṣayaḥ padam āmananti svasthaḥ praśāntakaraṇaḥ parimuktasaṅgaḥ //
BhāgPur, 3, 1, 34.2 yam āmananti sma hi śabdayoniṃ manomayaṃ sattvaturīyatattvam //
BhāgPur, 3, 8, 4.1 svam eva dhiṣṇyaṃ bahu mānayantaṃ yad vāsudevābhidham āmananti /
BhāgPur, 3, 11, 7.1 nimeṣas trilavo jñeya āmnātas te trayaḥ kṣaṇaḥ /
BhāgPur, 8, 7, 25.2 kālaḥ kratuḥ satyamṛtaṃ ca dharmas tvayy akṣaraṃ yat trivṛdāmananti //
BhāgPur, 11, 18, 8.2 cāturmāsyāni ca muner āmnātāni ca naigamaiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 3.0 codaneti kriyāyāḥ pravartakaṃ vacanam āhuḥ tadāmnāto dharmaḥ kim iti nānuṣṭhīyate codanaiva hi dharme pramāṇaṃ pramāṇam eva codanā ity evam anyayogāyogavyavacchedanena tataḥ pravartamānānām aihikasyāmutrikasya ca phalasyāvisaṃvādāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 4.1 ityādikā ṛgvidhānāmnātās tattadviśiṣṭavidhānaphalā vidyanta eva /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 5.0 nanu sadyanna muktaye ityayuktam uktaṃ satyapi karmaṇi tatsāmyānmukter āmnātatvāt //
Rasārṇava
RArṇ, 12, 382.1 yasya yo vidhirāmnāta udakasya śivāgame /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 163.2 āmnāya vargam imam āśu labheta vaidyo vidyāṃ viṣaṇṇajanajīvanadānadhanyām //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
Tantrāloka
TĀ, 1, 149.2 kriyopāyaṃ tadāmnātaṃ bhedo nātrāpavargagaḥ //
TĀ, 8, 62.1 eṣu ca caturṣvacaleṣu trayaṃ trayaṃ kramaśa etadāmnātam /
TĀ, 8, 370.1 kaṇṭhyauṣṭhyamaṣṭamaṃ kila sakalāṣṭakametadāmnātam /
Ānandakanda
ĀK, 1, 23, 582.2 yasya yo vidhirāmnāta udakasya śivāgame //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 5.2 saṃdhānam āntarāmnāyāmnātakramavimarśanam //
Haribhaktivilāsa
HBhVil, 5, 365.1 yad āmananti vedāntā brahma nirguṇam acyutam /
Janmamaraṇavicāra
JanMVic, 1, 167.0 śrīmatarahasyatilake 'pi uttamanayādhikāriṇāṃ saṃvṛtanijasadācārāṇāṃ lokaprasiddhirakṣāyai tadācārāparityāgo 'pi āmnātaḥ tathā hi lokācārasya vicchedo na kartavyaḥ kadācana //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 15, 10.0 sarvān eke vikṛtān āmananti //