Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mukundamālā
Mṛgendraṭīkā
Narmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Śukasaptati
Śyainikaśāstra
Bhāvaprakāśa
Caurapañcaśikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 5, 5, 4.0 tyam u vaḥ satrāsāham iti paryāso viśvāsu gīrṣv āyatam ity abhyāyāmyam ivaitad ahas tena caturthasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 1, 5, 5.1 neva māṃse na pīvasi neva kasmiṃścanāyatam /
AVP, 1, 37, 1.1 ubhayīr aham āyatāḥ parācīr akaraṃ tvat /
Atharvaveda (Śaunaka)
AVŚ, 6, 38, 4.1 rājanye dundubhāv āyatāyām aśvasya vāje puruṣasya māyau /
AVŚ, 6, 65, 1.1 ava manyur avāyatāva bāhū manoyujā /
AVŚ, 6, 66, 2.1 ātanvānā āyacchanto 'syanto ye ca dhāvatha /
AVŚ, 11, 2, 1.2 pratihitām āyatāṃ mā vi srāṣṭaṃ mā no hiṃsiṣṭaṃ dvipado mā catuṣpadaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 12.1 yāvad udakaṃ gṛhṇīyāt tāvat prāṇam āyacchet //
BaudhDhS, 3, 9, 7.1 athāntarā vyāhared athāntarā viramet triḥ prāṇān āyamya vṛttāntād evārabheta //
BaudhDhS, 4, 1, 28.2 triḥ paṭhed āyataprāṇaḥ prāṇāyāmaḥ sa ucyate //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 4.1 jaghanena gārhapatyasyopaviśyaupāsanasya vā adhīhi bho iti gārhapatyam uktvā prāṇāyāmais trir āyamya sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 25.0 athāsmā araṇī āharaty āśvatthīṃ śamīgarbhīm apy aśamīgarbhīṃ vā caturaṅgulam utsedhāṃ dvādaśāṅgulaṃ vistīrṇāṃ ṣoḍaśāṅgulam āyatām api vā prādeśamātrīṃ sarvataḥ samāṃ caturaṅgulam evotsedhām //
BaudhŚS, 10, 23, 29.0 etat samādāya jaghanena dakṣiṇenāgniṃ parītyāgreṇa yūpāvaṭīyaṃ śaṅkuṃ tiṣṭhan dhanur adhijyaṃ kṛtvāyatyāntaḥśarkaram iṣuṃ nihanti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 14.2 taṃ nāyataṃ bodhayed ity āhuḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 6.0 śithilāṃs tantūn āyacchet ebhirno vāṇatantubhiḥ śataṃ rāddhīrihāvada arātsma sarve 'tārṣma jīvā jyotiraśīmahi iti //
Gobhilagṛhyasūtra
GobhGS, 4, 5, 8.0 tapaś ca tejaś ceti japitvā prāṇāyāmam āyamyārthamanā vairūpākṣam ārabhyocchvaset //
Gopathabrāhmaṇa
GB, 1, 3, 21, 20.0 atha yasya dīkṣitasya vāg vāyatā syān muṣṭī vā visṛṣṭau sa etāni japet //
GB, 2, 2, 15, 1.0 yo ha vā āyatāṃś ca pratiyatāṃś ca stomabhāgān vidyāt sa viṣpardhamānayoḥ samṛtasomayor brahmā syāt //
GB, 2, 2, 15, 5.0 ete ha vā āyatāś ca pratiyatāś ca stomabhāgāḥ //
GB, 2, 2, 15, 13.0 sa āyatāṃś ca pratiyatāṃś ca stomabhāgāñ japann uparyupary asurāṇāṃ brahmāṇam avaikṣata //
Jaiminigṛhyasūtra
JaimGS, 1, 14, 2.0 hastena trīn prāṇāyāmān āyamyācamya sarve purastājjapaṃ japanti saha no 'stu saha no bhunaktu saha no vīryavad astu mā vidviṣāmahe sarveṣāṃ no vīryavad astviti //
JaimGS, 2, 2, 1.0 śeṣam anujñāpya pratyetya prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyāpahatā asurā rakṣāṃsi piśācāḥ pitṛṣada iti madhye rekhāṃ kāṣṭhenollikhya ye rūpāni pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro nipuro ye bharantyagniṣṭāṃllokāt praṇunottv asmād ityulmukaṃ dakṣiṇato nidadhāti //
JaimGS, 2, 8, 10.0 trīn prāṇān āyamyātamyācamya vṛttāntād evārabheta //
Jaiminīyabrāhmaṇa
JB, 1, 123, 10.0 āyacched ūrdhvaṃ pratihārād udgātā //
JB, 1, 137, 17.0 tad āyacchateva geyam //
Kauśikasūtra
KauśS, 6, 1, 22.0 idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānāv apyāyacchāmīty āyacchati //
KauśS, 6, 1, 22.0 idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānāv apyāyacchāmīty āyacchati //
KauśS, 14, 1, 3.1 ubhe prāgāyate kiṃcidprathīyasyau paścād udyatatare //
KauśS, 14, 1, 5.1 ṣaṭśamīṃ prāgāyatāṃ catuḥśamīṃ śroṇyām //
KauśS, 14, 1, 8.1 dviḥśamīṃ prāgāyatām ṛjvīm adhyardhaśamīṃ śroṇyām //
Kāṭhakagṛhyasūtra
KāṭhGS, 18, 1.0 yajñiyasya vṛkṣasya prāgāyatāṃ śākhāṃ sakṛdācchinnāṃ sūtratantunā pracchādya sāvitreṇa kanyāyai prayacchati //
KāṭhGS, 65, 3.0 ṣaṭ karṣūḥ kuryād dakṣiṇāyatāḥ pūrvāparāḥ prādeśamātrīś caturaṅgulapṛthvīs tāvadantarās tāvadavakhātāḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 4, 4.0 nama āyacchadbhyo visṛjadbhyaś ca vo namaḥ //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 3.2 āyamya tad bhāvagatena cetasā lakṣyaṃ tad evākṣaraṃ somya viddhi //
Pañcaviṃśabrāhmaṇa
PB, 1, 7, 8.0 kṛśāno savyān āyaccha //
PB, 12, 10, 1.0 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ sotur bāhubhyāṃ suyato 'nārvety āyatam iva vai caturtham ahas tasyaiva yatyai //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 6, 7.0 akāle dārān upetya trīn prāṇāyāmān āyamya kayānīyādvitīyam āvartayet //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 8, 2.0 prākpravaṇe vottarapravaṇe vā śuddhe deśe gomayenopalipte śuddhābhiḥ sikatābhiḥ prākpaścimaṃ dakṣiṇottaraṃ ca dvātriṃśadaṅgulyāyataṃ dvyaṅgulonnataṃ yathālābhonnataṃ vā sthaṇḍilamagnyāyatanaṃ bhavati //
VaikhGS, 1, 8, 8.0 nityahome 'gniśālāyāṃ mṛdā caturdiśaṃ dvātriṃśadaṅgulyāyatāṃ caturaṅgulavistārāṃ dvyaṅgulonnatām ūrdhvavediṃ caturaṅgulivistāronnatāṃ tatparigatām adhovediṃ ca madhye nimnaṃ ṣaḍaṅgulam agnikuṇḍaṃ kṛtvāsmin gṛhastho 'gnimaupāsanamādhāya nityaṃ juhoti //
Vaitānasūtra
VaitS, 3, 1, 26.1 yasya vāg vāyatā syān muṣṭī vāvasṛṣṭau sa etāni japet //
Vasiṣṭhadharmasūtra
VasDhS, 23, 19.1 jīvann ātmatyāgī kṛcchraṃ dvādaśarātraṃ caret trirātraṃ hy upavasen nityaṃ snigdhena vāsasā prāṇān ātmani cāyamya triḥ paṭhed aghamarṣaṇam iti //
VasDhS, 25, 13.2 triḥ paṭhed āyataprāṇaḥ prāṇāyāmaḥ sa ucyate /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 38.2 agne samrāḍ abhi dyumnam abhi saha āyacchasva //
VSM, 3, 39.2 agne gṛhapate 'bhi dyumnam abhi saha āyacchasva //
VSM, 3, 40.2 agne purīṣyābhi dyumnam abhi saha āyacchasva //
Āpastambadharmasūtra
ĀpDhS, 1, 25, 6.1 agniṃ vā praviśet tīkṣṇaṃ vā tapa āyacchet //
ĀpDhS, 2, 12, 15.0 ā tamitoḥ prāṇam āyacched ity eke //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 1.1 atha khalu yatra kva ca hoṣyantsyād iṣumātrāvaraṃ sarvataḥ sthaṇḍilam upalipyollikhya ṣaṭ lekhā udagāyatāṃ paścātprāgāyate nānāntayostisro madhye tadabhyukṣyāgniṃ pratiṣṭhāpyānvādhāya parisamuhya paristīrya purastāddakṣiṇataḥ paścād uttarata ityudaksaṃsthaṃ tūṣṇīṃ paryukṣaṇam //
ĀśvGS, 1, 3, 1.1 atha khalu yatra kva ca hoṣyantsyād iṣumātrāvaraṃ sarvataḥ sthaṇḍilam upalipyollikhya ṣaṭ lekhā udagāyatāṃ paścātprāgāyate nānāntayostisro madhye tadabhyukṣyāgniṃ pratiṣṭhāpyānvādhāya parisamuhya paristīrya purastāddakṣiṇataḥ paścād uttarata ityudaksaṃsthaṃ tūṣṇīṃ paryukṣaṇam //
ĀśvGS, 2, 8, 10.1 āyatacaturasraṃ vā //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 5, 4, 3, 13.1 atha dakṣiṇān āyacchati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 7, 52.0 eteṣāṃ yadi kiṃcid akāmotpāto bhavet prāṇān āyamyādityam īkṣitvādhīyīta //
Ṛgveda
ṚV, 3, 6, 8.2 ūmā vā ye suhavāso yajatrā āyemire rathyo agne aśvāḥ //
ṚV, 4, 13, 5.1 anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na /
ṚV, 4, 14, 5.1 anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na /
ṚV, 5, 44, 9.1 samudram āsām ava tasthe agrimā na riṣyati savanaṃ yasminn āyatā /
ṚV, 8, 92, 7.1 tyam u vaḥ satrāsāhaṃ viśvāsu gīrṣv āyatam /
ṚV, 10, 91, 10.1 tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ /
ṚV, 10, 130, 1.1 yo yajño viśvatas tantubhis tata ekaśataṃ devakarmebhir āyataḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 2, 20.1 yā prathamā tām āyacchann iva gāyet /
ṢB, 2, 2, 20.2 āyata iva hy ayam avāṅ prāṇaḥ //
Arthaśāstra
ArthaŚ, 2, 11, 85.1 paruṣā kadalī hastāyatā //
ArthaŚ, 4, 5, 17.1 gṛhītaloptrabhārān āyatagatapariśrāntān prasvapataḥ prahavaṇeṣu yogasurāmattān vā grāhayeyuḥ //
Buddhacarita
BCar, 1, 38.2 niṣkampakṛṣṇāyataśuddhapakṣme draṣṭuṃ samarthe khalu sarvabhāvān //
BCar, 5, 24.1 sukhitā bata nirvṛtā ca sā strī patirīdṛkṣa ihāyatākṣa yasyāḥ /
BCar, 5, 84.1 atha sa vimalapaṅkajāyatākṣaḥ puramavalokya nanāda siṃhanādam /
BCar, 7, 56.1 spaṣṭoccaghoṇaṃ vipulāyatākṣaṃ tāmrādharauṣṭhaṃ sitatīkṣṇadaṃṣṭram /
BCar, 8, 67.1 abhāginī yadyahamāyatekṣaṇaṃ śucismitaṃ bharturudīkṣituṃ mukham /
BCar, 10, 9.1 dṛṣṭvā ca sorṇabhruvamāyatākṣaṃ jvalaccharīraṃ śubhajālahastam /
Carakasaṃhitā
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Nid., 7, 23.2 te ca tebhyo virodhaśca sarvam āyatam ātmani //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 3, 6.7 athāsya keśalomānyāyacchettasya cet keśalomānyāyamyamānāni pralucyeran na cedvedayeyustaṃ parāsuriti vidyāt /
Ca, Indr., 3, 6.7 athāsya keśalomānyāyacchettasya cet keśalomānyāyamyamānāni pralucyeran na cedvedayeyustaṃ parāsuriti vidyāt /
Ca, Indr., 3, 6.10 athāsyāṅgulīrāyacchet tasya cedaṅgulaya āyamyamānā na sphuṭeyuḥ parāsuriti vidyāt //
Ca, Indr., 3, 6.10 athāsyāṅgulīrāyacchet tasya cedaṅgulaya āyamyamānā na sphuṭeyuḥ parāsuriti vidyāt //
Ca, Indr., 6, 21.1 tāmyatyāyacchate śarma na kiṃcidapi vindati /
Ca, Indr., 8, 8.1 āyamyotpāṭitān keśān yo naro nāvabudhyate /
Ca, Indr., 10, 9.2 stimitasyāyatākṣasya sadyo muṣṇāti jīvitam //
Lalitavistara
LalVis, 7, 97.31 āyatapārṣṇipādaḥ /
LalVis, 7, 98.4 tāmranakhaśca snigdhanakhaśca vṛttāṅguliśca anupūrvacitrāṅguliśca gūḍhaśiraśca gūḍhagulphaśca ghanasaṃdhiśca aviṣamasamapādaśca āyatapārṣṇiśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.9 tīkṣṇadaṃṣṭraśca anupūrvadaṃṣṭraśca tuṅganāsaśca śucinayanaśca vimalanayanaśca prahasitanayanaśca āyatanayanaśca viśālanayanaśca nīlakuvalayadalasadṛśanayanaśca sahitabhrūśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 1, 103.1 yadāśrauṣaṃ dhanur āyamya citraṃ viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām /
MBh, 1, 8, 15.1 nāpaśyata prasuptaṃ vai bhujagaṃ tiryag āyatam /
MBh, 1, 9, 3.3 yadi pīnāyataśroṇī padmapattranibhekṣaṇā /
MBh, 1, 23, 1.5 indratulyabalā ghoraṃ dadṛśuḥ sarvam āyatam /
MBh, 1, 25, 24.1 ṣaḍ ucchrito yojanāni gajastad dviguṇāyataḥ /
MBh, 1, 25, 32.1 yaiṣā mama mahāśākhā śatayojanam āyatā /
MBh, 1, 57, 20.11 dvātriṃśatkiṣkur āyatā /
MBh, 1, 61, 96.2 padmāyatākṣī suśroṇī asitāyatamūrdhajā //
MBh, 1, 61, 96.2 padmāyatākṣī suśroṇī asitāyatamūrdhajā //
MBh, 1, 63, 14.2 nirjalaṃ nirmanuṣyaṃ ca bahuyojanam āyatam /
MBh, 1, 65, 3.5 sā tam āyatapadmākṣaṃ vyūḍhoraskaṃ susaṃhitam /
MBh, 1, 65, 13.12 bhaje tvām āyatāpāṅge bhaktaṃ bhajitum arhasi /
MBh, 1, 76, 10.6 śrīr ivāyatapadmākṣī sarvalakṣaṇaśobhitā /
MBh, 1, 84, 14.1 tataḥ purīṃ puruhūtasya ramyāṃ sahasradvārāṃ śatayojanāyatām /
MBh, 1, 93, 14.4 aṣṭāyataśirogrīvāṃ pṛthustāṃ samapadyata //
MBh, 1, 114, 49.2 nanṛtur vai mahābhāgā jaguścāyatalocanāḥ //
MBh, 1, 114, 54.3 urvaśyekādaśītyetā jagur āyatalocanāḥ //
MBh, 1, 160, 9.1 suvibhaktānavadyāṅgī svasitāyatalocanā /
MBh, 1, 160, 23.2 dadarśāsadṛśīṃ loke kanyām āyatalocanām //
MBh, 1, 160, 39.1 tato lālapyamānasya pārthivasyāyatekṣaṇā /
MBh, 1, 161, 2.2 punaḥ pīnāyataśroṇī darśayāmāsa taṃ nṛpam //
MBh, 1, 161, 9.2 sā tvaṃ pīnāyataśroṇi paryāpnuhi śubhānane //
MBh, 1, 165, 12.4 śubhānyetāni dhenūnām āyatāni pracakṣate /
MBh, 1, 165, 12.5 pṛthubhiḥ pañcabhī raṅgaiḥ samāvṛttāṃ ṣaḍāyatām /
MBh, 1, 165, 12.8 maṇḍūkasyaivam ucchūne [... au2 Zeichenjh] yasyāḥ ṣaḍāyatām //
MBh, 1, 165, 13.1 ṣaḍāyatāṃ supārśvoruṃ tripṛthuṃ pañcasaṃvṛtām /
MBh, 1, 165, 14.2 puṣṭāyataśirogrīvāṃ vismitaḥ so 'bhivīkṣya tām /
MBh, 1, 179, 7.2 prasthito dhanur āyantuṃ vāryatāṃ sādhu mā gamat //
MBh, 1, 180, 20.1 yo 'sau purastāt kamalāyatākṣas tanur mahāsiṃhagatir vinītaḥ /
MBh, 1, 185, 2.1 yo 'sau yuvā svāyatalohitākṣaḥ kṛṣṇājinī devasamānarūpaḥ /
MBh, 1, 192, 2.1 yena tad dhanur āyamya lakṣyaṃ viddhaṃ mahātmanā /
MBh, 1, 212, 1.218 saptayojanavistāra āyato daśayojanam /
MBh, 1, 213, 21.13 arhate puruṣendrāya pārthāyāyatalocanām /
MBh, 2, 3, 19.2 daśa kiṣkusahasrāṇi samantād āyatābhavat //
MBh, 2, 3, 22.2 āyatā vipulā ślakṣṇā vipāpmā vigataklamā //
MBh, 2, 6, 15.1 kiṃdravyāstāḥ sabhā brahman kiṃvistārāḥ kimāyatāḥ /
MBh, 2, 7, 2.1 vistīrṇā yojanaśataṃ śatam adhyardham āyatā /
MBh, 2, 10, 1.2 sabhā vaiśravaṇī rājañ śatayojanam āyatā /
MBh, 2, 13, 54.1 triyojanāyataṃ sadma triskandhaṃ yojanād adhi /
MBh, 2, 39, 10.1 tasya padmapratīkāśe svabhāvāyatavistṛte /
MBh, 2, 51, 17.2 sabhām agryāṃ krośamātrāyatāṃ me tad vistārām āśu kurvantu yuktāḥ //
MBh, 2, 60, 20.2 kurūn bhajasvāyatapadmanetre dharmeṇa labdhāsi sabhāṃ paraihi //
MBh, 2, 62, 35.1 paśyadhvam āyatau vṛttau bhujau me parighāviva /
MBh, 2, 71, 6.1 kṛṣṇā keśaiḥ praticchādya mukham āyatalocanā /
MBh, 3, 44, 24.1 parimārjamānaḥ śanakair bāhū cāsyāyatau śubhau /
MBh, 3, 50, 12.3 atīva rūpasampannā śrīr ivāyatalocanā //
MBh, 3, 54, 26.1 vilajjamānā vastrānte jagrāhāyatalocanā /
MBh, 3, 60, 26.1 tāṃ sa dṛṣṭvā tathā grastām urageṇāyatekṣaṇām /
MBh, 3, 65, 20.1 imām asitakeśāntāṃ śatapattrāyatekṣaṇām /
MBh, 3, 75, 20.2 parītā tena duḥkhena niśaśvāsāyatekṣaṇā //
MBh, 3, 80, 115.1 ardhayojanavistārāṃ pañcayojanam āyatām /
MBh, 3, 95, 9.2 samutsasarja rambhorūr vasanānyāyatekṣaṇā //
MBh, 3, 95, 10.2 samānavratacaryā ca babhūvāyatalocanā //
MBh, 3, 112, 1.3 suvarṇavarṇaḥ kamalāyatākṣaḥ sutaḥ surāṇām iva śobhamānaḥ //
MBh, 3, 117, 12.2 daśavyāmāyatāṃ kṛtvā navotsedhāṃ viśāṃ pate //
MBh, 3, 118, 10.1 sa tatra tām agryadhanurdharasya vedīṃ dadarśāyatapīnabāhuḥ /
MBh, 3, 124, 21.1 catasra āyatā daṃṣṭrā yojanānāṃ śataṃ śatam /
MBh, 3, 124, 22.1 bāhū parvatasaṃkāśāvāyatāvayutaṃ samau /
MBh, 3, 141, 5.2 sarvais tvaṃ sahito bhīma nivartasvāyatekṣaṇa //
MBh, 3, 144, 13.2 iti drupadarājena pitrā dattāyatekṣaṇā //
MBh, 3, 147, 12.1 rāmapatnīkṛte yena śatayojanam āyataḥ /
MBh, 3, 185, 17.1 dviyojanāyatā vāpī vistṛtā cāpi yojanam /
MBh, 3, 193, 15.2 bahuyojanavistīrṇo bahuyojanam āyataḥ //
MBh, 3, 194, 14.2 bahuyojanavistīrṇe bahuyojanam āyate //
MBh, 3, 249, 6.3 trigartarājaḥ kamalāyatākṣi kṣemaṃkaro nāma sa eṣa vīraḥ //
MBh, 3, 249, 7.2 nirīkṣate tvāṃ vipulāyatāṃsaḥ suvismitaḥ parvatavāsanityaḥ //
MBh, 3, 254, 7.1 ya eṣa jāmbūnadaśuddhagauraḥ pracaṇḍaghoṇas tanur āyatākṣaḥ /
MBh, 3, 266, 38.1 praviśāmo vayaṃ tāṃ tu bahuyojanam āyatām /
MBh, 3, 267, 44.2 daśayojanavistāram āyataṃ śatayojanam //
MBh, 3, 292, 19.1 padmāyataviśālākṣaṃ padmatāmratalojjvalam /
MBh, 4, 5, 8.6 skandhe kṛtvā varārohāṃ bālām āyatalocanām /
MBh, 4, 8, 24.1 yaṃ hi tvam anavadyāṅgi naram āyatalocane /
MBh, 4, 15, 29.2 yasyeyaṃ cārusarvāṅgī bhāryā syād āyatekṣaṇā /
MBh, 4, 21, 21.2 anucintayataścāpi tām evāyatalocanām //
MBh, 4, 38, 8.1 suvarṇavikṛtaṃ divyaṃ ślakṣṇam āyatam avraṇam /
MBh, 4, 53, 41.2 śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ //
MBh, 4, 53, 59.1 tasya bāṇamayaṃ varṣaṃ śalabhānām ivāyatam /
MBh, 4, 60, 2.2 ākarṇapūrṇāyatacoditena bhallena vivyādha lalāṭamadhye //
MBh, 5, 14, 7.2 śatayojanavistīrṇaṃ tāvad evāyataṃ śubham //
MBh, 5, 36, 57.1 tantavo 'pyāyatā nityaṃ tantavo bahulāḥ samāḥ /
MBh, 5, 64, 11.2 provācedaṃ vāsudevaṃ samīkṣya pārtho dhīmāṃl lohitāntāyatākṣaḥ //
MBh, 5, 80, 2.1 sutā drupadarājasya svasitāyatamūrdhajā /
MBh, 5, 80, 42.1 ityuktvā bāṣpasannena kaṇṭhenāyatalocanā /
MBh, 5, 80, 43.1 stanau pīnāyataśroṇī sahitāvabhivarṣatī /
MBh, 5, 114, 6.2 araṇīva hutāśānāṃ yonir āyatalocanā //
MBh, 5, 136, 14.1 siṃhaskandhorubāhustvāṃ vṛttāyatamahābhujaḥ /
MBh, 6, 7, 2.3 prāgāyatā mahārāja ṣaḍ ete ratnaparvatāḥ /
MBh, 6, 7, 7.2 prāgāyato mahārāja mālyavānnāma parvataḥ //
MBh, 6, 12, 14.2 prāgāyato mahārāja malayo nāma parvataḥ /
MBh, 6, 45, 11.1 pūrṇāyatavisṛṣṭena samyak praṇihitena ca /
MBh, 6, 45, 32.1 pūrṇāyatavisṛṣṭena kṣureṇa niśitena ca /
MBh, 6, 50, 68.1 kruddhaśca cāpam āyamya balavad balināṃ varaḥ /
MBh, 6, 72, 3.2 laghuvṛttāyataprāyaṃ sāragātram anāmayam //
MBh, 6, 88, 32.1 pūrṇāyatavisṛṣṭena samyak praṇihitena ca /
MBh, 6, 88, 37.1 pūrṇāyatavisṛṣṭena pītena niśitena ca /
MBh, 6, 91, 68.1 pūrṇāyatavisṛṣṭena svarṇapuṅkhena patriṇā /
MBh, 6, 98, 10.1 trigartarāḍ api kruddho bhṛśam āyamya kārmukam /
MBh, 7, 27, 16.2 kṛte kṣatravināśāya dhanur āyacchad arjunaḥ //
MBh, 7, 40, 4.1 tasyābhimanyur āyamya smayann ekena patriṇā /
MBh, 7, 44, 21.2 gāndharvam astram āyacchad rathamāyāṃ ca yojayat //
MBh, 7, 67, 5.1 teṣām āyacchatāṃ saṃkhye parasparam ajihmagaiḥ /
MBh, 7, 74, 8.1 vaiṇavāyasmayaśarāḥ svāyatā vividhānanāḥ /
MBh, 7, 80, 31.1 tathaiva dhanur āyacchat pārthaḥ śatruvināśanaḥ /
MBh, 7, 82, 16.1 tāṃ tu śaktiṃ mahāvīryāṃ dorbhyām āyamya bhārata /
MBh, 7, 89, 3.2 laghuvṛttāyataprāṇaṃ sāragātram anāmayam //
MBh, 7, 95, 37.1 supūrṇāyatamuktaistān avyavacchinnapiṇḍitaiḥ /
MBh, 7, 108, 30.2 śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ //
MBh, 7, 109, 2.2 śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ //
MBh, 7, 120, 44.1 te bhujair bhogibhogābhair dhanūṃṣyāyamya sāyakān /
MBh, 7, 131, 74.1 sa dṛṣṭvā punar āyāntaṃ rathenāyatakārmukam /
MBh, 7, 144, 2.2 śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ //
MBh, 7, 146, 15.1 tataḥ pūrṇāyatotsṛṣṭair māṃsaśoṇitabhojanaiḥ /
MBh, 7, 148, 3.2 punaḥ pūrṇāyatotsṛṣṭair vivyadhāte parasparam //
MBh, 7, 150, 24.1 tataḥ pūrṇāyatotsṛṣṭaiḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 7, 152, 38.1 atha pūrṇāyatotsṛṣṭaiḥ śarair āśīviṣopamaiḥ /
MBh, 7, 154, 4.2 dṛḍhaiḥ pūrṇāyatotsṛṣṭair bibheda nataparvabhiḥ //
MBh, 7, 155, 17.1 gāṇḍīvam āyamya bhavāṃścakraṃ vāhaṃ sudarśanam /
MBh, 7, 161, 46.2 dṛḍhaiḥ pūrṇāyatotsṛṣṭair drāvayaṃstava vāhinīm //
MBh, 7, 164, 36.1 tataḥ pūrṇāyatotsṛṣṭaiḥ sātvataṃ yuddhadurmadam /
MBh, 7, 172, 59.1 pinākinaṃ vajriṇaṃ dīptaśūlaṃ paraśvadhiṃ gadinaṃ svāyatāsim /
MBh, 8, 8, 5.1 vyāyatāyatabāhūnāṃ vyāyatāyatabāhubhiḥ /
MBh, 8, 8, 5.1 vyāyatāyatabāhūnāṃ vyāyatāyatabāhubhiḥ /
MBh, 8, 8, 35.1 tataḥ kulūtādhipatiś cāpam āyamya sāyakaiḥ /
MBh, 8, 11, 20.2 śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ //
MBh, 8, 12, 5.1 suvṛttān āyatān puṣṭāṃś candanāgurubhūṣitān /
MBh, 8, 15, 42.1 śiraś ca tat pūrṇaśaśiprabhānanaṃ saroṣatāmrāyatanetram unnasam /
MBh, 8, 17, 25.1 añjogatibhir āyamya prayatnād dhanur uttamam /
MBh, 8, 20, 16.1 tataḥ pūrṇāyatotsṛṣṭair anyonyaṃ sukṛtavraṇau /
MBh, 8, 33, 54.1 viśālāyatatāmrākṣaiḥ padmendusadṛśānanaiḥ /
MBh, 8, 45, 12.1 tato 'rjunaṃ mahārāja drauṇir āyamya patriṇā /
MBh, 8, 47, 4.1 tato 'parān bāṇasaṃghān anekān ākarṇapūrṇāyatavipramuktān /
MBh, 8, 50, 32.1 yena tvaṃ pīḍito bāṇair dṛḍham āyamya kārmukam /
MBh, 8, 66, 26.2 nārācam āśīviṣatulyavegam ākarṇapūrṇāyatam utsasarja //
MBh, 9, 5, 9.2 puṣṭaśliṣṭāyatabhujaṃ suvistīrṇaghanorasam //
MBh, 9, 9, 19.1 sakuṇḍalaṃ samukuṭaṃ sunasaṃ svāyatekṣaṇam /
MBh, 9, 16, 12.1 ākarṇapūrṇāyatasamprayuktaiḥ śaraistadā saṃyati tailadhautaiḥ /
MBh, 9, 20, 17.1 tataḥ pūrṇāyatotsṛṣṭaiḥ kṛtavarmā śilāśitaiḥ /
MBh, 9, 25, 23.1 tataḥ śrutarvā saṃkruddho dhanur āyamya sāyakaiḥ /
MBh, 10, 6, 5.1 bāhubhiḥ svāyataiḥ pīnair nānāpraharaṇodyataiḥ /
MBh, 10, 10, 21.2 ye sehur āttāyataśastravegaṃ te rājaputrā nihatāḥ pramādāt //
MBh, 11, 17, 28.1 svaśiraḥ pañcaśākhābhyām abhihatyāyatekṣaṇā /
MBh, 11, 25, 8.1 āsām āyatanetrāṇāṃ susvarāṇāṃ janārdana /
MBh, 12, 14, 2.1 mahābhijanasampannā śrīmatyāyatalocanā /
MBh, 12, 29, 85.1 hairaṇyān yojanotsedhān āyatān daśayojanam /
MBh, 12, 29, 110.1 sauvarṇāṃ pṛthivīṃ kṛtvā daśavyāmāṃ dvirāyatām /
MBh, 12, 99, 18.1 cāpavegāyatastīkṣṇaḥ parakāyāvadāraṇaḥ /
MBh, 12, 120, 22.2 sarvāṃstān anuvarteta svarāṃstantrīr ivāyatā //
MBh, 12, 120, 24.1 vyavasāyaṃ samādhāya sūryo raśmim ivāyatām /
MBh, 12, 149, 26.1 tyaktvā kathaṃ gacchethemaṃ padmalolāyatākṣakam /
MBh, 12, 150, 30.1 eṣa ceṣṭayate samyak prāṇinaḥ samyag āyataḥ /
MBh, 12, 150, 30.2 asamyag āyato bhūyaśceṣṭate vikṛto nṛṣu //
MBh, 12, 250, 1.2 vinīya duḥkham abalā sā tvatīvāyatekṣaṇā /
MBh, 13, 106, 32.1 niṣkaikakaṇṭham adadaṃ yojanāyataṃ tad vistīrṇaṃ kāñcanapādapānām /
MBh, 13, 127, 31.2 haraṃ praṇamya śirasā dadarśāyatalocanā //
MBh, 14, 20, 17.1 prāṇān āyamyate yena tam udānaṃ pracakṣate /
MBh, 14, 45, 7.1 kriyākāraṇasaṃyuktaṃ rāgavistāram āyatam /
MBh, 14, 57, 36.2 pañcayojanavistāram āyataṃ śatayojanam //
MBh, 15, 23, 9.1 iyaṃ ca bṛhatī śyāmā śrīmatyāyatalocanā /
MBh, 15, 32, 5.2 pracaṇḍaghoṇaḥ pṛthudīrghanetras tāmrāyatāsyaḥ kururāja eṣaḥ //
MBh, 15, 32, 6.2 pṛthvāyatāṃsaḥ pṛthudīrghabāhur vṛkodaraḥ paśyata paśyatainam //
MBh, 15, 32, 7.2 siṃhonnatāṃso gajakhelagāmī padmāyatākṣo 'rjuna eṣa vīraḥ //
MBh, 15, 32, 9.1 iyaṃ punaḥ padmadalāyatākṣī madhyaṃ vayaḥ kiṃcid iva spṛśantī /
MBh, 15, 32, 13.2 bhāryā matā mādravatīsutasya jyeṣṭhasya seyaṃ kamalāyatākṣī //
MBh, 16, 9, 19.2 caturbhujaḥ pītavāsā śyāmaḥ padmāyatekṣaṇaḥ //
Manusmṛti
ManuS, 3, 217.1 ācamyodak parāvṛtya trir āyamya śanair asūn /
ManuS, 11, 150.2 prāṇān apsu trir āyamya ghṛtaṃ prāśya viśudhyati //
Rāmāyaṇa
Rām, Bā, 5, 7.1 āyatā daśa ca dve ca yojanāni mahāpurī /
Rām, Bā, 65, 9.1 dakṣayajñavadhe pūrvaṃ dhanur āyamya vīryavān /
Rām, Ay, 9, 32.2 jaṅghe bhṛśam upanyaste pādau cāpy āyatāv ubhau //
Rām, Ay, 9, 33.1 tvam āyatābhyāṃ sakthibhyāṃ manthare kṣaumavāsini /
Rām, Ay, 22, 12.2 stutibhiś cānurūpābhir ānarcāyatalocanā //
Rām, Ay, 32, 11.2 rājā daśaratho vākyam uvācāyatalocanām /
Rām, Ay, 53, 10.1 āyatair vimalair netrair aśruvegapariplutaiḥ /
Rām, Ay, 74, 9.1 apare 'pūrayan kūpān pāṃsubhiḥ śvabhram āyatam /
Rām, Ay, 96, 6.2 pitur iṅgudīpiṇyākaṃ nyastam āyatalocanā //
Rām, Ay, 96, 16.2 pramamārjū rajaḥ pṛṣṭhād rāmasyāyatalocanāḥ //
Rām, Ār, 7, 18.1 tataḥ śubhatare tūṇī dhanuṣī cāyatekṣaṇā /
Rām, Ār, 10, 5.2 dadṛśuḥ sahitā ramyaṃ taṭākaṃ yojanāyatam //
Rām, Ār, 19, 19.1 gṛhītvā dhanur āyamya lakṣyān uddiśya rākṣasān /
Rām, Ār, 33, 28.1 samantād yasya tāḥ śākhāḥ śatayojanam āyatāḥ /
Rām, Ār, 65, 17.1 mahāpakṣmeṇa piṅgena vipulenāyatena ca /
Rām, Ār, 65, 19.1 ghorau bhujau vikurvāṇam ubhau yojanam āyatau /
Rām, Ār, 67, 13.1 evam uktas tu me śakro bāhū yojanam āyatau /
Rām, Ki, 3, 12.2 āyatāś ca suvṛttāś ca bāhavaḥ parighottamāḥ /
Rām, Ki, 39, 24.1 mandarasya ca ye koṭiṃ saṃśritāḥ kecid āyatām /
Rām, Ki, 39, 49.1 tasya koṭir divaṃ spṛṣṭvā śatayojanam āyatā /
Rām, Ki, 40, 24.1 dvīpas tasyāpare pāre śatayojanam āyataḥ /
Rām, Ki, 52, 19.1 sa tu siṃharṣabhaskandhaḥ pīnāyatabhujaḥ kapiḥ /
Rām, Ki, 58, 6.2 yena cāpi mamākhyātaṃ yatra cāyatalocanā //
Rām, Ki, 58, 7.1 aham asmin girau durge bahuyojanam āyate /
Rām, Ki, 65, 14.1 tāṃ viśālāyataśroṇīṃ tanumadhyāṃ yaśasvinīm /
Rām, Su, 1, 69.1 daśayojanavistīrṇā triṃśadyojanam āyatā /
Rām, Su, 1, 144.1 ityuktvā surasāṃ kruddho daśayojanam āyataḥ /
Rām, Su, 1, 145.1 taṃ dṛṣṭvā meghasaṃkāśaṃ daśayojanam āyatam /
Rām, Su, 1, 145.2 cakāra surasāpyāsyaṃ viṃśadyojanam āyatam //
Rām, Su, 1, 146.1 hanumāṃstu tataḥ kruddhastriṃśadyojanam āyataḥ /
Rām, Su, 1, 147.2 cakāra surasā vaktraṃ ṣaṣṭiyojanam āyatam //
Rām, Su, 1, 148.2 cakāra surasā vaktram aśītiṃ yojanāyatam //
Rām, Su, 1, 149.2 cakāra surasā vaktraṃ śatayojanam āyatam //
Rām, Su, 7, 1.1 tasyālayavariṣṭhasya madhye vipulam āyatam /
Rām, Su, 7, 2.1 ardhayojanavistīrṇam āyataṃ yojanaṃ hi tat /
Rām, Su, 7, 3.1 mārgamāṇastu vaidehīṃ sītām āyatalocanām /
Rām, Su, 8, 24.2 pīnāyataviśālena vakṣasābhivirājitam //
Rām, Su, 16, 19.1 kāmadarpamadair yuktaṃ jihmatāmrāyatekṣaṇam /
Rām, Su, 17, 21.1 samīkṣamāṇāṃ rudatīm aninditāṃ supakṣmatāmrāyataśuklalocanām /
Rām, Su, 21, 16.2 na vāti smāyatāpāṅge kiṃ tvaṃ tasya na tiṣṭhasi //
Rām, Su, 25, 35.2 dṛśyate ca sphuraccakṣuḥ padmapatram ivāyatam //
Rām, Su, 33, 78.1 cāru taccānanaṃ tasyāstāmraśuklāyatekṣaṇam /
Rām, Su, 34, 4.1 cāru tad vadanaṃ tasyāstāmraśuklāyatekṣaṇam /
Rām, Su, 36, 3.2 mām adhiṣṭhāya vistīrṇaṃ śatayojanam āyatam //
Rām, Su, 46, 26.1 tataḥ śarān āyatatīkṣṇaśalyān supatriṇaḥ kāñcanacitrapuṅkhān /
Rām, Su, 49, 14.2 sītāyāstu kṛte tūrṇaṃ śatayojanam āyatam /
Rām, Su, 55, 30.2 añcitāyatadīrghāṇi lāṅgūlāni pravivyadhuḥ //
Rām, Su, 56, 28.1 evam uktaḥ surasayā daśayojanam āyataḥ /
Rām, Su, 62, 35.2 āyatāñcitalāṅgūlaḥ so 'bhavaddhṛṣṭamānasaḥ //
Rām, Su, 63, 8.1 samudraṃ laṅghayitvāhaṃ śatayojanam āyatam /
Rām, Yu, 3, 15.1 dvāreṣu tāsāṃ catvāraḥ saṃkramāḥ paramāyatāḥ /
Rām, Yu, 5, 12.1 kadā tu khalu suśroṇīṃ śatapatrāyatekṣaṇām /
Rām, Yu, 15, 20.1 daśayojanavistīrṇaṃ śatayojanam āyatam /
Rām, Yu, 23, 7.2 tacchiraḥ samupāghrāya vilalāpāyatekṣaṇā //
Rām, Yu, 23, 32.1 iti sā duḥkhasaṃtaptā vilalāpāyatekṣaṇā /
Rām, Yu, 30, 2.1 samasaumyāni ramyāṇi viśālānyāyatāni ca /
Rām, Yu, 32, 5.2 rāghavaṃ hariyūthāṃśca dadarśāyatalocanaḥ //
Rām, Yu, 48, 18.2 tāṃ praviśya mahādvārāṃ sarvato yojanāyatām //
Rām, Yu, 58, 41.1 tānyāyatākṣāṇyagasaṃnibhāni pradīptavaiśvānaralocanāni /
Rām, Yu, 59, 20.2 caturhastatsarucitau vyaktahastadaśāyatau //
Rām, Yu, 59, 71.1 pūrṇāyatavisṛṣṭena śareṇānataparvaṇā /
Rām, Yu, 78, 29.2 sajyam āyamya durdharṣaḥ kālo lokakṣaye yathā //
Rām, Yu, 87, 15.2 mumoca dhanur āyamya śarān agniśikhopamān //
Rām, Yu, 87, 34.1 mumoca ca mahātejāścāpam āyamya vīryavān /
Rām, Yu, 88, 25.1 taṃ vimokṣayituṃ vīraścāpam āyamya lakṣmaṇaḥ /
Rām, Yu, 92, 2.1 sa dīptanayano roṣāccāpam āyamya vīryavān /
Rām, Yu, 95, 10.1 tato rāmo 'bhisaṃkruddhaścāpam āyamya vīryavān /
Rām, Yu, 97, 15.1 sa rāvaṇāya saṃkruddho bhṛśam āyamya kārmukam /
Rām, Yu, 109, 7.2 ayodhyām āyato hyeṣa panthāḥ paramadurgamaḥ //
Rām, Utt, 7, 7.2 śārṅgam āyamya gātrāṇi rākṣasānāṃ mahāhave //
Rām, Utt, 7, 8.1 śaraiḥ pūrṇāyatotsṛṣṭair vajravaktrair manojavaiḥ /
Rām, Utt, 11, 38.2 śūnyā sā nagarī laṅkā triṃśadyojanam āyatā /
Rām, Utt, 13, 4.1 vistīrṇaṃ yojanaṃ śubhraṃ tato dviguṇam āyatam /
Rām, Utt, 22, 17.1 rākṣasendrastataḥ kruddhaścāpam āyamya saṃyuge /
Rām, Utt, 31, 40.2 samarcayitvā sa niśācaro jagau prasārya hastān praṇanarta cāyatān //
Rām, Utt, 68, 4.1 tasyāraṇyasya madhye tu saro yojanam āyatam /
Rām, Utt, 99, 7.1 śarā nānāvidhāścāpi dhanur āyatavigraham /
Saundarānanda
SaundĀ, 3, 6.1 sa suvarṇapīnayugabāhurṛṣabhagatirāyatekṣaṇaḥ /
SaundĀ, 4, 21.1 tasyā mukhaṃ tat satamālapatraṃ tāmrādharauṣṭhaṃ cikurāyatākṣam /
SaundĀ, 6, 26.1 sā padmarāgaṃ vasanaṃ vasānā padmānanā padmadalāyatākṣī /
SaundĀ, 10, 8.1 bahvāyate tatra site hi śṛṅge saṃkṣiptabarhaḥ śayito mayūraḥ /
SaundĀ, 10, 8.2 bhuje balasyāyatapīnabāhorvaiḍūryakeyūra ivābabhāse //
SaundĀ, 10, 25.1 yatrāyatāṃścaiva tatāṃśca tāṃstān vādyasya hetūn suṣirān ghanāṃśca /
SaundĀ, 11, 6.2 cintayāpsarasāṃ caiva niyamenāyatena ca //
Agnipurāṇa
AgniPur, 248, 14.2 sthānaṃ jātaṃ bhavedetad dvādaśāṅgulamāyataṃ //
AgniPur, 248, 16.1 daṇḍāyato bhavedeṣa caraṇaḥ saha jānunā /
AgniPur, 248, 16.2 evaṃ vikaṭamuddiṣṭaṃ dvihastāntaramāyataṃ //
AgniPur, 248, 18.1 kiṃcid vivartitau pādau samadaṇḍāyatau sthirau /
AgniPur, 248, 18.2 dṛṣṭameva yathānyāyaṃ ṣoḍaśāṅgulamāyataṃ //
AgniPur, 248, 20.1 vaiśākhe yadi vā jāte sthitau vāpyathavāyatau /
AgniPur, 248, 30.2 tṛtīye 'ṅgulam uddiṣṭam āyataṃ cibukāṃsayoḥ //
AgniPur, 249, 1.2 pūrṇāyataṃ dvijaḥ kṛtvā tato māṃsair gadāyudhān /
Amaruśataka
AmaruŚ, 1, 51.1 iyamasau taralāyatalocanā gurusamunnatapīnapayodharā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 32.2 aṣṭāṅgulāyatas tena mūḍhagarbhaṃ haret striyāḥ //
AHS, Sū., 26, 14.1 mudrikānirgatamukhaṃ phale tvardhāṅgulāyatam /
AHS, Sū., 26, 20.2 māṃsalānāṃ pradeśānāṃ tryaśrā tryaṅgulam āyatā //
AHS, Sū., 26, 21.1 alpamāṃsāsthisaṃdhisthavraṇānāṃ dvyaṅgulāyatā /
AHS, Sū., 28, 40.1 apāṃ pūrṇaṃ vidhunuyād avākśirasam āyatam /
AHS, Sū., 29, 21.1 āyataṃ ca viśālaṃ ca yathā doṣo na tiṣṭhati /
AHS, Śār., 5, 105.1 kṣīṇasyāyamya manye vā sadyo muṣṇāti jīvitam /
AHS, Nidānasthāna, 15, 22.1 manye saṃstabhya vāto 'ntarāyacchan dhamanīr yadā /
AHS, Nidānasthāna, 15, 22.2 vyāpnoti sakalaṃ dehaṃ jatrurāyamyate tadā //
AHS, Utt., 21, 49.1 valayaṃ nātiruk śophastadvad evāyatonnataḥ /
AHS, Utt., 26, 8.1 sadyovraṇeṣvāyateṣu saṃdhānārthaṃ viśeṣataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 46.2 sa kṣapāḥ kṣapayan kṣīṇaḥ saṃvatsaraśatāyatāḥ //
BKŚS, 5, 236.1 āyatāśītaniśvāsaṃ nāsāgrāhitalocanam /
BKŚS, 10, 240.2 asādhyāyataniśvāsā nirāśā dṛśyatām iti //
BKŚS, 17, 51.1 meror droṇīr ivākraman viśikhā vistṛtāyatāḥ /
BKŚS, 18, 169.1 so 'haṃ katham api kṣiptvā varṣalakṣāyatāṃ kṣapām /
BKŚS, 18, 455.1 chāgapṛṣṭhāni cāruhya gṛhītāyataveṇavaḥ /
BKŚS, 19, 103.1 kvacid utpatatas tuṅgān nāgān āyatapakṣatīn /
BKŚS, 20, 136.2 nikṛṣṭasyāpi devasya vimānaṃ yojanāyatam //
BKŚS, 20, 141.1 kṛṣṇāṅgaśyāmatuṅgāṅgas tāmrāpāṅgāyatekṣaṇaḥ /
BKŚS, 20, 381.1 dāvakālānalaḥ stambakakṣasaṃsāram āyatam /
BKŚS, 21, 123.1 tayā tv āyataniśvāsakathitāyataduḥkhayā /
BKŚS, 21, 123.1 tayā tv āyataniśvāsakathitāyataduḥkhayā /
BKŚS, 24, 61.2 taiś ca muktāyatocchvāsair jīvaloko 'valokitaḥ //
BKŚS, 27, 6.1 taṃ ca dīrgham ahaḥśeṣam āyatāṃ ca vibhāvarīm /
BKŚS, 27, 23.1 nṛpas tu māṃ ciraṃ dṛṣṭvā snehasnigdhāyatekṣaṇaḥ /
BKŚS, 28, 82.1 tasyāś ca kṣaṇasaṃkṣiptaṃ mama saṃvatsarāyatam /
Daśakumāracarita
DKCar, 2, 2, 5.1 athāsāvuṣṇamāyataṃ ca niḥśvasyāśaṃsata āsīttādṛśo munirasminnāśrame //
DKCar, 2, 3, 130.1 punarahamuṣṇamāyataṃ ca niḥśvasya kiṃcid dīnadṛṣṭiḥ sacakitaprasāritābhyāṃ bhujābhyām enām anatipīḍaṃ pariṣvajya nātiviśadam acumbiṣam //
DKCar, 2, 6, 58.1 ācaṣṭa ca hṛṣṭaḥ kośadāsaḥ bhūyāsamevaṃ yāvadāyur āyatākṣi tvatprasādasya pātram iti //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 8, 20.0 tena hīnaḥ satorapyāyataviśālayor locanayor andha eva janturarthadarśaneṣvasāmarthyāt ato vihāya bāhyavidyāsvabhiṣaṅgam āgamaya daṇḍanītiṃ kulavidyām //
Divyāvadāna
Divyāv, 8, 206.0 nīlode mahāsamudre tārākṣo nāma rākṣasaḥ prativasati raktanetraḥ pradīptaśiroruho vikṛtacaraṇadaśananayanaḥ parvatāyatakukṣiḥ //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 7, 4.1 tiṣṭhadbhiḥ kathamapi devatānubhāvād ākṛṣṭaiḥ prajavibhir āyataṃ turaṅgaiḥ /
Kir, 8, 2.2 vanaṃ viśantyo vanajāyatekṣaṇāḥ kṣaṇadyutīnāṃ dadhur ekarūpatām //
Kir, 13, 17.1 dadṛśe 'tha savismayaṃ śivena sthirapūrṇāyatacāpamaṇḍalasthaḥ /
Kir, 13, 18.2 dhanurāyatabhogavāsukijyāvadanagranthivimuktavahni śambhuḥ //
Kir, 14, 31.2 vitatya pakṣadvayam āyataṃ babhau vibhur guṇānām uparīva madhyagaḥ //
Kir, 14, 59.1 muneḥ śaraugheṇa tadugraraṃhasā balaṃ prakopād iva viṣvagāyatā /
Kir, 15, 11.1 pātitottuṅgamāhātmyaiḥ saṃhṛtāyatakīrtibhiḥ /
Kir, 17, 8.1 tasyāhavāyāsavilolamauleḥ saṃrambhatāmrāyatalocanasya /
Kir, 17, 50.1 tato 'nupūrvāyatavṛttabāhuḥ śrīmān kṣarallohitadigdhadehaḥ /
Kir, 18, 6.1 nipatite 'dhiśirodharam āyate samam aratniyuge 'yugacakṣuṣaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 46.1 pravātanīlotpalanirviśeṣam adhīraviprekṣitam āyatākṣyā /
KumSaṃ, 3, 45.1 paryaṅkabandhasthirapūrvakāyam ṛjvāyataṃ saṃnamitobhayāṃsam /
KumSaṃ, 7, 22.1 ātmānam ālokya ca śobhamānam ādarśabimbe stimitāyatākṣī /
KumSaṃ, 7, 89.2 tayor upary āyatanāladaṇḍam ādhatta lakṣmīḥ kamalātapatram //
Kūrmapurāṇa
KūPur, 1, 2, 7.1 tataḥ śrīrabhavad devī kamalāyatalocanā /
KūPur, 1, 11, 154.1 śāntiḥ prabhāvatī dīptiḥ paṅkajāyatalocanā /
KūPur, 1, 15, 150.3 ko 'nvayaṃ bhāti vapuṣā paṅkajāyatalocanaḥ //
KūPur, 1, 23, 60.1 hrīmatī cāpi yā kanyā śrīrivāyatalocanā /
KūPur, 1, 44, 36.2 dakṣiṇottaramāyāmāv ā nīlaniṣadhāyatau //
KūPur, 1, 44, 37.1 gandhamādanakailāsau pūrvapaścāyatāvubhau /
KūPur, 1, 44, 39.2 pūrvapaścāyatāvetau arṇavāntarvyavasthitau //
KūPur, 1, 47, 2.2 ṛjvāyatāḥ suparvāṇaḥ siddhasaṅghaniṣevitāḥ //
KūPur, 1, 47, 13.2 ṛjvāyatāḥ suparvāṇaḥ sapta nadyaśca suvratāḥ //
KūPur, 2, 5, 21.2 samastuvan brahmamayairvacobhir ānandapūrṇāyatamānasās te //
KūPur, 2, 11, 35.2 trirjapedāyataprāṇaḥ prāṇāyāmaḥ sa ucyate //
KūPur, 2, 22, 52.2 teṣu darbheṣvathācamya trirāyamya śanairasūn /
KūPur, 2, 36, 43.2 yojanānāṃ sahasrāṇi so 'śītistvāyato giriḥ /
KūPur, 2, 38, 12.2 vistāreṇa tu rājendra yojanadvayamāyatā //
Liṅgapurāṇa
LiPur, 1, 17, 41.1 daśayojanavistīrṇaṃ śatayojanamāyatam /
LiPur, 1, 20, 85.1 bhuvanānalasaṃkāśāḥ padmapatrāyatekṣaṇāḥ /
LiPur, 1, 22, 1.2 atyantāvanatau dṛṣṭvā madhupiṅgāyatekṣaṇaḥ /
LiPur, 1, 46, 13.1 āsamudrāyatāḥ kecidgirayo gahvarais tathā /
LiPur, 1, 49, 5.2 mālyavāngandhamādaś ca dvāvetāvudagāyatau //
LiPur, 1, 49, 14.1 udagāyato mahāśailo mālyavānnāma parvataḥ /
LiPur, 1, 49, 17.1 prāgāyatāḥ suparvāṇaḥ ṣaḍete varṣaparvatāḥ /
LiPur, 1, 49, 19.1 caturvarṇaḥ sasauvarṇo meruścordhvāyataḥ smṛtaḥ /
LiPur, 1, 49, 22.2 pūrvataś cāyatāvetāvarṇavāntarvyavasthitau //
LiPur, 1, 49, 24.2 pūrvataś cāyatāvetāvarṇavāntarvyavasthitau //
LiPur, 1, 53, 1.3 ṛjvāyatāḥ pratidiśaṃ niviṣṭā varṣaparvatāḥ //
LiPur, 1, 74, 25.1 liṅgasthāpanasanmārganihitasvāyatāsinā /
LiPur, 1, 80, 40.2 nīlotpaladalaprakhyāḥ padmapatrāyatekṣaṇāḥ //
LiPur, 1, 85, 104.1 catvāriṃśatsamāvṛtti prāṇānāyamya saṃsmaret /
LiPur, 2, 5, 84.2 sarvābharaṇasampannāṃ śrīrivāyatalocanām //
LiPur, 2, 5, 99.1 rekhāṅkitakaṭigrīvaṃ raktāntāyatalocanam /
LiPur, 2, 5, 115.2 dīrghabāhuṃ supuṣṭāṅgaṃ karṇāntāyatalocanam //
LiPur, 2, 25, 7.1 prāgāyatena viprendra brahmaviṣṇumaheśvarāḥ /
LiPur, 2, 45, 9.1 madhyato hastamātreṇa kuṇḍaṃ caivāyataṃ śubham /
LiPur, 2, 46, 14.1 liṅgasthāpanasanmārganihitasvāyatāsinā /
Matsyapurāṇa
MPur, 11, 49.1 unnataśroṇijaghanā padmapattrāyatekṣaṇā /
MPur, 11, 50.1 mūlonnatāyatabhujā nīlakuñcitamūrdhajā /
MPur, 16, 24.2 te 'pi tasyāyatāḥ kāryāścaturaṅgulavistṛtāḥ //
MPur, 23, 30.1 bhāryāṃ ca tāṃ devaguror anaṅgabāṇābhirāmāyatacārunetrām /
MPur, 47, 186.2 vibhrāntavīkṣite sādhvi trivarṇāyatalocane //
MPur, 54, 21.2 haimīṃ viśālāyatabāhudaṇḍāṃ muktāphalendūpalavajrayuktām //
MPur, 93, 93.1 dvihastavistṛtaṃ tadvaccaturhastāyataṃ punaḥ /
MPur, 93, 125.1 gajauṣṭhasadṛśī tadvadāyatā chidrasaṃyutā /
MPur, 113, 10.2 prāgāyatā mahāpārśvāḥ ṣaḍime varṣaparvatāḥ //
MPur, 113, 25.1 aśītirhimavāñchaila āyataḥ pūrvapaścime /
MPur, 113, 35.1 udagāyato mahāśailo mālyavānnāma parvataḥ /
MPur, 113, 36.1 mālyavānvai sahasraika ā nīlaniṣadhāyataḥ /
MPur, 114, 10.1 āyatastu kumārīto gaṅgāyāḥ pravahāvadhiḥ /
MPur, 121, 74.1 udagāyatā udīcyāṃ tu avagāḍhā mahodadhim /
MPur, 121, 75.1 pratīcīmāyatāste vai pratiṣṭhāste mahodadhim /
MPur, 121, 76.1 āyatāste mahāśailāḥ samudraṃ dakṣiṇaṃ prati /
MPur, 122, 5.2 ṛjvāyatāḥ pratidiśaṃ niviṣṭā varṣaparvatāḥ //
MPur, 122, 8.2 prāgāyataḥ sa sauvarṇa udayo nāma parvataḥ //
MPur, 123, 9.1 prākpaścimāyataiḥ pādairāsamudrāditi sthitaḥ /
MPur, 135, 2.1 ilāvṛtamiti khyātaṃ tadvarṣaṃ vistṛtāyatam /
MPur, 136, 12.1 dviyojanāyatāṃ dīrghāṃ pūrṇayojanavistṛtām /
MPur, 138, 51.1 mṛditam upaniśamya tārakākhyaṃ ravidīptānalabhīṣaṇāyatākṣam /
MPur, 142, 60.1 padmapattrāyatākṣāśca pṛthuvaktrāḥ susaṃhatāḥ /
MPur, 146, 57.1 ityuktvā padmajaḥ kanyāṃ sasarjāyatalocanām /
MPur, 148, 52.2 śatahastāyataiḥ kṛṣṇaisturaṃgairhemabhūṣaṇaiḥ //
MPur, 158, 15.2 vimalaśaktimukhānalapiṅgalāyatabhujaughavipiṣṭamahāsurā //
MPur, 161, 39.1 vistīrṇāṃ yojanaśataṃ śatamadhyardhamāyatām /
MPur, 163, 77.2 vidyutvānsarvataḥ śrīmānāyataḥ śatayojanam //
MPur, 173, 2.1 mayastu kāñcanamayaṃ trinalvāyatamakṣayam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 1, 19.1 anātmavidbhiradhyastāṃ paṅktiṃ yojanamāyatām /
Saṃvitsiddhi
SaṃSi, 1, 82.1 yadā tadā tadāyato dhībhedāvagrahodayaḥ /
Suśrutasaṃhitā
Su, Sū., 5, 8.1 tatrāyato viśālaḥ samaḥ suvibhakto nirāśraya iti vraṇaguṇāḥ //
Su, Sū., 5, 9.2 āyataś ca viśālaś ca suvibhakto nirāśrayaḥ /
Su, Sū., 13, 11.2 tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti /
Su, Sū., 16, 10.3 teṣu pṛthulāyatasamobhayapālir nemisaṃdhānakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālir gaṇḍakarṇaḥ apālirubhayato 'pyāhāryaḥ pīṭhopamapālirubhayataḥ sthūlāṇusamaviṣamapālir vyāyojimaḥ kṣīṇaputrikāśrito abhyantaradīrghaikapāliritarālpapāliḥ nirvedhimaḥ kapāṭasaṃdhikaḥ bāhyadīrghaikapālir itarālpapālir ardhakapāṭasaṃdhikaḥ /
Su, Sū., 16, 10.3 teṣu pṛthulāyatasamobhayapālir nemisaṃdhānakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālir gaṇḍakarṇaḥ apālirubhayato 'pyāhāryaḥ pīṭhopamapālirubhayataḥ sthūlāṇusamaviṣamapālir vyāyojimaḥ kṣīṇaputrikāśrito abhyantaradīrghaikapāliritarālpapāliḥ nirvedhimaḥ kapāṭasaṃdhikaḥ bāhyadīrghaikapālir itarālpapālir ardhakapāṭasaṃdhikaḥ /
Su, Sū., 22, 5.1 tatrāyataścaturasro vṛttastripuṭaka iti vraṇākṛtisamāsaḥ śeṣāstu vikṛtākṛtayo durupakramā bhavanti //
Su, Sū., 25, 23.2 āyatā tryaṅgulā tryasrā māṃsale vāpi pūjitā //
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 35, 7.2 adhastādakṣayor yasya lekhāḥ syurvyaktamāyatāḥ //
Su, Sū., 35, 10.2 tathorasyavalīḍhāni na ca syātpṛṣṭhamāyatam //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 46, 468.2 atīvāyatayāmāstu kṣapā yeṣvṛtuṣu smṛtāḥ //
Su, Sū., 46, 469.2 yeṣu cāpi bhaveyuśca divasā bhṛśamāyatāḥ //
Su, Nid., 1, 90.1 aṣṭhīlāvadghanaṃ granthimūrdhvamāyatamunnatam /
Su, Nid., 2, 5.1 tatra sthūlāntrapratibaddham ardhapañcāṅgulaṃ gudamāhus tasmin valayastisro 'dhyardhāṅgulāntarasambhūtāḥ pravāhaṇī visarjanī saṃvaraṇī ceti caturaṅgulāyatāḥ sarvāstiryagekāṅgulocchritāḥ //
Su, Nid., 9, 5.1 mahāmūlaṃ rujāvantaṃ vṛttaṃ cāpyathavāyatam /
Su, Nid., 11, 4.1 āyamyate vyathyata eti todaṃ pratyasyate kṛtyata eti bhedam /
Su, Nid., 11, 10.2 granthiṃ sthiraṃ vṛttamathāyataṃ vā snigdhaṃ kaphaścālparujaṃ karoti //
Su, Nid., 16, 53.1 balāsa evāyatamunnataṃ ca śophaṃ karotyannagatiṃ nivārya /
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Su, Śār., 10, 12.1 atha jātasyolbamapanīya mukhaṃ ca saindhavasarpiṣā viśodhya ghṛtāktaṃ mūrdhni picuṃ dadyāt tato nābhināḍīmaṣṭāṅgulamāyamya sūtreṇa baddhvā chedayet tatsūtraikadeśaṃ ca kumārasya grīvāyāṃ samyag badhnīyāt //
Su, Cik., 1, 130.2 sadyovraṇeṣvāyateṣu kṣaudrasarpirvidhīyate //
Su, Cik., 2, 5.1 āyatāścaturasrāśca tryasrā maṇḍalinastathā /
Su, Cik., 2, 10.2 tiraścīna ṛjurvāpi yo vraṇaścāyato bhavet //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 24, 4.1 tatrādau dantapavanaṃ dvādaśāṅgulamāyatam /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Utt., 17, 84.1 aṣṭāṅgulāyatā madhye sūtreṇa pariveṣṭitā /
Su, Utt., 43, 6.1 āyamyate mārutaje hṛdayaṃ tudyate tathā /
Su, Utt., 50, 14.2 dehamāyamya vegena ghoṣayatyatitṛṣyataḥ /
Su, Utt., 50, 15.1 āyamyate hikkato 'ṅgāni yasya dṛṣṭiścordhvaṃ tāmyate yasya gāḍham /
Su, Utt., 51, 12.2 saṃrabdhanetrastvāyamya yaḥ śvasyāt sa mahān smṛtaḥ //
Su, Utt., 51, 13.1 marmasvāyamyamāneṣu śvasanmūḍho muhuśca yaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.5 śrāmaṇakāgneś cordhvavedir dvātriṃśadaṅgulyāyatā caturaṅgulivistāronnatā /
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 19.1 uktas tayaivaṃ sa munir upaguhyāyatekṣaṇām /
ViPur, 1, 15, 31.2 tataḥ sasādhvaso vipras tāṃ papracchāyatekṣaṇām /
ViPur, 2, 2, 39.2 tau dakṣiṇottarāyāmāvānīlaniṣadhāyatau //
ViPur, 2, 2, 40.1 gandhamādanakailāsau pūrvapaścāyatāvubhau /
ViPur, 2, 2, 42.2 pūrvapaścāyatāvetāvarṇavāntarvyavasthitau //
ViPur, 4, 12, 17.1 tasmiṃśca vidrute 'titrāsalolāyatalocanayugalaṃ trāhi trāhi māṃ tātāmba bhrātar ity ākulavilāpavidhuraṃ sa rājakanyāratnam adrākṣīt //
ViPur, 5, 18, 39.1 tasyotsaṅge ghanaśyāmamātāmrāyatalocanam /
Viṣṇusmṛti
ViSmṛ, 10, 2.1 caturhastocchrito dvihastāyataḥ //
ViSmṛ, 10, 3.1 tatra sāravṛkṣodbhavā pañcahastāyatobhayataḥśikyā tulā //
ViSmṛ, 21, 4.1 bhuktavatsu brāhmaṇeṣu dakṣiṇayābhipūjiteṣu pretanāmagotrābhyāṃ dattākṣayyodakaḥ caturaṅgulapṛthvīḥ tāvadantarāḥ tāvadadhaḥkhātāḥ vitastyāyatāḥ tisraḥ karṣūḥ kuryāt //
ViSmṛ, 55, 9.2 triḥ paṭhed āyataprāṇaḥ prāṇāyāmaḥ sa ucyate //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
YSBhā zu YS, 4, 7.1, 6.1 sā hi kevale manasy āyatatvād bahiḥsādhanānadhīnā parān pīḍayitvā bhavati //
Yājñavalkyasmṛti
YāSmṛ, 1, 24.1 prāṇān āyamya saṃprokṣya tṛcenābdaivatena tu /
Śatakatraya
ŚTr, 2, 22.2 āliṅgitāyāṃ punar āyatākṣyāmāśāsmahe vigrahayor abhedam //
ŚTr, 2, 63.1 dhanyās ta eva dhavalāyatalocanānāṃ tāruṇyadarpaghanapīnapayodharāṇām /
ŚTr, 2, 97.1 āsāreṇa na harmyataḥ priyatamair yātuṃ bahiḥ śakyate śītotkampanimittam āyatadṛśā gāḍhaṃ samāliṅgyate /
ŚTr, 3, 49.2 ālolāyatalocanāḥ priyatamāḥ svapne 'pi nāliṅgitāḥ kālo 'yaṃ parapiṇḍalolupatayā kākair iva preryate //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 17.1 sabhadramustaṃ pariśuṣkakardamaṃ saraḥ khanann āyatapotṛmaṇḍalaiḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 26.1 dadhati varakucāgrairunnatair hārayaṣṭiṃ pratanusitadukūlānyāyataiḥ śroṇibimbaiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 26.2 cārvāyatākṣonnasatulyakarṇasubhrvānanaṃ kambusujātakaṇṭham //
BhāgPur, 2, 2, 9.1 rasannavaktraṃ nalināyatekṣaṇaṃ kadambakiñjalkapiśaṅgavāsasam /
BhāgPur, 2, 7, 33.1 krīḍan vane niśi niśākararaśmigauryāṃ rāsonmukhaḥ kalapadāyatamūrchitena /
BhāgPur, 3, 8, 23.1 mṛṇālagaurāyataśeṣabhogaparyaṅka ekaṃ puruṣaṃ śayānam /
BhāgPur, 3, 14, 32.1 athopaspṛśya salilaṃ prāṇān āyamya vāgyataḥ /
BhāgPur, 4, 6, 32.1 sa yojanaśatotsedhaḥ pādonaviṭapāyataḥ /
BhāgPur, 4, 21, 15.1 prāṃśuḥ pīnāyatabhujo gauraḥ kañjāruṇekṣaṇaḥ /
BhāgPur, 4, 24, 45.2 cārvāyatacaturbāhu sujātarucirānanam //
Bhāratamañjarī
BhāMañj, 1, 203.2 caranmṛgavyaṃ sasmāra tāmevāyatalocanām //
BhāMañj, 1, 232.2 apaśyadāśrame tasminkanyāmāyatalocanām //
BhāMañj, 1, 338.2 likhantī caraṇāgreṇa bhūmimāyatalocanā //
BhāMañj, 1, 577.1 āliṅgya tāṃ pulakapīnakapolabhāgām unnidranīlanalināyatacārunetrām /
BhāMañj, 1, 585.2 ityuktvā pādayoḥ kuntyāḥ papātāyatalocanā //
BhāMañj, 1, 925.1 vīkṣya vīro 'pi nṛpatestāmāyatavilocanām /
BhāMañj, 1, 1083.1 athārjunabhujotsṛṣṭānsāyakānsaralāyatān /
BhāMañj, 1, 1381.2 vitrāsavidrutaṃ vahnirjvālāyatabhujo javāt //
BhāMañj, 5, 289.2 bāṣpāddurdinamādāya kṛṣṇasārāyatekṣaṇā //
BhāMañj, 8, 136.1 kathāśeṣaṃ karomyeṣa karṇaṃ karṇāyataiḥ śaraiḥ /
BhāMañj, 8, 197.2 karṇaḥ karṇāyatotsṛṣṭairunnanāda hasanmuhuḥ //
BhāMañj, 12, 91.1 tā bhūmipālalalanāḥ saralāyatākṣyo netrāmbunirjharavinirjitatārahārāḥ /
Garuḍapurāṇa
GarPur, 1, 47, 22.2 prathamaścaturaśro hi dvitīyastu tadāyataḥ //
GarPur, 1, 47, 23.1 vṛtto vṛttāyataś cānyo 'ṣṭāśraśceha ca pañcamaḥ /
GarPur, 1, 47, 30.2 vṛttāyatāḥ samudbhūtā navaite maṇikāhvayāt //
GarPur, 1, 47, 43.2 caturaśrāyatās tatra catuṣkoṇasamanvitāḥ //
GarPur, 1, 65, 27.1 pārśvāyatā cirāyurdā tūpaviṣṭā dhaneśvaram /
GarPur, 1, 94, 11.1 prāṇānāyamya samprokṣya tryṛcenābdaivatena tu /
GarPur, 1, 114, 7.1 viparītaratiḥ kāmaḥ svāyateṣu na vidyate /
GarPur, 1, 166, 26.1 āyacchanti tanor doṣāḥ sarvam ā pādamastakam /
Hitopadeśa
Hitop, 2, 95.2 kṣipram āyatam anālocya vyayamānaḥ svavāñchayā /
Kathāsaritsāgara
KSS, 4, 3, 69.1 raktāyatādharadalaṃ calorṇācārukesaram /
KSS, 5, 2, 6.2 viveśa ca nijāṃ vāñchām iva tāṃ gahanāyatām //
KSS, 5, 3, 261.2 ākṛṣṭaḥ sattvataḥ siddheḥ keśapāśa ivāyataḥ //
KSS, 6, 2, 19.2 dṛṣṭastaruṇyā tatpatnyā padmapatrāyatekṣaṇaḥ //
Kālikāpurāṇa
KālPur, 52, 28.2 dalānyanyonyasaktāni hyāyatāni niyojayet //
Mukundamālā
MukMā, 1, 1.1 vande mukundamaravindadalāyatākṣaṃ kundenduśaṅkhadaśanaṃ śiśugopaveṣam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 8.2 kva tadvaktraṃ kva tadadharamadhu kvāyatākṣyāḥ kaṭākṣaḥ /
Narmamālā
KṣNarm, 3, 28.2 kimañjanenāyatākṣyā raṇḍāyā maṇḍanena kim //
KṣNarm, 3, 97.2 adhikāraparibhraṃśātsa vṛddhavṛṣaṇāyate //
Rasaprakāśasudhākara
RPSudh, 3, 29.1 avanigartam aratnikam āyataṃ dvidaśamaṅgulameva sunimnakam /
Rasaratnasamuccaya
RRS, 9, 43.1 ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ samam /
Rasendracintāmaṇi
RCint, 7, 16.2 mūlāgrayoḥ suvṛttaḥ syādāyataḥ pītagarbhakaḥ /
RCint, 8, 225.1 lauhakiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi /
Rasendracūḍāmaṇi
RCūM, 12, 22.1 tadeva cipiṭākāraṃ strīvajraṃ varttulāyatam /
Rasārṇava
RArṇ, 4, 56.1 ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ śubham /
Skandapurāṇa
SkPur, 14, 7.1 salileśayaliṅgāya yugāntāyataliṅgine /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 9.0 vistīrṇaṃ pṛthulaṃ vyoma gaganam dīrghā āyatā daśa diśo daśāśāḥ sapadi tatkṣaṇaṃ vyastavelāmbhaso'bdhīn vikṣiptavelājalān samudrān kurvadbhiḥ //
Tantrāloka
TĀ, 8, 65.1 meroḥ ṣaḍete maryādācalāḥ pūrvāparāyatāḥ /
TĀ, 8, 66.1 savyottarāyatau tau tu catustriṃśatsahasrakau /
Ānandakanda
ĀK, 1, 2, 10.2 ākuñcitasnigdhakeśā padmapatrāyatekṣaṇā //
ĀK, 1, 2, 74.1 prāṇānāyamya saṃkalpya śrīguruṃ śirasi sthitam /
ĀK, 1, 2, 145.1 prāṇānāyamya vidhivat prāṇaśaktiṃ smarecchive /
ĀK, 1, 11, 8.1 kāle tu yā kanyā kuryātsaṃbhogamāyatam /
ĀK, 1, 15, 489.2 saptame karasādaśca dehe ca rucirāyate //
ĀK, 1, 26, 94.2 dvādaśāṅgulamutsedhaṃ ṣoḍaśāṅgulamāyatam //
Śukasaptati
Śusa, 23, 5.2 ātmānamālokya ca śobhamānamādarśabimbe stimitāyatākṣī /
Śyainikaśāstra
Śyainikaśāstra, 4, 51.2 pakṣatī cāyate vakṣo vistīrṇaṃ sarvapatriṇām //
Śyainikaśāstra, 4, 52.2 āyatāṅgulisuśliṣṭasandhibandhau karau matau //
Bhāvaprakāśa
BhPr, 6, 2, 14.2 ṣaḍaṅgulāyatā śuklā kṛṣṇā tv ekāṅgulā smṛtā //
BhPr, 7, 3, 25.1 sapādahastamānena kuṇḍe nimne tathāyate /
Caurapañcaśikā
CauP, 1, 3.1 adyāpi tāṃ yadi punaḥ kamalāyatākṣīṃ paśyāmi pīvarapayodharabhārakhinnām /
CauP, 1, 5.1 adyāpi tāṃ suratajāgaraghūrṇamāna tiryagvalattaralatārakam āyatākṣīm /
CauP, 1, 6.1 adyāpi tāṃ yadi punaḥ śravaṇāyatākṣīṃ paśyāmi dīrghavirahajvaritāṅgayaṣṭim /
CauP, 1, 9.1 adyāpi tāṃ nidhuvane madhupānaraktām līlādharāṃ kṛśatanuṃ capalāyatākṣīm /
Haribhaktivilāsa
HBhVil, 4, 100.2 ācamyāyamya ca prāṇān kṛtanyāso hariṃ smaret //
HBhVil, 5, 199.2 tāsām āyatalolanīlanayanavyākoṣanīlāmbujasragbhiḥ samparipūjitākhilatanuṃ nānāvinodāspadam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 13.1 alpadvāram arandhragartavivaraṃ nātyuccanīcāyataṃ samyaggomayasāndraliptam amalaṃ niḥśeṣajantūjhitam /
HYP, Dvitīya upadeśaḥ, 24.1 caturaṅgulavistāraṃ hastapañcadaśāyatam /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 237.0 sa devān āyatayābhiparyāvartata //
Mugdhāvabodhinī
MuA zu RHT, 6, 18.2, 2.0 jalapūrṇapātramadhye iti jalapūrṇaṃ yatpātraṃ tasya madhye suvistīrṇaṃ sundarāyataṃ ghaṭakharparaṃ kumbhakhaṇḍaṃ dattvā tadupari kharparopari biḍamadhyagataḥ sūtaḥ sthāpyaḥ //
MuA zu RHT, 16, 1.2, 1.1 mano manīṣāyatam āyatātmanā samācaretkarma paropakārī /
MuA zu RHT, 16, 1.2, 1.1 mano manīṣāyatam āyatātmanā samācaretkarma paropakārī /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Paraśurāmakalpasūtra, 3, 13.1 triḥ prāṇān āyamya //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 70.1 daśayojanavistīrṇaṃ śatayojanam āyatam /
Rasakāmadhenu
RKDh, 1, 1, 11.2 caturaṅgulanimnaḥ syānmardako 'ṣṭāṅgulāyataḥ //
RKDh, 1, 1, 166.1 ṣoḍaśāṃgulavistīrṇaṃ hastamātrāyataṃ samam /
RKDh, 1, 2, 7.2 ṣoḍaśāṃgulavistīrṇaṃ hastamātrāyataṃ śubham /
RKDh, 1, 2, 11.1 vaṃśanālī lohanālī hastamātrāyatā śubhā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 13.3, 2.0 aratnivistārā prasāritakaniṣṭhāṅgulibaddhamuṣṭihastapramāṇāyatā caturaṅgulavistṛtakarṇikārādivalkalanirmitā aratnivistāraveṣṭanī yuktā chāgacarmamaṇḍitā aśvapucchakeśasūkṣmavastraracitataladeśā sūkṣmataradravyacālanārtham aparavidhā cālanītyarthaḥ //
Rasārṇavakalpa
RAK, 1, 325.3 tvāmahaṃ sampravakṣyāmi śṛṇuṣvāyatalocane //
Saddharmapuṇḍarīkasūtra
SDhPS, 17, 46.1 api tu khalvajita sūkṣmasujātajihvādantoṣṭho bhavati āyatanāsaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 17.2 yā sā tvayārṇave dṛṣṭā padmapatrāyatekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 7, 22.1 ardhodyatabhujāṃ bālāṃ padmapatrāyatekṣaṇām /
SkPur (Rkh), Revākhaṇḍa, 8, 20.1 yojanānāṃ sahasraṃ tu vistarāddviguṇāyatam /
SkPur (Rkh), Revākhaṇḍa, 8, 22.2 śatayojanavistīrṇaṃ tāvaddviguṇamāyatam //
SkPur (Rkh), Revākhaṇḍa, 20, 19.1 vikuñcitāgrakeśāntaṃ samastaṃ yojanāyatam /
SkPur (Rkh), Revākhaṇḍa, 20, 20.2 siṃhāsyamāyatabhujaṃ gallaśmaśruvarāṅkitam //
SkPur (Rkh), Revākhaṇḍa, 21, 16.1 vistareṇa tu rājendra ardhayojanamāyatā /
SkPur (Rkh), Revākhaṇḍa, 26, 57.1 evamuktvā gato bhūpa śatayojanamāyatam /
SkPur (Rkh), Revākhaṇḍa, 122, 24.2 raktākṣamāyatabhujaṃ sarvalakṣaṇalakṣitam //
SkPur (Rkh), Revākhaṇḍa, 156, 8.1 ardhayojanavistāraṃ tadarddhenaiva cāyatam /
Sātvatatantra
SātT, 5, 22.2 dīrghāyatacaturbāhuṃ karapallavaśobhitam //