Occurrences

Atharvaveda (Śaunaka)
Taittirīyabrāhmaṇa
Ṛgveda
Harṣacarita
Suśrutasaṃhitā

Atharvaveda (Śaunaka)
AVŚ, 11, 9, 7.2 vikeśī puruṣe hate radite arbude tava //
AVŚ, 11, 9, 8.2 patiṃ bhrātaram āt svān radite arbude tava //
AVŚ, 11, 9, 9.2 dhvāṅkṣāḥ śakunayas tṛpyantv amitreṣu samīkṣayan radite arbude tava //
AVŚ, 11, 9, 10.2 pauruṣeye 'dhi kuṇape radite arbude tava //
AVŚ, 11, 9, 11.2 nivāśā ghoṣāḥ saṃyantv amitreṣu samīkṣayan radite arbude tava //
AVŚ, 11, 9, 13.2 maiṣām uccheṣi kiṃcana radite arbude tava //
AVŚ, 11, 9, 14.2 aghāriṇīr vikeśyo rudatyaḥ puruṣe hate radite arbude tava //
AVŚ, 11, 9, 25.3 īśāṃ va ṛṣayaś cakrur amitreṣu samīkṣayan radite arbude tava //
AVŚ, 11, 10, 8.2 śvāpado makṣikāḥ saṃrabhantām āmādo gṛdhrāḥ kuṇape radantām //
Taittirīyabrāhmaṇa
TB, 2, 3, 9, 9.15 sā tam eva raditaṃ vyūḍhaṃ gandham abhi pracyavate /
Ṛgveda
ṚV, 1, 61, 12.2 gor na parva vi radā tiraśceṣyann arṇāṃsy apāṃ caradhyai //
ṚV, 1, 116, 7.1 yuvaṃ narā stuvate pajriyāya kakṣīvate aradatam purandhim /
ṚV, 1, 117, 11.1 sūnor mānenāśvinā gṛṇānā vājaṃ viprāya bhuraṇā radantā /
ṚV, 1, 166, 6.2 yatrā vo didyud radati krivirdatī riṇāti paśvaḥ sudhiteva barhaṇā //
ṚV, 1, 169, 8.1 tvam mānebhya indra viśvajanyā radā marudbhiḥ śurudho goagrāḥ /
ṚV, 2, 30, 2.2 patho radantīr anu joṣam asmai dive dive dhunayo yanty artham //
ṚV, 3, 33, 6.1 indro asmāṁ aradad vajrabāhur apāhan vṛtram paridhiṃ nadīnām /
ṚV, 4, 19, 2.2 ahann ahim pariśayānam arṇaḥ pra vartanīr arado viśvadhenāḥ //
ṚV, 5, 10, 1.2 pra no rāyā parīṇasā ratsi vājāya panthām //
ṚV, 5, 80, 3.2 patho radantī suvitāya devī puruṣṭutā viśvavārā vi bhāti //
ṚV, 6, 30, 3.1 adyā cin nū cit tad apo nadīnāṃ yad ābhyo arado gātum indra /
ṚV, 6, 61, 6.2 radā pūṣeva naḥ sanim //
ṚV, 7, 47, 4.1 yāḥ sūryo raśmibhir ātatāna yābhya indro aradad gātum ūrmim /
ṚV, 7, 49, 1.2 indro yā vajrī vṛṣabho rarāda tā āpo devīr iha mām avantu //
ṚV, 7, 60, 4.2 yasmā ādityā adhvano radanti mitro aryamā varuṇaḥ sajoṣāḥ //
ṚV, 7, 62, 3.1 vi naḥ sahasraṃ śurudho radantv ṛtāvāno varuṇo mitro agniḥ /
ṚV, 7, 79, 4.1 tāvad uṣo rādho asmabhyaṃ rāsva yāvat stotṛbhyo arado gṛṇānā /
ṚV, 7, 87, 1.1 radat patho varuṇaḥ sūryāya prārṇāṃsi samudriyā nadīnām /
ṚV, 9, 93, 4.1 sa no devebhiḥ pavamāna radendo rayim aśvinaṃ vāvaśānaḥ /
ṚV, 10, 75, 2.1 pra te 'radad varuṇo yātave pathaḥ sindho yad vājāṁ abhy adravas tvam /
ṚV, 10, 89, 7.1 jaghāna vṛtraṃ svadhitir vaneva ruroja puro aradan na sindhūn /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Suśrutasaṃhitā
Su, Ka., 4, 14.2 sarpitaṃ raditaṃ cāpi tṛtīyamatha nirviṣam /
Su, Ka., 4, 17.2 vijñeyaṃ raditaṃ tattu jñeyamalpaviṣaṃ ca tat //