Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 175.2 parīkṣidrakṣaṇāyātaṃ daridraṃ draviṇārthinam //
BhāMañj, 1, 227.2 yatprakāśayaśodhautāḥ śyāmāḥ saṃdehamāyayuḥ //
BhāMañj, 1, 235.2 tamahaṃ nantumāyāto vandyaṃ nandanavāsinām //
BhāMañj, 1, 357.2 tapāṃsi kṣayamāyānti yaśāṃsīva sudurnayaiḥ //
BhāMañj, 1, 424.2 ekasyāpyaparādhena vṛndamāyāti vācyatām //
BhāMañj, 1, 471.1 sa dhyātamātro bhagavānāyayāvañjanadyutiḥ /
BhāMañj, 1, 477.1 tatsakāśādathāyātaṃ satyā munimabhāṣata /
BhāMañj, 1, 508.2 tvadarthamahamāyāto bhaja mā cāruhāsini //
BhāMañj, 1, 534.2 dayitānirato nityaṃ yakṣmaṇā kṣayamāyayau //
BhāMañj, 1, 750.2 niṣādī bhoktumāyātā tatra dagdhā vidhervaśāt //
BhāMañj, 1, 776.1 āyātu kālapakvo 'sau varāko rajanīcaraḥ /
BhāMañj, 1, 777.2 uttrāsya tālurasanaḥ svayamāyātsa rākṣasaḥ //
BhāMañj, 1, 830.1 so 'yaṃ vāro māyāto rājadeśanivāsinaḥ /
BhāMañj, 1, 858.2 kadācidāyayau vipragehamabhyāgato dvijaḥ //
BhāMañj, 1, 879.2 āyayau bhagavānsākṣānmuniḥ satyavatīsutaḥ //
BhāMañj, 1, 1090.1 yudhiṣṭhire purāyāte yamābhyāṃ saha dhīmati /
BhāMañj, 1, 1169.1 ambhasā śamamāyāti muṣṭimeyaśikhaḥ śikhī /
BhāMañj, 1, 1202.2 svayaṃ yudhiṣṭhiraṃ draṣṭum āyayau nārado muniḥ //
BhāMañj, 1, 1251.2 nadīmutpalinīṃ gatvā naimiṣāraṇyamāyayau //
BhāMañj, 1, 1324.1 athāyayau dvijaḥ kaścitsvatejaḥpuñjanirbharaḥ /
BhāMañj, 1, 1336.1 khāṇḍavaṃ brahmaṇādiṣṭaṃ sattvāḍhyaṃ dagdhumāyayau /
BhāMañj, 1, 1380.1 kavalīkṛtya bhagavānyāvakaḥ svāsthyamāyayau /
BhāMañj, 5, 28.2 yāvat pāṇḍavadordaṇḍapīḍāṃ nāyāti gāṇḍivam //
BhāMañj, 5, 29.2 na viddhāḥ pakṣmalairbāṇaistāvannāyānti raktatām //
BhāMañj, 5, 41.2 avibandhena yāvanna sainyamāyāti pūrṇatām //
BhāMañj, 5, 89.1 atrāntare pāṇḍusutānāyayau garuḍadhvajaḥ /
BhāMañj, 5, 212.2 sa rathastūrṇamāyāto vāryatāṃ yadi śakyate //
BhāMañj, 5, 284.2 kṛtārthaṃ punarāyātaṃ drakṣyāmastvāmanāmayam //
BhāMañj, 5, 322.1 āyāntaṃ puṇḍarīkākṣaṃ dṛṣṭvā śrīvatsavakṣasam /
BhāMañj, 5, 397.2 pakṣavātair vighaṭayan dikkuṭīr divam āyayau //
BhāMañj, 5, 430.2 āyātaḥ sasmito 'vādīnnūnaṃ lajjānatānanam /
BhāMañj, 5, 469.1 taṃ bhrātuḥ putramāyātaṃ pariṣvajya hariṃ pṛthā /
BhāMañj, 5, 540.2 priyau śiṣyau sadā matvā śanaistaṃ deśamāyayau //
BhāMañj, 5, 575.2 tadasmākaṃ kimāyātaṃ nyakkāraṃ yatkṣamāmahe //
BhāMañj, 5, 644.2 hiraṇyavarmā vijñāya drupadaṃ yoddhumāyayau //
BhāMañj, 6, 121.2 apyanyayonisambhūtāḥ svayamāyānti yatpadam //
BhāMañj, 6, 278.1 tamantakamivāyāntaṃ jagatsaṃhāradīkṣitam /
BhāMañj, 6, 357.1 ghaṭotkacamathāyāntaṃ kṛtāntamiva bhairavam /
BhāMañj, 6, 372.2 uktaḥ purā surapure tāṃ yuddhabhuvamāyayau //
BhāMañj, 6, 406.1 kauravo 'pi tamāmantrya nijaṃ śibiramāyayau /
BhāMañj, 7, 33.2 kolāhalaṃ svasainyānāṃ tūrṇaṃ taṃ deśamāyayau //
BhāMañj, 7, 47.1 te 'pi pāṇḍavamāyāntaṃ dṛṣṭvā pramadanirbharāḥ /
BhāMañj, 7, 83.1 etā āyāntu vaiklavyaṃ matpratāpoṣmaṇā diśaḥ /
BhāMañj, 7, 97.1 tamantakamivāyāntamapasavyena keśavaḥ /
BhāMañj, 7, 124.2 hatvā saṃśaptakānpārtho javārtāṃ bhuvamāyayau //
BhāMañj, 7, 152.1 kautukātkṣmāmivāyāto vīraḥ surakumārakaḥ /
BhāMañj, 7, 235.1 navaṃ manmathamāyātaṃ divi devavadhūjanaḥ /
BhāMañj, 7, 248.2 saindhavārthinamāyāntaṃ velāśaila ivodadhim //
BhāMañj, 7, 338.1 vilokya vipulānīkaṃ tamāyāntaṃ mahaujasam /
BhāMañj, 7, 410.1 duḥśāsanamathāyāntaṃ sātyakiḥ śaravarṣiṇam /
BhāMañj, 7, 446.2 tamāyāntaṃ śarairviddhvā nadatpavananandanaḥ //
BhāMañj, 7, 462.1 duryodhanānujaṃ vīramāyāntaṃ śaravarṣiṇam /
BhāMañj, 7, 466.1 vegātkauravamāyāntaṃ taṃ śastrāśaniduḥsaham /
BhāMañj, 7, 476.1 āyānta eva vimukhāstulyābharaṇavāsasaḥ /
BhāMañj, 7, 495.1 vajratulyaṃ tamāyāntaṃ dāruṇaṃ sarvabhūbhujām /
BhāMañj, 7, 500.1 taṃ rājavaramāyāntaṃ pūrayantaṃ śarairdiśaḥ /
BhāMañj, 7, 561.2 babhau sākṣādivāyātā kālarātrirvibhāvarī //
BhāMañj, 7, 590.2 rājanbhāraḥ kramāyāto mamaivāyaṃ kimucyate //
BhāMañj, 7, 594.1 kutastvam aśrutodanta ivāyātaḥ parākramī /
BhāMañj, 7, 600.1 rudratulyaṃ tamāyāntaṃ trijagatpralayakṣamam /
BhāMañj, 7, 609.1 somadattamathāyāntaṃ sātyakiḥ pṛthuvikramam /
BhāMañj, 7, 640.2 uddhṛtya tacchiro vegādduryodhanamathāyayau //
BhāMañj, 7, 657.2 suyodhanābhyanujñāto bhīmamāyādalāyudhaḥ //
BhāMañj, 7, 717.2 āyātsollolakīlālakulyā kallolamālinī //
BhāMañj, 7, 775.1 iti garjantamāyāntaṃ pāvaniṃ droṇanandanaḥ /
BhāMañj, 8, 65.1 svayamarjunamāyāntaṃ vaśaḥ sitasaṭābharam /
BhāMañj, 8, 75.1 tataḥ kadācidāyātā haṃsā mānasagāminaḥ /
BhāMañj, 8, 108.1 duryodhanānujānvīrānāyātānbhrāturajñayā /
BhāMañj, 8, 148.1 asatyaṃ dharmatāṃ yāti satyamāyātyadharmatām /
BhāMañj, 8, 176.2 babhūva kautukāyātasurasiddhākulaṃ nabhaḥ //
BhāMañj, 9, 44.2 parāvṛtya kṛpadrauṇihārdikyāstūrṇamāyayuḥ //
BhāMañj, 9, 51.2 āyayurdrauṇihārdikyasuśarmakṛpasaubalāḥ //
BhāMañj, 10, 6.2 kṛṣṇapradhānaiḥ sahitastaṃ deśaṃ tūrṇamāyayau //
BhāMañj, 12, 10.2 kāyo vārddhakamāyāti svayaṃ yena śarīriṇām //
BhāMañj, 12, 16.1 āyayau mārutirdveṣādbhujābhyāṃ tena pīḍitaḥ /
BhāMañj, 12, 16.2 prayayau kaṇaśastena sarve vismayamāyayuḥ //
BhāMañj, 13, 10.2 kuntyāḥ sadṛśapādo 'sāviti mārdavamāyayau //
BhāMañj, 13, 77.2 vanavāsaṃ parityajya dvijāḥ svagṛhamāyayuḥ //
BhāMañj, 13, 110.2 duḥkhairāyānti duḥkhāni dhanānīva dhanairnṝṇām //
BhāMañj, 13, 115.1 uccā nīcatvamāyānti viśīryante ca saṃhatāḥ /
BhāMañj, 13, 239.2 āyayau sātyakisakhaḥ saṃjayādyaiśca keśavaḥ //
BhāMañj, 13, 240.1 āyātkṛṣṇaḥ kurukṣetraṃ tānpaśyanbhārgavahradān /
BhāMañj, 13, 294.2 śakrarūpadharo viṣṇurbhagavānsvayamāyayau //
BhāMañj, 13, 425.2 krodhāndho hantukāmastaṃ vyāghraḥ saṃrambhamāyayau //
BhāMañj, 13, 491.1 tasmādvaipulyamāyātāstadbhaṅge duḥsahāḥ śucaḥ /
BhāMañj, 13, 494.2 mṛgānusārī sucirātsa dhanvī klamamāyayau //
BhāMañj, 13, 497.2 vicinvanhṛtamaśvena badaryāśramamāyayau //
BhāMañj, 13, 503.2 āśādaurbalyamāyānti śaradīvālpanimnagāḥ //
BhāMañj, 13, 537.1 amitro mitratāṃ yāti mitram āyātyamitratām /
BhāMañj, 13, 580.1 na yathā ratimāyāti saṃvatsaraśatairapi /
BhāMañj, 13, 616.2 vāsarānte 'pi nāyātāṃ smṛtvā bhāryāmatapyata //
BhāMañj, 13, 762.2 śakraḥ śṛgālarūpeṇa kṛpayā vaktumāyayau //
BhāMañj, 13, 770.2 antrasnāyumayī tantrī kṛṣṭevāyāti dīrghatām //
BhāMañj, 13, 832.2 rāgadveṣamadagrastāḥ punarāyānti yānti ca //
BhāMañj, 13, 835.1 snehādvā kṣayamāyānti svāṅgajaiḥ kṛmibhiḥ sutaiḥ /
BhāMañj, 13, 870.1 śrutvaitanmuditaḥ śakrastūrṇaṃ taṃ draṣṭumāyayau /
BhāMañj, 13, 878.1 taraṅgataralā lakṣmīryadyāyāti ca yāti ca /
BhāMañj, 13, 904.1 kālenāyānti vipadaḥ kālenāyānti saṃpadaḥ /
BhāMañj, 13, 904.1 kālenāyānti vipadaḥ kālenāyānti saṃpadaḥ /
BhāMañj, 13, 965.1 glāniṃ śarīraṃ nāyāti yathā na maraṇaṃ bhavet /
BhāMañj, 13, 1059.2 svakarmasaktamanasāṃ svayamāyānti saṃpadaḥ //
BhāMañj, 13, 1129.2 nināya rātriṃ prātaśca nṛpo draṣṭuṃ tamāyayau //
BhāMañj, 13, 1142.1 atrāntare suramunirnārado draṣṭumāyayau /
BhāMañj, 13, 1189.2 gātre nidhāya vāsāṃsi hriyā saṃkocamāyayuḥ //
BhāMañj, 13, 1404.2 bhajasva svayamāyātāṃ duḥsaho me smarajvaraḥ //
BhāMañj, 13, 1497.2 purohitaṃ puraskṛtya cyavanaṃ draṣṭumāyayau //
BhāMañj, 13, 1635.2 tatpītvā narakaṃ viprā dīkṣitena sahāyayuḥ //
BhāMañj, 13, 1657.2 praṣṭuṃ samudyate sākṣādbṛhaspatirathāyayau //
BhāMañj, 13, 1726.2 purā tapaḥsthitaṃ śauriṃ munayo draṣṭumāyayuḥ //
BhāMañj, 13, 1771.2 dṛṣṭvottaraṃ sa samprāptaṃ punarāyātpitāmaham //
BhāMañj, 14, 45.2 āyayau saha bhāgārhaistridaśaiḥ somapīthibhiḥ //
BhāMañj, 14, 62.2 rāgaḥ saṃkrāntimāyāti sarandhre sphaṭike yathā //
BhāMañj, 14, 77.2 kṣetrakṣetrajñavijñānaṃ paraṃ prāvīṇyamāyayau //
BhāMañj, 14, 81.2 bhāvo 'yaṃ prāṇināṃ śaśvadalpo 'pyāyātyanalpatām //
BhāMañj, 14, 110.2 mune madvacasā śakraḥ sudhāṃ tvāṃ dātumāyayau //
BhāMañj, 14, 124.2 sahito vṛṣṇibhiḥ sarvairāyayau madhusūdanaḥ //
BhāMañj, 14, 154.2 āruhyāmuktakavacaḥ pitaraṃ yoddhumāyayau //
BhāMañj, 15, 36.2 kṛtakṛtyatayā prāptaṃ draṣṭavyā draṣṭumāyayuḥ //
BhāMañj, 17, 21.2 dadarśa sākṣādāyātaṃ rathenendraṃ yudhiṣṭhiraḥ //