Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 26, 40.2, 4.0 nanu uṣṇaśītābhyāmagnisalilābhyāṃ kṛtasya lavaṇasyāpy uṣṇaśītatvena bhavitavyaṃ tal lavaṇaṃ katham uṣṇaṃ bhavati naivaṃ yato bhūtānām ayaṃ svabhāvo yat kenacit prakāreṇa saṃniviṣṭāḥ kaṃcid guṇam ārabhante na sarvam //
ĀVDīp zu Ca, Sū., 26, 40.2, 5.0 yathā makuṣṭhake 'dbhir madhuro rasaḥ kriyate na snehaḥ tathā saindhave vahnināpi noṣṇatvam ārabhyate //
ĀVDīp zu Ca, Sū., 28, 4.7, 13.0 dhātuprasādasaṃjñakāṇīti atyarthaśuddhenaiva dhātuprasādenendriyāṇyārabhyanta iti darśayati //
ĀVDīp zu Ca, Vim., 1, 22.5, 2.0 sa viśeṣamārabhata iti saṃyujyamānadravyaikadeśe 'dṛṣṭaṃ kāryam ārabhata ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.5, 2.0 sa viśeṣamārabhata iti saṃyujyamānadravyaikadeśe 'dṛṣṭaṃ kāryam ārabhata ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.5, 3.0 yaṃ naikaikaśa iti yaṃ viśeṣaṃ pratyekasaṃyujyamānāni dravyāṇi nārabhanta ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 12.0 paraṃ tu tatra taṃ puruṣaṃ prati punaḥ sargaṃ nārabhate prakṛtiḥ //
ĀVDīp zu Ca, Śār., 1, 77.2, 4.0 idameva cāsyāniṣṭayonigamane svātantryaṃ yad aniṣṭayonigamanahetvadharmakaraṇe svātantryam adharmakaraṇārabdhasvakarmaṇaivāyam anicchannapi nīyata ityaniṣṭayonigamanaṃ bhavati svātantryaṃ ca yathoktaṃ bhavati //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 2.0 pauṣādiṣu saṃvatsarāntatvaṃ niyamadinādārabhya varṣapūraṇena jñeyam //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 1.0 samprati rasāyanādisiddhir vaidyādhīnā tena vaidyastutim ārabhate ya ityādi //