Occurrences

Jaiminigṛhyasūtra

Jaiminigṛhyasūtra
JaimGS, 1, 1, 23.0 apa upaspṛśya paścād agner upasamāhitasyopaviśya dakṣiṇena pāṇinā bhūmim ārabhya japatīdaṃ bhūmer bhajāmaha idaṃ bhadraṃ sumaṅgalaṃ parā sapatnān bādhasvānyeṣāṃ vinda te dhanam iti //
JaimGS, 1, 4, 8.0 bhūmim ārabhya śīrṣaṇyān prāṇān upaspṛśet //
JaimGS, 1, 11, 23.0 athāsya mūrdhānam ārabhya japati triyāyuṣaṃ kaśyapasya jamadagnes triyāyuṣaṃ yad devānāṃ triyāyuṣaṃ tat te astu triyāyuṣam iti //
JaimGS, 1, 12, 26.0 prāṇānāṃ granthir asīti nābhideśam ārabhya japati prāṇānāṃ granthir asi mā visrasāmṛta mṛtyor antaraṃ kurviti //
JaimGS, 1, 12, 27.1 dakṣiṇam aṃsam anvavamṛśya mayi vrata iti hṛdayadeśam ārabhya japati mayi vrate hṛdayaṃ te astu mama cittam anu cittaṃ te astu /
JaimGS, 1, 12, 47.0 paścād agneḥ paccho 'rdharcaśaḥ sarvām ityanūcya vedam ārabhyāgne vratapata iti ghṛtenāktāḥ samidha ādadhāti //
JaimGS, 2, 5, 8.0 vāhinīṣu ced udgrathya keśān nimajyaikāñjaliṃ dattvopasaṃgṛhya keśān ulmukasyāgnim ārabhetāgne śūkāhe pāpaṃ me 'pahateti //
JaimGS, 2, 5, 9.0 śamīm ārabheta śamy asi śamaya me pāpam iti //
JaimGS, 2, 5, 10.0 aśmānam ārabhetāśmāsi sthiro 'sy ahaṃ sthiro bhūyāsam iti //
JaimGS, 2, 6, 2.0 gṛhavṛddhim icchan māsi māsy ṛtāvṛtau saṃvatsare saṃvatsare vā pūrvapakṣe puṇye nakṣatre gṛhaśāntim ārabheta //
JaimGS, 2, 8, 6.0 hutvā darbheṣv āsīnaḥ prāktūleṣūdaktūleṣu vā dakṣiṇena pāṇinā darbhān dhārayann oṃpūrvā vyāhṛtīḥ sāvitrīṃ ca catur anudrutya manasā sāmasāvitrīṃ ca somaṃ rājānaṃ brahmajajñānīye cobhe vedādim ārabheta //
JaimGS, 2, 8, 10.0 trīn prāṇān āyamyātamyācamya vṛttāntād evārabheta //