Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 2, 55.2 yasmāt vyāhartum ārabdhaḥ pratiṣiddho na kenacit //
BKŚS, 2, 87.1 sa tu kandukam ādātum ārabdhaś ca nṛpeṇa tu /
BKŚS, 3, 68.1 tataś cārabhya divasād aharniśam avantipaḥ /
BKŚS, 4, 120.1 tataś cārabhya divasāt sa siddha iva kiṃkaraḥ /
BKŚS, 5, 6.2 ārabhadhvaṃ mayā sārdhaṃ devatārādhanaṃ tataḥ //
BKŚS, 5, 10.1 tena saṃkalpasadṛśīm ārabhadhvaṃ kriyām iti /
BKŚS, 5, 116.1 ārabhya ca tataḥ kālāt kiṃ punaḥ kāraṇaṃ guruḥ /
BKŚS, 5, 150.1 tataś cārabhya divasād udayācalacāriṇaḥ /
BKŚS, 5, 248.1 ārabhya prathamād eva prayāṇād eṣa viśvilaḥ /
BKŚS, 7, 46.2 ahaṃ śikṣitum ārabdhaḥ sa cāpi vyāpṛtaḥ sadā //
BKŚS, 7, 48.1 tataś cārabhya divasāt sāyam āyātavān ayam /
BKŚS, 8, 12.2 rājamārgam adhiṣṭhāya mandiraṃ gantum ārabhe //
BKŚS, 10, 1.2 aśitvodāram āhāraṃ yātrāyai gantum ārabhe //
BKŚS, 10, 152.2 saṃvāhayitum ārabdhā sakampena savepathu //
BKŚS, 10, 181.2 mahyam ākhyātum ārabdhā kṣaṇam adhīyatāṃ manaḥ //
BKŚS, 10, 250.2 svayam ārabhya hastābhyāṃ yuṣmabhyaṃ prahitā iti //
BKŚS, 11, 55.2 na hy ārabhyamahākāryāḥ pramādyanti sacetasaḥ //
BKŚS, 11, 94.2 aham adhyetum ārabdho vaidyāt prāṇapradād iti //
BKŚS, 12, 74.1 athāliṅgitum ārabdhaḥ sānurāgam ahaṃ ca tām /
BKŚS, 12, 83.2 adyārabhya kulastrītvaṃ bhavatīnāṃ bhavatv iti //
BKŚS, 13, 23.2 niḥśaṅkaḥ pātum ārabdhas taṃ ca dṛṣṭvā tapantakaḥ //
BKŚS, 14, 7.2 ārādhayitum ārabdhau tayā coktaṃ prasannayā //
BKŚS, 16, 56.2 adyārabhyāsya yuṣmābhir ājñā saṃpādyatām iti //
BKŚS, 17, 87.2 sa yadā yātum ārabdhas tadāhūya mayoditaḥ //
BKŚS, 17, 133.2 yena sāhasam ārabdhaṃ svaguṇākhyāpanopamam //
BKŚS, 18, 53.1 na cāhaṃ ṣaḍbhir ārabdhaḥ saṃhatya madhurādibhiḥ /
BKŚS, 18, 211.2 iti roditum ārabdhā vṛddhatāghargharadhvaniḥ //
BKŚS, 19, 27.1 ārabhya ca tataḥ kālāt tatra yātrā pravartitā /
BKŚS, 19, 118.1 tasyāḥ pitaram adrākṣīt tatrārabdhadurodaram /
BKŚS, 19, 127.2 adyārabhya gamiṣyāmi tavaivāhaṃ gṛhān iti //
BKŚS, 19, 151.1 adyārabhya mayā devaḥ sevitavyo dhaneśvaraḥ /
BKŚS, 20, 127.1 ārabhya ca tataḥ kālād gaurimuṇḍaḥ sahānujaḥ /
BKŚS, 20, 168.2 nivedayitum ārabdhā śrūyatāṃ bhartṛdāraka //
BKŚS, 20, 372.2 mahāsāhasam ārabdham ātmānaṃ yena rakṣatā //
BKŚS, 20, 407.1 sa cākhur mūṣikaśreṇyā tasmād ārabhya vāsarāt /
BKŚS, 23, 60.2 mayā saha sasaṃrambham akṣān ārabdho devitum //
BKŚS, 24, 58.2 vyavasthāpayituṃ tantrīr ārabhe durvyavasthitāḥ //
BKŚS, 24, 66.1 kiṃ cādyārabhya yuṣmabhyaṃ mayātmaiva niveditaḥ /
BKŚS, 25, 14.2 ayam ārabhatākhyātuṃ lajjāmantharitākṣaram //
BKŚS, 25, 15.2 ārabhya divasāt tasmāc cetoviṣayatām iti //
BKŚS, 25, 32.2 asau roditum ārabdhā sotkamastanamaṇḍalā //
BKŚS, 27, 69.2 ākhyātum ayam ārabdhaḥ śrūyatāṃ yan mayā kṛtam //
BKŚS, 28, 86.2 saṃkalpajanmanāmṛṣṭaḥ saṃkalpayitum ārabhe //