Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 180.13 drauṇir yatra virūpākṣaṃ rudram ārādhya satvaraḥ //
MBh, 1, 9, 4.2 samyag ārādhitāstena saṃjīvatu mama priyā //
MBh, 1, 33, 4.3 ārādhya tu jagannāthaṃ brahmāṇaṃ pannagottamāḥ /
MBh, 1, 68, 6.5 muṣṭiyuddhena tān hatvā ṛṣīn ārādhayat tadā /
MBh, 1, 68, 9.20 gatvārādhaya rājānaṃ duḥṣantaṃ hitakāmyayā /
MBh, 1, 68, 9.66 tasmād gatvā tu rājānam ārādhaya śucismite /
MBh, 1, 71, 13.1 tam ārādhayituṃ śakto bhavān pūrvavayāḥ kavim /
MBh, 1, 71, 14.1 tvam ārādhayituṃ śakto nānyaḥ kaścana vidyate /
MBh, 1, 71, 21.2 ārādhayann upādhyāyaṃ devayānīṃ ca bhārata //
MBh, 1, 71, 22.1 nityam ārādhayiṣyaṃstāṃ yuvā yauvanago āmukhe /
MBh, 1, 72, 15.3 apramattotthitā nityam ārādhaya guruṃ mama //
MBh, 1, 96, 53.120 ārādhayitum īhasva samyak paricarasva tam /
MBh, 1, 103, 9.3 ārādhya varadaṃ devaṃ bhaganetraharaṃ haram /
MBh, 1, 103, 17.1 vṛttenārādhya tān sarvān pativrataparāyaṇā /
MBh, 1, 113, 42.2 upacārābhicārābhyāṃ dharmam ārādhayasva vai //
MBh, 1, 115, 28.34 ārādhya devatāḥ sarvāḥ pitṝn api mahāmatiḥ /
MBh, 1, 117, 20.12 ārādhayasva rājendra patnībhyāṃ saha devatāḥ /
MBh, 1, 117, 20.15 asmākaṃ vacanaṃ śrutvā devān ārādhayat tadā /
MBh, 1, 120, 20.6 pautrān parisamādāya kṛpayārādhayat tadā //
MBh, 1, 155, 13.2 ārādhayiṣyan drupadaḥ sa taṃ paryacarat punaḥ //
MBh, 1, 160, 12.2 sūryam ārādhayāmāsa nṛpaḥ saṃvaraṇaḥ sadā //
MBh, 1, 163, 9.1 tapasārādhya varadaṃ devaṃ gopatim īśvaram /
MBh, 1, 188, 22.29 ārādhayāmāsa tadā kuṣṭhinaṃ tam aninditā /
MBh, 1, 188, 22.103 bhogair atṛptā deveśaṃ tapasārādhayat tadā /
MBh, 1, 215, 11.49 ārādhayan mahādevaṃ niyataḥ saṃśitavrataḥ /
MBh, 2, 13, 63.4 ārādhya hi mahādevaṃ nirjitāstena pārthivāḥ /
MBh, 3, 3, 15.3 viprārtham ārādhitavān sūryam adbhutavikramam //
MBh, 3, 82, 16.2 yatra viṣṇuḥ prasādārthaṃ rudram ārādhayat purā //
MBh, 3, 163, 5.2 yathā cāstrāṇyavāptāni yathā cārādhitaśca te //
MBh, 3, 171, 11.3 diṣṭyā cārādhito rājā devānām īśvaraḥ prabhuḥ //
MBh, 3, 186, 6.2 ārādhito dvijaśreṣṭha tatpareṇa samādhinā //
MBh, 3, 192, 19.2 ārādhayitvā tvāṃ devāḥ sukham edhanti sarvaśaḥ //
MBh, 3, 222, 55.2 ārādhayantyāḥ kauravyāṃs tulyā rātrir ahaśca me //
MBh, 3, 223, 4.2 sā kṛṣṇam ārādhaya sauhṛdena premṇā ca nityaṃ pratikarmaṇā ca //
MBh, 3, 223, 12.2 mahārhamālyābharaṇāṅgarāgā bhartāram ārādhaya puṇyagandhā //
MBh, 3, 286, 13.1 sa tvam apyenam ārādhya sūnṛtābhiḥ punaḥ punaḥ /
MBh, 3, 287, 28.2 ārādhya varadaṃ vipraṃ śreyasā yokṣyase pṛthe //
MBh, 4, 8, 17.1 ārādhayaṃ satyabhāmāṃ kṛṣṇasya mahiṣīṃ priyām /
MBh, 4, 12, 2.3 ārādhayanto rājānaṃ yad akurvanta tacchṛṇu //
MBh, 5, 130, 23.2 dīrgham āyur dhanaṃ putrān samyag ārādhitāḥ śubhāḥ //
MBh, 7, 10, 9.2 ārādhitaḥ sadāreṇa sa cāsmai pradadau varān //
MBh, 7, 41, 12.3 devam ārādhayaccharvaṃ gṛṇan brahma sanātanam //
MBh, 9, 5, 15.1 ārādhya tryambakaṃ yatnād vratair ugrair mahātapāḥ /
MBh, 10, 7, 42.1 manovākkarmabhir bhaktair nityam ārādhitaśca yaiḥ /
MBh, 12, 28, 55.2 ārādhayan svargam imaṃ ca lokaṃ paraṃ ca muktvā hṛdayavyalīkam //
MBh, 12, 29, 113.2 samyag ārādhya yaḥ śakraṃ varaṃ lebhe mahāyaśāḥ //
MBh, 12, 76, 17.2 dharmam ārādhayiṣyāmi munir mūlaphalāśanaḥ //
MBh, 12, 161, 12.1 vijayī hyarthavān dharmam ārādhayitum uttamam /
MBh, 12, 310, 16.2 ārādhayanmahādevaṃ bahurūpam umāpatim //
MBh, 12, 322, 31.1 ārādhya tapasā devaṃ hariṃ nārāyaṇaṃ prabhum /
MBh, 12, 328, 25.3 putrārtham ārādhitavān ātmānam aham ātmanā //
MBh, 12, 335, 71.1 ārādhya tapasogreṇa devaṃ hayaśirodharam /
MBh, 13, 14, 16.2 ārādhya paśubhartāraṃ rukmiṇyā janitāḥ sutāḥ //
MBh, 13, 14, 68.2 ārādhayāmāsa bhavaṃ manoyajñena keśava //
MBh, 13, 14, 73.2 ārādhito mahātejās taccāpi śṛṇu vistaram //
MBh, 13, 14, 180.1 yaṃ na paśyanti cārādhya devā hyamitavikramam /
MBh, 13, 16, 12.3 ārādhito 'bhūd bhaktena tasyodarkaṃ niśāmaya //
MBh, 13, 16, 47.1 evaṃ prajāpatiḥ pūrvam ārādhya bahubhiḥ stavaiḥ /
MBh, 13, 54, 35.1 samyag ārādhitaḥ putra tvayāhaṃ vadatāṃ vara /
MBh, 13, 125, 3.2 dāruṇānyapi bhūtāni sāntvenārādhayed yathā //
MBh, 13, 134, 30.2 tataḥ sārādhitā devī gaṅgayā bahubhir guṇaiḥ /
MBh, 13, 137, 6.1 ārādhayāmāsa ca taṃ kṛtavīryātmajo munim /
MBh, 13, 144, 41.2 sprakṣyanti puṇyagandhā ca kṛṣṇam ārādhayiṣyasi //
MBh, 14, 4, 21.2 manāṃsyārādhayāmāsa prajānāṃ sa mahīpatiḥ //
MBh, 15, 8, 16.2 ārādhitaḥ sabhṛtyena gāndhārī ca yaśasvinī //