Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 31, 11.1 ārādhayanti viprendrā jitakrodhā jitendriyāḥ /
LiPur, 1, 31, 22.2 ārādhayitumārabdhā brahmaṇā kathitaṃ yathā //
LiPur, 1, 35, 27.1 tasya tadvacanaṃ śrutvā tapasārādhya śaṅkaram /
LiPur, 1, 35, 28.1 evamārādhya deveśaṃ dadhīco munisattamaḥ /
LiPur, 1, 35, 31.2 ārādhayāmāsa hariṃ mukundamindrānujaṃ prekṣya tadāṃbujākṣam //
LiPur, 1, 36, 37.2 ārādhito'si deveśa kṣupeṇa madhusūdana //
LiPur, 1, 42, 1.3 ārādhayanmahādevaṃ tapasātoṣayadbhavam //
LiPur, 1, 42, 10.2 pūrvamārādhitaḥ prāha tapasā parameśvaraḥ /
LiPur, 1, 42, 11.2 pūrvamārādhito vipra brahmaṇāhaṃ tapodhana /
LiPur, 1, 42, 18.1 vajriṇaṃ vajradaṃṣṭraṃ ca vajriṇārādhitaṃ śiśum /
LiPur, 1, 62, 18.1 ārādhya jagatāmīśaṃ keśavaṃ kleśanāśanam /
LiPur, 1, 62, 37.1 tapasārādhya deveśaṃ purā labdhaṃ hi śaṅkarāt /
LiPur, 1, 65, 9.2 ārādhayanmahādevaṃ yāvadvarṣāyutāyutam //
LiPur, 1, 66, 15.2 tābhyāmārādhitaḥ pūrvam aurvo'gniḥ putrakāmyayā //
LiPur, 1, 70, 328.2 hitāya jagatāṃ devī dakṣeṇārādhitā purā //
LiPur, 1, 71, 157.2 vajrālaṃkṛtadehāya vajriṇārādhitāya te //
LiPur, 1, 85, 18.2 tamārādhayituṃ devaṃ parātparataraṃ śivam //
LiPur, 1, 92, 58.2 ihaivārādhya māṃ devi siddhiṃ yāsyatyanuttamām //
LiPur, 1, 93, 16.2 ārādhito mayā śaṃbhuḥ purā sākṣānmaheśvaraḥ //
LiPur, 2, 2, 3.1 gānenārādhito viṣṇuḥ satkīrtijñānavarcasī /
LiPur, 2, 3, 17.1 evamārādhya samprāptā gāṇapatyaṃ yathāsukham /
LiPur, 2, 16, 20.1 ārādhya bhaktyā muktiṃ ca prāpnuvanti śarīriṇaḥ /
LiPur, 2, 19, 19.2 sāraṃ sarveśvaraṃ devamārādhyaṃ paramaṃ sukham //
LiPur, 2, 20, 24.2 tāvadārādhayecchiṣyaḥ prasanno 'sau yathā bhavet //
LiPur, 2, 22, 41.1 prabhūtaṃ vimalaṃ sāram ārādhyaṃ paramaṃ sukham /
LiPur, 2, 28, 68.1 sāraṃ paścimabhāge ca ārādhyaṃ cottare yajet /
LiPur, 2, 31, 4.2 ārādhya vidhivaddevaṃ vāmādīni prapūjayet //
LiPur, 2, 36, 5.2 ārādhya vidhinā devīṃ pūrvavaddhomam ācaret //
LiPur, 2, 37, 4.2 tamārādhya vidhānena gandhapuṣpādibhiḥ kramāt //
LiPur, 2, 38, 6.1 gāvaścārādhya yatnena dātavyāḥ sumanoramāḥ /