Occurrences

Baudhāyanagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Rasaratnākara
Rasārṇava
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Śivapurāṇa
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 43.1 athainān saṃkṣālanena viṣiñcann avakīrya svaditam iti vācayitvā dakṣiṇābhir ārādhayati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 58, 5.1 sa ya udgātāraṃ dakṣiṇābhir ārādhayati taṃ sā kulyopadhāvati /
JUB, 1, 58, 5.2 ya u enaṃ nārādhayati sa u tām apihanti //
Mahābhārata
MBh, 1, 2, 180.13 drauṇir yatra virūpākṣaṃ rudram ārādhya satvaraḥ //
MBh, 1, 9, 4.2 samyag ārādhitāstena saṃjīvatu mama priyā //
MBh, 1, 33, 4.3 ārādhya tu jagannāthaṃ brahmāṇaṃ pannagottamāḥ /
MBh, 1, 68, 6.5 muṣṭiyuddhena tān hatvā ṛṣīn ārādhayat tadā /
MBh, 1, 68, 9.20 gatvārādhaya rājānaṃ duḥṣantaṃ hitakāmyayā /
MBh, 1, 68, 9.66 tasmād gatvā tu rājānam ārādhaya śucismite /
MBh, 1, 71, 13.1 tam ārādhayituṃ śakto bhavān pūrvavayāḥ kavim /
MBh, 1, 71, 14.1 tvam ārādhayituṃ śakto nānyaḥ kaścana vidyate /
MBh, 1, 71, 21.2 ārādhayann upādhyāyaṃ devayānīṃ ca bhārata //
MBh, 1, 71, 22.1 nityam ārādhayiṣyaṃstāṃ yuvā yauvanago āmukhe /
MBh, 1, 72, 15.3 apramattotthitā nityam ārādhaya guruṃ mama //
MBh, 1, 96, 53.120 ārādhayitum īhasva samyak paricarasva tam /
MBh, 1, 103, 9.3 ārādhya varadaṃ devaṃ bhaganetraharaṃ haram /
MBh, 1, 103, 17.1 vṛttenārādhya tān sarvān pativrataparāyaṇā /
MBh, 1, 113, 42.2 upacārābhicārābhyāṃ dharmam ārādhayasva vai //
MBh, 1, 115, 28.34 ārādhya devatāḥ sarvāḥ pitṝn api mahāmatiḥ /
MBh, 1, 117, 20.12 ārādhayasva rājendra patnībhyāṃ saha devatāḥ /
MBh, 1, 117, 20.15 asmākaṃ vacanaṃ śrutvā devān ārādhayat tadā /
MBh, 1, 120, 20.6 pautrān parisamādāya kṛpayārādhayat tadā //
MBh, 1, 155, 13.2 ārādhayiṣyan drupadaḥ sa taṃ paryacarat punaḥ //
MBh, 1, 160, 12.2 sūryam ārādhayāmāsa nṛpaḥ saṃvaraṇaḥ sadā //
MBh, 1, 163, 9.1 tapasārādhya varadaṃ devaṃ gopatim īśvaram /
MBh, 1, 188, 22.29 ārādhayāmāsa tadā kuṣṭhinaṃ tam aninditā /
MBh, 1, 188, 22.103 bhogair atṛptā deveśaṃ tapasārādhayat tadā /
MBh, 1, 215, 11.49 ārādhayan mahādevaṃ niyataḥ saṃśitavrataḥ /
MBh, 2, 13, 63.4 ārādhya hi mahādevaṃ nirjitāstena pārthivāḥ /
MBh, 3, 3, 15.3 viprārtham ārādhitavān sūryam adbhutavikramam //
MBh, 3, 82, 16.2 yatra viṣṇuḥ prasādārthaṃ rudram ārādhayat purā //
MBh, 3, 163, 5.2 yathā cāstrāṇyavāptāni yathā cārādhitaśca te //
MBh, 3, 171, 11.3 diṣṭyā cārādhito rājā devānām īśvaraḥ prabhuḥ //
MBh, 3, 186, 6.2 ārādhito dvijaśreṣṭha tatpareṇa samādhinā //
MBh, 3, 192, 19.2 ārādhayitvā tvāṃ devāḥ sukham edhanti sarvaśaḥ //
MBh, 3, 222, 55.2 ārādhayantyāḥ kauravyāṃs tulyā rātrir ahaśca me //
MBh, 3, 223, 4.2 sā kṛṣṇam ārādhaya sauhṛdena premṇā ca nityaṃ pratikarmaṇā ca //
MBh, 3, 223, 12.2 mahārhamālyābharaṇāṅgarāgā bhartāram ārādhaya puṇyagandhā //
MBh, 3, 286, 13.1 sa tvam apyenam ārādhya sūnṛtābhiḥ punaḥ punaḥ /
MBh, 3, 287, 28.2 ārādhya varadaṃ vipraṃ śreyasā yokṣyase pṛthe //
MBh, 4, 8, 17.1 ārādhayaṃ satyabhāmāṃ kṛṣṇasya mahiṣīṃ priyām /
MBh, 4, 12, 2.3 ārādhayanto rājānaṃ yad akurvanta tacchṛṇu //
MBh, 5, 130, 23.2 dīrgham āyur dhanaṃ putrān samyag ārādhitāḥ śubhāḥ //
MBh, 7, 10, 9.2 ārādhitaḥ sadāreṇa sa cāsmai pradadau varān //
MBh, 7, 41, 12.3 devam ārādhayaccharvaṃ gṛṇan brahma sanātanam //
MBh, 9, 5, 15.1 ārādhya tryambakaṃ yatnād vratair ugrair mahātapāḥ /
MBh, 10, 7, 42.1 manovākkarmabhir bhaktair nityam ārādhitaśca yaiḥ /
MBh, 12, 28, 55.2 ārādhayan svargam imaṃ ca lokaṃ paraṃ ca muktvā hṛdayavyalīkam //
MBh, 12, 29, 113.2 samyag ārādhya yaḥ śakraṃ varaṃ lebhe mahāyaśāḥ //
MBh, 12, 76, 17.2 dharmam ārādhayiṣyāmi munir mūlaphalāśanaḥ //
MBh, 12, 161, 12.1 vijayī hyarthavān dharmam ārādhayitum uttamam /
MBh, 12, 310, 16.2 ārādhayanmahādevaṃ bahurūpam umāpatim //
MBh, 12, 322, 31.1 ārādhya tapasā devaṃ hariṃ nārāyaṇaṃ prabhum /
MBh, 12, 328, 25.3 putrārtham ārādhitavān ātmānam aham ātmanā //
MBh, 12, 335, 71.1 ārādhya tapasogreṇa devaṃ hayaśirodharam /
MBh, 13, 14, 16.2 ārādhya paśubhartāraṃ rukmiṇyā janitāḥ sutāḥ //
MBh, 13, 14, 68.2 ārādhayāmāsa bhavaṃ manoyajñena keśava //
MBh, 13, 14, 73.2 ārādhito mahātejās taccāpi śṛṇu vistaram //
MBh, 13, 14, 180.1 yaṃ na paśyanti cārādhya devā hyamitavikramam /
MBh, 13, 16, 12.3 ārādhito 'bhūd bhaktena tasyodarkaṃ niśāmaya //
MBh, 13, 16, 47.1 evaṃ prajāpatiḥ pūrvam ārādhya bahubhiḥ stavaiḥ /
MBh, 13, 54, 35.1 samyag ārādhitaḥ putra tvayāhaṃ vadatāṃ vara /
MBh, 13, 125, 3.2 dāruṇānyapi bhūtāni sāntvenārādhayed yathā //
MBh, 13, 134, 30.2 tataḥ sārādhitā devī gaṅgayā bahubhir guṇaiḥ /
MBh, 13, 137, 6.1 ārādhayāmāsa ca taṃ kṛtavīryātmajo munim /
MBh, 13, 144, 41.2 sprakṣyanti puṇyagandhā ca kṛṣṇam ārādhayiṣyasi //
MBh, 14, 4, 21.2 manāṃsyārādhayāmāsa prajānāṃ sa mahīpatiḥ //
MBh, 15, 8, 16.2 ārādhitaḥ sabhṛtyena gāndhārī ca yaśasvinī //
Manusmṛti
ManuS, 10, 121.1 śūdras tu vṛttim ākāṅkṣan kṣatram ārādhayed yadi /
ManuS, 10, 122.1 svargārtham ubhayārthaṃ vā viprān ārādhayet tu saḥ /
Rāmāyaṇa
Rām, Bā, 37, 6.1 atha varṣaśate pūrṇe tapasārādhito muniḥ /
Rām, Ay, 4, 40.2 yena tvayā daśaratho guṇair ārādhitaḥ pitā //
Rām, Ay, 23, 32.1 ārādhitā hi śīlena prayatnaiś copasevitāḥ /
Rām, Ay, 54, 6.2 ārādhayati dharmajñaḥ paralokaṃ jitendriyaḥ //
Rām, Ay, 99, 4.2 samprahṛṣṭo dadau rājā varam ārādhitaḥ prabhuḥ //
Rām, Ār, 10, 86.1 ārādhayiṣyāmy atrāham agastyaṃ taṃ mahāmunim /
Rām, Ār, 10, 91.2 atra devāḥ prayacchanti bhūtair ārādhitāḥ śubhaiḥ //
Rām, Yu, 59, 30.1 etenārādhito brahmā tapasā bhāvitātmanā /
Rām, Utt, 5, 13.1 tapasārādhito deva yadi no diśase varam /
Bodhicaryāvatāra
BoCA, 6, 112.2 etānārādhya bahavaḥ sampatpāraṃ yato gatāḥ //
BoCA, 6, 130.2 tasmādārādhayetsattvān bhṛtyaścaṇḍanṛpaṃ yathā //
BoCA, 8, 15.1 bālād dūraṃ palāyeta prāptamārādhayet priyaiḥ /
BoCA, 8, 26.1 nāvadhyāyanti taravo na cārādhyāḥ prayatnataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 24.1 nanu cittaṃ mayārādhyaṃ tasyāpi bhavataḥ kṛte /
BKŚS, 4, 74.2 tataḥ piṅgalikaiveyaṃ devam ārādhayed iti //
BKŚS, 4, 116.1 yā sā piṅgalikā deva devam ārādhya keśavam /
BKŚS, 9, 83.2 ārādhitavatī yatnāt sudīrghaṃ kālam apsarāḥ //
BKŚS, 11, 48.2 bhaktyārādhitabhartāraḥ sevakā hanta duḥsthitāḥ //
BKŚS, 12, 76.1 ārādhitavatī yakṣam ahaṃ kanyā satī yathā /
BKŚS, 14, 7.2 ārādhayitum ārabdhau tayā coktaṃ prasannayā //
BKŚS, 14, 64.2 ārādhayad durārādhān asau vaikhānasān api //
BKŚS, 14, 73.2 vayam ārādhitāḥ prītās tadvidyāṃ labhatām iti //
BKŚS, 16, 33.2 pātālamantram ārādhya ramayāmy asurīm iti //
BKŚS, 17, 35.1 vidyā cārādhyamānāpi duḥkhena paricīyate /
BKŚS, 18, 214.2 mām ārādhayamānena svagṛhe sthīyatām iti //
BKŚS, 18, 540.2 asmān api tiraskṛtya śraddhayārādhyatām iti //
BKŚS, 18, 548.1 bharadvājam ato gatvā tvam ārādhaya sundari /
BKŚS, 18, 557.2 ciram ārādhito bhaktyā virakto 'pi hi rajyate //
BKŚS, 20, 124.2 gaurimuṇḍo mahāgaurīm ārādhayitum icchati //
BKŚS, 20, 244.2 devas te gṛham āyātaḥ sa bhaktyārādhyatām iti //
BKŚS, 20, 436.1 āgataś cāham etena sādhunārādhitas tathā /
BKŚS, 21, 129.1 yady evaṃ durdurūḍhena kiṃ mayārādhitena vaḥ /
BKŚS, 22, 231.2 mahākālamatasyārthe yatnād ārādhyatām iti //
BKŚS, 22, 239.2 ārādhyavākyāni hi bhūtikāmāḥ sevāvidhijñā na vikalpayanti //
BKŚS, 22, 252.1 ciram ārādhitaś cāyaṃ nirapekṣaḥ svajīvite /
BKŚS, 23, 85.1 ādarārādhitaś cāyaṃ tvadīyaṃ paribhuktavān /
BKŚS, 28, 116.1 ārādhayāmi nṛpasūnukṛte nu gaurīṃ kiṃ khānayāmi caturais tvaritaṃ suruṅgām /
Daśakumāracarita
DKCar, 1, 1, 42.1 tatra nihatasainikagrāme saṃgrāme mālavapatinārādhitapurārātinā prahitayā gadayā dayāhīnena tāḍito mūrchāmāgatyātra vane niśāntapavanena bodhito 'bhavam iti mahīpatirakathayat //
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 1, 3, 11.2 tato yauvarājyābhiṣikto 'ham anudinam ārādhitamahīpālacitto vāmalocanayānayā saha nānāvidhaṃ saukhyam anubhavan bhavadvirahavedanāśalyasulabhavaikalyahṛdayaḥ siddhādeśena suhṛjjanāvalokanaphalaṃ pradeśaṃ mahākālanivāsinaḥ parameśvarasyārādhanāyādya patnīsametaḥ samāgato 'smi /
DKCar, 1, 5, 6.1 sā mūrtimatīva lakṣmīrmālaveśakanyakā svenaivārādhyamānaṃ saṃkalpitavarapradānāyāvirbhūtaṃ mūrtimantaṃ manmathamiva tamālokya mandamārutāndolitā lateva madanāveśavatī cakampe /
DKCar, 2, 2, 326.1 kimiti tāta nārādhyate //
DKCar, 2, 6, 12.1 sādya nāma kanyā kandukāvatī somāpīḍāṃ devīṃ kandukavihāreṇārādhayiṣyati //
DKCar, 2, 6, 31.1 athāsau jātasaṃbhramā prāptaiveyaṃ bhartṛdārikā kandukāvatī kandukakrīḍitena devīṃ vindhyavāsinīmārādhayitum //
DKCar, 2, 7, 61.0 kṣaṇadāndhakāragandhahastidāraṇaikakesariṇam kanakaśailaśṛṅgaraṅgalāsyalīlānaṭam gaganasāgaraghanataraṅgarājilaṅghanaikanakram kāryākāryasākṣiṇam sahasrārciṣaṃ sahasrākṣadigaṅganāṅgarāgarāgāyitakiraṇajālam raktanīrajāñjalinārādhya nijaniketanaṃ nyaśiśriyam //
DKCar, 2, 7, 83.0 yathārhajalena hṛdyagandhena snātaḥ sitasragaṅgarāgaḥ śaktisadṛśena dānenārādhitadharaṇitalataitilagaṇas tilasnehasiktayaṣṭyagragrathitavartikāgniśikhāsahasragrastanaiśāndhakārarāśirāgatyārthasiddhaye yatethāḥ iti //
Harivaṃśa
HV, 3, 98.1 tāṃ kaśyapaḥ prasannātmā samyagārādhitas tayā /
HV, 11, 39.1 tvayaivārādhyamānās te nāmagotrādikīrtanaiḥ /
HV, 23, 139.2 dattam ārādhayāmāsa kārtavīryo 'trisaṃbhavam //
Harṣacarita
Harṣacarita, 1, 150.1 dadhīcas tu navāmbhobharagabhīrāmbhodharadhvānanibhayā bhāratyā nartayan vanalatābhavanabhājo bhujaṅgabhujaḥ sudhīramuvāca ārya kariṣyati prasādam āryārādhyamānā //
Kirātārjunīya
Kir, 1, 11.1 asaktam ārādhayato yathāyathaṃ vibhajya bhaktyā samapakṣapātayā /
Kir, 3, 21.1 nirīkṣya saṃrambhanirastadhairyaṃ rādheyam ārādhitajāmadagnyam /
Kir, 11, 46.2 bhṛśam ārādhane yattaḥ svārādhyasya marutvataḥ //
Kir, 11, 79.2 ārādhya vā sahasrākṣam ayaśaḥśalyam uddhare //
Kumārasaṃbhava
KumSaṃ, 2, 40.1 ittham ārādhyamāno 'pi kliśnāti bhuvanatrayam /
Kāmasūtra
KāSū, 6, 5, 14.1 ciram ārādhito 'pi tyāgī vyalīkam ekam upalabhya pratigaṇikayā vā mithyādūṣitaḥ śramam atītaṃ nāpekṣate /
Kāvyādarśa
KāvĀ, 1, 20.2 yady upātteṣu sampattir ārādhayati tadvidaḥ //
KāvĀ, 1, 90.1 devadhiṣṇyam ivārādhyam adyaprabhṛti no gṛham /
Kūrmapurāṇa
KūPur, 1, 1, 52.2 ārādhayan mahādevaṃ yogināṃ hṛdi saṃsthitam //
KūPur, 1, 1, 60.2 jñānenārādhayānantaṃ tato mokṣamavāpsyasi //
KūPur, 1, 1, 65.2 ārādhayaddhṛṣīkeśaṃ praṇatārtiprabhañjanam //
KūPur, 1, 1, 101.2 ārādhayāmāsa paraṃ bhāvapūtaḥ samāhitaḥ //
KūPur, 1, 11, 300.2 ārādhaya prayatnena tato bandhaṃ prahāsyasi //
KūPur, 1, 13, 4.2 ārādhya puruṣaṃ viṣṇuṃ śālagrāme janārdanam //
KūPur, 1, 13, 42.2 ārādhayanmahādevaṃ lokānāṃ hitakāmyayā //
KūPur, 1, 13, 43.2 ārādhya mahatīṃ siddhiṃ lebhire devadānavāḥ //
KūPur, 1, 15, 19.2 ārādhya tapasā devaṃ brahmāṇaṃ parameṣṭhinam /
KūPur, 1, 15, 73.2 labdhvāndhakaṃ mahāputraṃ tapasārādhya śaṅkaram //
KūPur, 1, 17, 15.1 ārādhya tapasā rudraṃ mahādevaṃ tathāruṇaḥ /
KūPur, 1, 18, 24.1 ārādhya devadeveśamīśānaṃ tripurāntakam /
KūPur, 1, 19, 14.2 ārādhya pūrvapuruṣaṃ nārāyaṇamanāmayam /
KūPur, 1, 19, 15.2 tam ādikṛṣṇam īśānam ārādhyāpnoti satsutam //
KūPur, 1, 19, 16.2 tamārādhya hṛṣīkeśaṃ prāpnuyāddhārmikaṃ sutam //
KūPur, 1, 19, 17.2 ārādhayanmahāyogaṃ vāsudevaṃ sanātanam //
KūPur, 1, 19, 35.2 ārādhya tapasā devaṃ yoginaṃ parameṣṭhinam /
KūPur, 1, 19, 36.3 tamārādhya sahasrāṃśuṃ tapasā mokṣamāpnuyāt //
KūPur, 1, 19, 45.1 ārādhayiṣye tapasā devamekākṣarāhvayam /
KūPur, 1, 20, 6.2 tābhyāmārādhitaḥ prādādaurvāgnirvaramuttamam //
KūPur, 1, 21, 28.2 ārādhyo bhagavān viṣṇuḥ keśavaḥ keśimardanaḥ //
KūPur, 1, 24, 41.1 ihārādhya mahādevaṃ sāvarṇistapatāṃ varaḥ /
KūPur, 1, 24, 49.2 tatraiva tapasā devaṃ rudramārādhayat prabhuḥ //
KūPur, 1, 30, 28.1 ārādhayanti prabhumīśitāraṃ vārāṇasīmadhyagatā munīndrāḥ /
KūPur, 1, 32, 22.2 ārādhayan hariḥ śaṃbhuṃ kṛtvā pāśupataṃ vratam //
KūPur, 1, 38, 43.1 ārādhya devaṃ brahmāṇaṃ kṣemakaṃ nāma pārthivam /
KūPur, 1, 50, 11.1 ārādhya devamīśānaṃ dṛṣṭvā sāmbaṃ trilocanam /
KūPur, 2, 1, 2.2 jñānayogaratair nityam ārādhyaḥ kathitastvayā //
KūPur, 2, 4, 25.2 yo hi jñānena māṃ nityamārādhayati nānyathā //
KūPur, 2, 12, 39.1 samyagārādhya vaktāraṃ visṛṣṭastadanujñayā /
KūPur, 2, 18, 93.2 tasmādanādimadhyāntaṃ nityamārādhayeddharim //
KūPur, 2, 18, 96.2 ārādhayenmahādevaṃ bhāvapūto maheśvaram //
KūPur, 2, 22, 85.2 ārādhito bhavedīśastena samyak sanātanaḥ //
KūPur, 2, 24, 11.2 tasmādārādhayennityam agnihotreṇa śāśvatam //
KūPur, 2, 24, 14.2 somenārādhayed devaṃ somalokamaheśvaram //
KūPur, 2, 26, 29.2 ārādhayed dvijamukhe na tasyāsti punarbhavaḥ //
KūPur, 2, 26, 34.2 tasyāmārādhayed devaṃ prayatnena janārdanam //
KūPur, 2, 33, 136.2 ārādhya labdhā tapasā devyāścātyantavallabhā //
KūPur, 2, 34, 45.2 ārādhayāmāsa haraṃ pañcakṣaraparāyaṇaḥ //
KūPur, 2, 34, 46.2 ārādhayāmāsa śivaṃ tapasā govṛṣadhvajam //
KūPur, 2, 34, 75.2 tatraiva bhaktiyogena rudram ārādhayanmuniḥ //
KūPur, 2, 36, 19.2 ārādhya ṣaṇmukhaṃ devaṃ skandena saha modate //
KūPur, 2, 37, 93.1 ārādhayitumārabdhā brahmaṇā kathitaṃ yathā /
KūPur, 2, 37, 162.2 ārādhayanti sma tameva devaṃ vanaukasaste punareva rudram //
KūPur, 2, 39, 14.1 ārādhayenmahāyogaṃ devaṃ nārāyaṇaṃ harim /
KūPur, 2, 39, 31.2 tapasārādhya viśveśaṃ labdhavān yogamuttamam //
KūPur, 2, 40, 1.3 tatra devo bhṛguḥ pūrvaṃ rudramārādhayat purā //
KūPur, 2, 40, 6.2 yatrārādhya triśūlāṅkaṃ gautamaḥ siddhimāpnuyāt //
KūPur, 2, 41, 11.2 satreṇārādhya deveśaṃ dṛṣṭavanto maheśvaram //
KūPur, 2, 41, 18.2 ārādhayanmahādevaṃ putrārthaṃ vṛṣabhadhvajam //
KūPur, 2, 43, 51.2 ārādhya giriśaṃ māṃ ca yānti tat paramaṃ padam //
KūPur, 2, 44, 39.2 ārādhayanmahādevaṃ yāti tatparamaṃ padam //
KūPur, 2, 44, 40.2 ārādhayed vai giriśaṃ saguṇaṃ vātha nirguṇam //
KūPur, 2, 44, 43.3 ārādhayed virūpākṣamādimadhyāntasaṃsthitam //
Laṅkāvatārasūtra
LAS, 1, 44.41 yadyadevākāṅkṣasi ahaṃ te tasya tasyaiva praśnasya vyākaraṇena cittamārādhayiṣyāmi /
Liṅgapurāṇa
LiPur, 1, 31, 11.1 ārādhayanti viprendrā jitakrodhā jitendriyāḥ /
LiPur, 1, 31, 22.2 ārādhayitumārabdhā brahmaṇā kathitaṃ yathā //
LiPur, 1, 35, 27.1 tasya tadvacanaṃ śrutvā tapasārādhya śaṅkaram /
LiPur, 1, 35, 28.1 evamārādhya deveśaṃ dadhīco munisattamaḥ /
LiPur, 1, 35, 31.2 ārādhayāmāsa hariṃ mukundamindrānujaṃ prekṣya tadāṃbujākṣam //
LiPur, 1, 36, 37.2 ārādhito'si deveśa kṣupeṇa madhusūdana //
LiPur, 1, 42, 1.3 ārādhayanmahādevaṃ tapasātoṣayadbhavam //
LiPur, 1, 42, 10.2 pūrvamārādhitaḥ prāha tapasā parameśvaraḥ /
LiPur, 1, 42, 11.2 pūrvamārādhito vipra brahmaṇāhaṃ tapodhana /
LiPur, 1, 42, 18.1 vajriṇaṃ vajradaṃṣṭraṃ ca vajriṇārādhitaṃ śiśum /
LiPur, 1, 62, 18.1 ārādhya jagatāmīśaṃ keśavaṃ kleśanāśanam /
LiPur, 1, 62, 37.1 tapasārādhya deveśaṃ purā labdhaṃ hi śaṅkarāt /
LiPur, 1, 65, 9.2 ārādhayanmahādevaṃ yāvadvarṣāyutāyutam //
LiPur, 1, 66, 15.2 tābhyāmārādhitaḥ pūrvam aurvo'gniḥ putrakāmyayā //
LiPur, 1, 70, 328.2 hitāya jagatāṃ devī dakṣeṇārādhitā purā //
LiPur, 1, 71, 157.2 vajrālaṃkṛtadehāya vajriṇārādhitāya te //
LiPur, 1, 85, 18.2 tamārādhayituṃ devaṃ parātparataraṃ śivam //
LiPur, 1, 92, 58.2 ihaivārādhya māṃ devi siddhiṃ yāsyatyanuttamām //
LiPur, 1, 93, 16.2 ārādhito mayā śaṃbhuḥ purā sākṣānmaheśvaraḥ //
LiPur, 2, 2, 3.1 gānenārādhito viṣṇuḥ satkīrtijñānavarcasī /
LiPur, 2, 3, 17.1 evamārādhya samprāptā gāṇapatyaṃ yathāsukham /
LiPur, 2, 16, 20.1 ārādhya bhaktyā muktiṃ ca prāpnuvanti śarīriṇaḥ /
LiPur, 2, 19, 19.2 sāraṃ sarveśvaraṃ devamārādhyaṃ paramaṃ sukham //
LiPur, 2, 20, 24.2 tāvadārādhayecchiṣyaḥ prasanno 'sau yathā bhavet //
LiPur, 2, 22, 41.1 prabhūtaṃ vimalaṃ sāram ārādhyaṃ paramaṃ sukham /
LiPur, 2, 28, 68.1 sāraṃ paścimabhāge ca ārādhyaṃ cottare yajet /
LiPur, 2, 31, 4.2 ārādhya vidhivaddevaṃ vāmādīni prapūjayet //
LiPur, 2, 36, 5.2 ārādhya vidhinā devīṃ pūrvavaddhomam ācaret //
LiPur, 2, 37, 4.2 tamārādhya vidhānena gandhapuṣpādibhiḥ kramāt //
LiPur, 2, 38, 6.1 gāvaścārādhya yatnena dātavyāḥ sumanoramāḥ /
Matsyapurāṇa
MPur, 11, 19.1 ārādhayanmahādevaṃ yāvadvarṣāyutāyutam /
MPur, 12, 8.1 tathaiva yatnaḥ kartavyaś cārādhyaiva pinākinam /
MPur, 12, 40.1 tābhyāmārādhitaḥ pūrvamaurvo 'gniḥ putrakāmyayā /
MPur, 21, 12.1 ārādhayāmāsa vibhuṃ tīvravrataparāyaṇaḥ /
MPur, 24, 36.1 rajirārādhayāmāsa nārāyaṇamakalmaṣam /
MPur, 25, 17.2 tam ārādhayituṃ śakto nānyaḥ kaścidṛte tvayā //
MPur, 25, 18.2 tām ārādhayituṃ śakto nānyaḥ kaścana vidyate //
MPur, 25, 26.2 ārādhayannupādhyāyaṃ devayānīṃ ca bhārata //
MPur, 25, 27.1 nityam ārādhayiṣyaṃstāṃ yuvā yauvanagocarām /
MPur, 26, 15.3 apramattodyatā nityamārādhaya guruṃ mama //
MPur, 43, 15.1 dattamārādhayāmāsa kārtavīryo 'trisambhavam /
MPur, 60, 12.2 tāmārādhya pumānbhaktyā nārī vā kiṃ na vindati //
MPur, 68, 11.1 kṛtavīryastadārādhya sahasrāṃśuṃ divākaram /
MPur, 97, 3.1 tadārādhya pumānvipra prāpnoti kuśalaṃ sadā /
MPur, 118, 73.1 pūrvārādhitabhāvo'sau mahārājaḥ purūravāḥ /
MPur, 154, 327.2 kathamārādhayedīśaṃ mādṛśī tādṛśaṃ śivam //
MPur, 154, 418.3 ārādhyamānapādābjayugalatvātsunirvṛtaiḥ //
MPur, 154, 580.1 nityamārādhitaḥ śrīmānpṛthumūlaḥ samunnataḥ /
MPur, 167, 43.2 pūrvamārādhayāmāsa tapastīvraṃ samāśritaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 49.1 ārādhyainaṃ śaravaṇabhavaṃ devam ullaṅghitādhvā siddhadvandvair jalakaṇabhayād vīṇibhir muktamārgaḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 21.2 katham ārādhyate devo narasiṃho 'py amānuṣaiḥ //
Sūryasiddhānta
SūrSiddh, 1, 3.2 ārādhayan vivasvantaṃ tapas tepe suduścaram //
Viṣṇupurāṇa
ViPur, 1, 4, 18.1 tvām ārādhya paraṃ brahma yātā muktiṃ mumukṣavaḥ /
ViPur, 1, 4, 18.2 vāsudevam anārādhya ko mokṣaṃ samavāpsyati //
ViPur, 1, 11, 42.2 anārādhitagovindair naraiḥ sthānaṃ nṛpātmaja /
ViPur, 1, 11, 42.3 na hi samprāpyate śreṣṭhaṃ tasmād ārādhayācyutam //
ViPur, 1, 11, 44.3 tam ārādhaya govindaṃ sthānam agryaṃ yadīcchasi //
ViPur, 1, 11, 45.3 tam ārādhya hariṃ yāti muktim apy atidurlabhām //
ViPur, 1, 11, 47.2 aindram indraḥ paraṃ sthānaṃ yam ārādhya jagatpatim /
ViPur, 1, 11, 47.3 prāpa yajñapatiṃ viṣṇuṃ tam ārādhaya suvrata //
ViPur, 1, 11, 48.2 prāpnoṣy ārādhite viṣṇau manasā yad yad icchasi /
ViPur, 1, 11, 49.2 ārādhyaḥ kathito devo bhavadbhiḥ praṇatasya me /
ViPur, 1, 12, 89.2 mām ārādhya naro muktim avāpnoty avilambitam //
ViPur, 1, 13, 20.2 mattaḥ ko 'bhyadhiko 'nyo 'sti kaś cārādhyo mamāparaḥ /
ViPur, 1, 14, 14.2 ārādhya varadaṃ viṣṇum iṣṭaprāptim asaṃśayam /
ViPur, 1, 14, 15.2 ārādhayata govindaṃ yadi siddhim abhīpsatha //
ViPur, 1, 14, 17.1 yasminn ārādhite sargaṃ cakārādau prajāpatiḥ /
ViPur, 1, 14, 17.2 tam ārādhyācyutaṃ vṛddhiḥ prajānāṃ vo bhaviṣyati //
ViPur, 1, 15, 54.3 japatā kaṇḍunā devo yenārādhyata keśavaḥ //
ViPur, 1, 15, 62.1 ārādhitas tayā viṣṇuḥ prāha pratyakṣatāṃ gataḥ /
ViPur, 1, 21, 30.2 tayā cārādhitaḥ samyak kaśyapas tapatāṃ varaḥ //
ViPur, 2, 5, 26.1 yam ārādhya purāṇarṣir gargo jyotīṃṣi tattvataḥ /
ViPur, 2, 9, 5.1 uttānapādaputrastu tamārādhya jagatpatim /
ViPur, 3, 1, 25.1 viṣṇum ārādhya tapasā sa rājarṣiḥ priyavrataḥ /
ViPur, 3, 8, 1.3 samākhyāhi jagannātho viṣṇurārādhyate yathā //
ViPur, 3, 8, 2.1 ārādhitācca govindādārādhanaparairnaraiḥ /
ViPur, 3, 8, 5.1 phalaṃ cārādhite viṣṇau yatpuṃsām abhijāyate /
ViPur, 3, 8, 6.3 prāpnotyārādhite viṣṇau nirvāṇamapi cottamam //
ViPur, 3, 8, 7.1 yadyadicchati yāvacca phalamārādhite 'cyute /
ViPur, 3, 8, 8.1 yattu pṛcchasi bhūpāla kathamārādhyate hi saḥ /
ViPur, 3, 8, 9.2 viṣṇurārādhyate panthā nānyastattoṣakāraṇam //
ViPur, 3, 8, 11.2 ārādhyate svavarṇoktadharmānuṣṭhānakāriṇā //
ViPur, 3, 8, 12.2 svadharmatatparo viṣṇumārādhayati nānyathā //
ViPur, 3, 8, 19.2 teṣu tiṣṭhannaro viṣṇumārādhayati nānyathā //
ViPur, 3, 18, 55.2 ārādhayāmāsa vibhuṃ parameṇa samādhinā //
ViPur, 4, 2, 15.3 tatra cātibalibhir asurair amarāḥ parājitā bhagavantaṃ viṣṇum ārādhayāṃcakruḥ //
ViPur, 4, 2, 88.2 sitāsitaṃ ceśvaram īśvarāṇām ārādhayiṣye tapasaiva viṣṇum //
ViPur, 4, 4, 2.1 tābhyāṃ cāpatyārtham aurvaḥ parameṇa samādhinārādhito varam adāt //
ViPur, 4, 11, 12.1 yo 'sau bhagavadaṃśam atrikulaprasūtaṃ dattātreyākhyam ārādhya bāhusahasram adharmasevānivāraṇaṃ svadharmasevitvaṃ raṇe pṛthivījayaṃ dharmataś cānupālanam /
ViPur, 5, 1, 32.2 tatrārādhya hariṃ tasmai sarvaṃ vijñāpayāma vai //
ViPur, 5, 20, 83.1 ārādhito yadbhagavānavatīrṇo gṛhe mama /
ViPur, 5, 23, 3.1 ārādhayanmahādevaṃ so 'yaścūrṇamabhakṣayat /
ViPur, 5, 23, 42.1 tvām anārādhya jagatāṃ sarveṣāṃ prabhavāspadam /
ViPur, 5, 30, 16.1 yaiḥ svadharmaparairnātha narairārādhito bhavān /
ViPur, 5, 30, 18.1 ārādhya tvāmabhīpsante kāmānātmabhavakṣayam /
ViPur, 5, 30, 19.2 ārādhito na mokṣāya māyāvilasitaṃ hi tat //
ViPur, 5, 34, 35.1 kāśirājasuteneyamārādhya vṛṣabhadhvajam /
Śatakatraya
ŚTr, 1, 3.1 ajñaḥ sukham ārādhyaḥ sukhataram ārādhyate viśeṣajñaḥ /
ŚTr, 1, 3.1 ajñaḥ sukham ārādhyaḥ sukhataram ārādhyate viśeṣajñaḥ /
ŚTr, 1, 4.2 bhujaṅgam api kopitaṃ śirasi puṣpavad dhārayet na tu pratiniviṣṭamūrkhajanacittam ārādhayet //
ŚTr, 1, 5.2 kvacid api paryaṭan śaśaviṣāṇam āsādayet na tu pratiniviṣṭamūrkhacittam ārādhayet //
ŚTr, 1, 98.2 tām ārādhaya satkriyāṃ bhagavatīṃ bhoktuṃ phalaṃ vāñchitaṃ he sādho vyasanair guṇeṣu vipuleṣv āsthāṃ vṛthā mā kṛthāḥ //
ŚTr, 3, 63.1 pareṣāṃ cetāṃsi pratidivasam ārādhya bahudhā prasādaṃ kiṃ netuṃ viśasi hṛdaya kleśakalitam /
Bhāgavatapurāṇa
BhāgPur, 2, 2, 32.2 ye vai purā brahmaṇa āha tuṣṭa ārādhito bhagavān vāsudevaḥ //
BhāgPur, 3, 1, 28.2 yaṃ rukmiṇī bhagavato 'bhilebhe ārādhya viprān smaram ādisarge //
BhāgPur, 3, 4, 20.1 sa evam ārādhitapādatīrthād adhītatattvātmavibodhamārgaḥ /
BhāgPur, 3, 9, 12.1 nātiprasīdati tathopacitopacārair ārādhitaḥ suragaṇair hṛdi baddhakāmaiḥ /
BhāgPur, 3, 15, 14.2 ye 'nimittanimittena dharmeṇārādhayan harim //
BhāgPur, 3, 17, 30.2 ārādhayiṣyaty asurarṣabhehi taṃ manasvino yaṃ gṛṇate bhavādṛśāḥ //
BhāgPur, 3, 19, 36.1 taṃ sukhārādhyam ṛjubhir ananyaśaraṇair nṛbhiḥ /
BhāgPur, 3, 24, 4.1 sa tvayārādhitaḥ śuklo vitanvan māmakaṃ yaśaḥ /
BhāgPur, 4, 8, 13.1 tapasārādhya puruṣaṃ tasyaivānugraheṇa me /
BhāgPur, 4, 8, 19.2 ārādhayādhokṣajapādapadmaṃ yadīcchase 'dhyāsanam uttamo yathā //
BhāgPur, 4, 13, 34.2 ārādhito yathaivaiṣa tathā puṃsāṃ phalodayaḥ //
BhāgPur, 4, 16, 25.2 ārādhya bhaktyālabhatāmalaṃ tajjñānaṃ yato brahma paraṃ vidanti //
BhāgPur, 4, 24, 55.1 taṃ durārādhyamārādhya satāmapi durāpayā /
BhāgPur, 4, 24, 76.2 adhīyāno durārādhyaṃ harimārādhayatyasau //
BhāgPur, 11, 18, 9.2 māṃ tapomayam ārādhya ṛṣilokād upaiti mām //
Bhāratamañjarī
BhāMañj, 1, 499.2 dadāviti varaṃ tasyāḥ svayamārādhito hariḥ //
BhāMañj, 1, 503.1 durvāsaso munivarātprayatnārādhitātsatī /
BhāMañj, 1, 546.1 ārādhitānmayā pūrvaṃ prāpto durvāsaso muneḥ /
BhāMañj, 1, 1334.1 sa yājakaḥ parityaktastapasārādhya śaṃkaram /
BhāMañj, 5, 640.1 niyatārādhya varadaṃ varaṃ prāpa manogatam /
BhāMañj, 7, 530.2 ārādhya tapasā devaṃ rudraṃ tripuradāraṇam //
BhāMañj, 13, 19.2 ārādhya rāmaṃ brahmāstramavāpa vipulaśramaḥ //
BhāMañj, 13, 987.1 dhanārthī brāhmaṇaḥ kaściddevānārādhya niṣphalaḥ /
BhāMañj, 13, 1275.1 sa tayā śīlaśālinyā yatnādārādhito muniḥ /
BhāMañj, 13, 1351.2 devaṃ giriśamārādhya tulyaṃ putramavāpsyasi //
BhāMañj, 13, 1355.2 śrīkaṇṭhaṃ na hyanārādhya labhyate 'bhimataṃ kvacit //
BhāMañj, 13, 1362.1 taṃ tvamārādhya varadaṃ tapasā pārvatīpatim /
BhāMañj, 13, 1721.1 ārādhyamāno yatnena te vyaktamanimittataḥ /
BhāMañj, 14, 29.1 tapasā yajñavittārthī devamārādhya śaṃkaram /
BhāMañj, 14, 118.2 ārādhya tapasā rudraṃ devadevaṃ pinākinam //
Garuḍapurāṇa
GarPur, 1, 2, 49.1 purā māṃ garuḍaḥ pakṣī tapasārādhayadbhuvi /
GarPur, 1, 6, 2.1 muniprasādādārādhya devadevaṃ janārdanam /
GarPur, 1, 23, 8.2 agnyādau vimaleśānamārādhya paramaṃ sukham //
GarPur, 1, 89, 4.2 tapasārādhayāmyenaṃ brahmāṇaṃ kamalodbhavam //
GarPur, 1, 89, 43.1 viśvo viśvabhugārādhyo dharmo dhanyaḥ śubhānanaḥ /
Hitopadeśa
Hitop, 2, 158.1 ārādhyamāno nṛpatiḥ prayatnān na toṣam āyāti kim atra citram /
Hitop, 3, 108.4 tena dhanārthinā mahatā kleśena bhagavāṃś candrārdhacūḍāmaṇiś ciram ārādhitaḥ /
Hitop, 4, 27.3 purā daityau sahodarau sundopasundanāmānau mahatā kāyakleśena trailokyarājyakāmanayā cirāc candraśekharam ārādhitavantau /
Hitop, 4, 108.1 ajñaḥ sukham ārādhyaḥ sukhataram ārādhyate viśeṣajñaḥ /
Hitop, 4, 108.1 ajñaḥ sukham ārādhyaḥ sukhataram ārādhyate viśeṣajñaḥ /
Kathāsaritsāgara
KSS, 1, 2, 3.1 tapasārādhitā devī svapnādeśena sā ca tam /
KSS, 1, 3, 19.2 ārādhito 'smi tenāyaṃ bhogārthaṃ nirmito bhuvi //
KSS, 1, 4, 27.2 tapobhirārādhayituṃ nirāhāro himālayam //
KSS, 1, 4, 87.2 ārādhito mayā devo varadaḥ pārvatīpatiḥ //
KSS, 1, 7, 105.1 tatrārādhya punaḥ śaṃbhuṃ tyaktvā martyakalevaram /
KSS, 2, 3, 36.2 tatrātiṣṭhannirāhāro devīmārādhayaṃściram //
KSS, 3, 2, 43.2 tadvadeva sthitā kāpi tattvamārādhayerimām //
KSS, 3, 4, 110.1 yo yuvā bāhuśālī ca tapasārādhya pāvakam /
KSS, 3, 5, 4.1 atas tadarthaṃ tapasā śaṃbhum ārādhayāmy aham /
KSS, 4, 1, 33.1 avatīrya nijāṃśena bhūmāvārādhya māṃ svayam /
KSS, 4, 1, 35.1 tad eṣā śaṃbhum ārādhya kāmāṃśaṃ soṣyate sutam /
KSS, 4, 1, 140.2 tad devi varado 'vaśyam ārādhyaḥ sa śivo 'tra naḥ //
KSS, 5, 1, 16.1 rājann ihaiva pūrve vā janmany ārādhya śaṃkaram /
KSS, 5, 3, 216.1 ārādhayacca mām eṣa jālapādo mahāvratī /
KSS, 6, 1, 105.1 sa ca kuntyeva durvāsā yatnenārādhito mayā /
KSS, 6, 1, 142.2 darpād bhujasahasrasya tāvad ārādhya yācitaḥ //
Kālikāpurāṇa
KālPur, 52, 2.3 kathamārādhayiṣyāvo bhagavan samyagucyatām //
KālPur, 52, 6.3 yenārādhya mahāmāyāṃ tau gaṇeśatvamāpatuḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 23.2 anārādhitagovindair naraiḥ sthānaṃ nṛpātmaja /
KAM, 1, 23.3 na hi samprāpyate śreṣṭhaṃ tasmād ārādhayācyutam //
KAM, 1, 25.3 tam ārādhaya govindaṃ sthānam agryaṃ yadīcchasi //
KAM, 1, 26.3 tam ārādhya hariṃ yāti muktim apy atidurlabhām //
KAM, 1, 27.1 aindram indraḥ paraṃ sthānaṃ yam ārādhya jagatpatim /
KAM, 1, 27.2 prāpa yajñapatiṃ viṣṇuṃ tam ārādhaya suvrata //
KAM, 1, 28.1 prāpnoty ārādhite viṣṇau manasā yad yad icchati /
KAM, 1, 33.3 vāsudevam anārādhya ko mokṣaṃ gantum icchati //
KAM, 1, 55.2 ārādhyaiva naro viṣṇuṃ manaso yad yad icchati /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 28.0 yathaitat saṃnaddhadehas tvam uttarakuruṣu bhagavantaṃ pinākinam ārādhaya varṣasahasrānte ca taṃ dṛṣṭvābhimatam āsādayiṣyasi ity uktvā antarhite surārau sarvaṃ tad indreṇa kṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 14.3 vidhival liṅgam ārādhya padam iṣṭatamaṃ gatāḥ //
Rasaratnākara
RRĀ, Ras.kh., 2, 140.2 tānārādhya ca teṣu sāramakhilaṃ saṃgṛhya śāstrādapi bhūpānāṃ viduṣāṃ mahāmatimatāṃ proktaṃ hitārthāya vai //
Rasārṇava
RArṇ, 1, 54.1 gurumārādhayet pūrvaṃ viśuddhenāntarātmanā /
RArṇ, 2, 88.1 saṃgūhyārādhayed devīṃ sa bhavetsiddhibhājanam /
RArṇ, 12, 210.1 dīpenārādhayettāṃ tu stambhayeddhūpanena ca /
RArṇ, 12, 233.1 śukreṇārādhito devi prāg ahaṃ suravandite /
Skandapurāṇa
SkPur, 9, 20.2 brahmāṇaṃ devi varadamārādhaya śucismite //
SkPur, 11, 16.1 sa tatheti pratijñāya ārādhya ca vṛṣadhvajam /
SkPur, 16, 4.1 sa kadācid apatyārtham ārādhayad umāpatim /
SkPur, 20, 3.1 sa cāpyayonijaḥ putra ārādhya parameśvaram /
SkPur, 20, 4.2 kathaṃ nandī samutpannaḥ kathaṃ cārādhya śaṃkaram /
SkPur, 20, 7.2 ārādhaya mahādevaṃ sutārthaṃ dvijasattama //
Smaradīpikā
Smaradīpikā, 1, 2.1 samyag ārādhitaḥ kāmaḥ sugandhikusumādibhiḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 1.0 yadyuktayuktyā nityaṃ nārādhyate dhātā tadā svasvarūpasthityabhāve satataṃ pratyahaṃ laukikasyeva cāsya yogino 'pi jāgarāyāṃ svapne ca sādhāraṇāsādhāraṇārthaprakāśanatanniścayanādisvabhāvā pārameśvarī sṛṣṭiḥ svatantrā syāllaukikavadyoginam api saṃsārāvaṭa evāsau pātayed ityarthaḥ //
Tantrāloka
TĀ, 3, 292.1 taṃ cārādhayate bhāvitādṛśānugraheritaḥ /
TĀ, 4, 70.2 yena kenāpyupāyena gurumārādhya bhaktitaḥ //
TĀ, 21, 3.2 tamārādhyeti vacanaṃ kṛpāhetūpalakṣaṇam //
Ānandakanda
ĀK, 1, 2, 188.2 hrīṃ ānandaśivamūrtimārādhayāmi /
ĀK, 1, 2, 188.3 hrīṃ parānandaśivamūrtimārādhayāmi /
ĀK, 1, 2, 188.4 hrīṃ parāparānandaśivamūrtimārādhayāmi /
ĀK, 1, 2, 188.5 hrīṃ ānandasiddhamūrtimārādhayāmi /
ĀK, 1, 2, 188.6 hrīṃ parānandasiddhamūrtimārādhayāmi /
ĀK, 1, 2, 188.7 hrīṃ parāparānandasiddhamūrtimārādhayāmi /
ĀK, 1, 2, 188.8 klīṃ ānandagurumūrtimārādhayāmi /
ĀK, 1, 2, 188.9 klīṃ parānandagurumūrtimārādhayāmi /
ĀK, 1, 2, 188.10 klīṃ parāparānandagurumūrtimārādhayāmi /
ĀK, 1, 3, 25.1 sa śaktimānandaśivamūrtimārādhayāmi ca /
ĀK, 1, 3, 25.2 tathā parānandaśivamūrtimārādhayāmi ca //
ĀK, 1, 23, 446.1 śukreṇārādhito devi prāgahaṃ suravandite /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 28.2 vārāhamāśritya vapuḥ pradhānam ārādhito viṣṇur anantavīryyaḥ //
ŚivaPur, Dharmasaṃhitā, 4, 39.1 ārādhayāmāsur atīva gatvā tatastu hṛṣṭaḥ pradadau varāṃstu /
Śukasaptati
Śusa, 3, 2.5 tasya ca patnīdvayaṃ subhagaṃ rūpasampannaṃ dṛṣṭvā kuṭilanāmā dhūrtastadbhāryādvayagrahaṇecchayā ambikāṃ devīmārādhya vimalarūpaṃ yayāce /
Śusa, 7, 9.12 tato veśyayā svakalayā bhaktyā cārādhitaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 58.1 tadādeśāl liṅgam etad ārādhya punar āhave /
GokPurS, 3, 18.2 iti tasmai varaṃ datvā rudram ārādhya tadgirau //
GokPurS, 3, 20.1 garuḍo'pi varaṃ labdhvā tapasārādhya śaṃkaram /
GokPurS, 6, 26.1 janmāyutaṃ devadeva tvām ārādhitavān purā /
GokPurS, 7, 65.1 nirjitaḥ kauśikas tv īrṣyād rudram ārādhya yatnataḥ /
GokPurS, 8, 7.2 tapasā śivam ārādhya varaṃ labdhvānyadurlabham //
GokPurS, 8, 56.1 gokarṇe śataśṛṅge tu rudram ārādhayan ciram /
GokPurS, 9, 12.1 rudram ārādhayāmāsuḥ cakrārthaṃ te divaukasaḥ /
GokPurS, 12, 26.2 krīḍāśailād adhobhāge haram ārādhayan svayaṃ //
Haribhaktivilāsa
HBhVil, 1, 120.2 harir eva sadārādhyo bhavadbhiḥ sattvasaṃsthitaiḥ /
HBhVil, 1, 162.5 kṛṣṇaṃ taṃ viprā bahudhā yajanti govindaṃ santaṃ bahudhārādhayanti /
HBhVil, 3, 5.3 viṣṇur ārādhyate panthā nānyat tattoṣakāraṇam //
HBhVil, 4, 291.3 ārādhya keśavāt prāptaṃ samīhitaphalaṃ mahat //
HBhVil, 4, 368.1 yaiḥ śiṣyaiḥ śaśvad ārādhyā guravo hy avamānitāḥ /
HBhVil, 5, 218.2 avyān mīlatkalāyadyutir ahiripupicchollasatkeśajālo gopīnetrotsavārādhitalalitavapur gopagovṛndavītaḥ /
Janmamaraṇavicāra
JanMVic, 1, 170.1 pitruddeśena ca yāgajapahomopavāsādi gurum ārādhya avaśyaṃ vidhātavyam ity uktam śrīmahākule /
Kokilasaṃdeśa
KokSam, 1, 44.1 itthaṃ bhaktyā puramathanamārādhya labdhaprasādaḥ kṛṣṭaḥ kṛṣṭaḥ pathi pathi sakhe keralīnāṃ kaṭākṣaiḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 37.1 ārādhitas tu yaḥ kaścid bhinnakakṣo yadā bhavet /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 206.1 tena khalu punarbhikṣavaḥ samayena tasya bhagavato bhāṣitaṃ te ṣoḍaśa rājakumārāḥ śrāmaṇerā udgṛhītavanto dhāritavanta ārādhitavantaḥ paryāptavantaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 17.1 ārādhya paśubhartāraṃ mayā pūrvaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 18.1 strīrūpaṃ samavasthāya rudramārādhayatpurā /
SkPur (Rkh), Revākhaṇḍa, 17, 29.1 purā hyārādhitaḥ śūlī tenāhamajarāmaraḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 6.2 rudramārādhayāmāsa jitātmā susamāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 133.2 madhukākhyāṃ tu lalitāmārādhayati yena vai //
SkPur (Rkh), Revākhaṇḍa, 29, 10.2 ārādhayanmahādevamekacittaḥ sanātanam //
SkPur (Rkh), Revākhaṇḍa, 32, 10.3 ārādhaya śivaṃ śāntaṃ punaḥ prāpsyasi sadgatim //
SkPur (Rkh), Revākhaṇḍa, 35, 9.2 ārādhayantī bhartāramumāyā dayitaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 63, 2.2 ārādhya parayā bhaktyā siddhiḥ prāptā narādhipa //
SkPur (Rkh), Revākhaṇḍa, 81, 2.2 ārādhya girijānāthaṃ tataḥ siddhiṃ parāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 3.3 tayā cārādhitaḥ śambhurugreṇa tapasā purā //
SkPur (Rkh), Revākhaṇḍa, 108, 15.1 ārādhayantī satataṃ mahiṣāsuranāśinīṃ /
SkPur (Rkh), Revākhaṇḍa, 125, 3.1 ārādhyaḥ sarvabhūtānāṃ sarvadevaiśca pūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 40.2 ārādhayed raviṃ bhaktyā ya icchetpuṇyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 150, 4.1 tena nirdagdhakāyena cārādhya parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 167, 8.1 ārādhayaṃ vāsudevaṃ prabhuṃ kartāram īśvaram /
SkPur (Rkh), Revākhaṇḍa, 168, 2.1 yatra siddhaṃ mahārakṣa ārādhya tu maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 169, 11.2 ārādhayadbhagavatīṃ cāmuṇḍāṃ muṇḍamardinīm //
SkPur (Rkh), Revākhaṇḍa, 169, 15.2 ārādhitā tvayā bhaktyā tuṣṭā dāsyāmi te varam //
SkPur (Rkh), Revākhaṇḍa, 179, 4.2 samprāptā hyuttamā siddhir ārādhya parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 180, 53.2 ārādhayitvā deveśaṃ paraṃ nirvāṇamāgatīḥ //
SkPur (Rkh), Revākhaṇḍa, 183, 3.3 bhṛguṇārādhitaḥ śaptaḥ śriyā ca bhṛgukacchake //
SkPur (Rkh), Revākhaṇḍa, 186, 11.2 ārādhayāmāsa tadā cāmuṇḍāṃ muṇḍamaṇḍitām //
SkPur (Rkh), Revākhaṇḍa, 191, 2.2 purā varṣaśataṃ sāgramārādhya parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 200, 2.2 sāvitrī kā dvijaśreṣṭha kathaṃ vārādhyate budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 204, 3.3 ārādhayad devadevaṃ mahābhaktyā maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 204, 4.1 ārādhyaḥ sarvabhūtānāṃ jagadbhartā jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 210, 3.2 tatra tīrthe tu yaḥ snātvā hyārādhya parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 223, 4.1 ārādhayantaḥ paramaṃ bhavānīpatim avyam /
SkPur (Rkh), Revākhaṇḍa, 226, 2.1 vimaleśvaramārādhya yo yadicchetsa tallabhet /
Sātvatatantra
SātT, 3, 53.1 sa eva sarvalokānām ārādhyaḥ puruṣottamaḥ /
SātT, 5, 21.1 bibhrāṇaṃ hṛdyugārādhyaṃ brahmacāriṇam avyayam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 166.1 sudakṣiṇāvratārādhyaśivakṛtyānalāntakaḥ /
SātT, 8, 20.2 tato 'dhiko 'sti ko devaḥ sukhārādhyāj jagadguroḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 66.1 mantram ārādhayen māsaṃ naktaṃbhojī rasaḥ sadā /