Occurrences

Aitareyabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Nāradasmṛti
Mṛgendraṭīkā
Rasendracūḍāmaṇi
Ānandakanda
Sātvatatantra

Aitareyabrāhmaṇa
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 8, 2.3 etaddha nāruddhaṃ niveśanaṃ yad uttarataḥ //
Kauśikasūtra
KauśS, 13, 35, 5.1 vāyav ārundhi no mṛgān asmabhyaṃ mṛgayadbhyaḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 2, 2.0 tasya vā etasya prāṇasya brahmaṇo vāk parastāc cakṣur ārundhate //
ŚāṅkhĀ, 4, 2, 3.0 cakṣuḥ parastācchrotraṃ ārundhate //
ŚāṅkhĀ, 4, 2, 4.0 śrotraṃ parastān mana ārundhate //
ŚāṅkhĀ, 4, 2, 5.0 manaḥ parastāt prāṇa ārundhate //
Ṛgveda
ṚV, 4, 38, 4.1 yaḥ smārundhāno gadhyā samatsu sanutaraś carati goṣu gacchan /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 21.1 tatrāruddhapraṇālādi dāsīdasottarāmbaraiḥ /
Liṅgapurāṇa
LiPur, 1, 70, 230.1 te śīrṇāścotthitā hyūrdhvaṃ te caivārurudhuḥ prabhum /
Nāradasmṛti
NāSmṛ, 2, 6, 16.1 ajāvike tathāruddhe vṛkaiḥ pāle tv anāyati /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 1.0 jāgradavasthāyāmiva svāpāvasthāyāmapi malaparipākatāratamyāpekṣayā bodhanārhān bodhayan rodhanārhān rodhanaśaktyārundhan karmiṇāṃ karmāṇi pariṇāmayan māyāśaktīśca prasavābhimukhīḥ kurvan sarvaṃ cidacittattvabhāvabhūtabhuvanātmakaṃ yathāvadavalokayannāste //
Rasendracūḍāmaṇi
RCūM, 5, 32.1 ūrdhvādhaśca viḍaṃ dattvā mallenārudhya yatnataḥ /
Ānandakanda
ĀK, 1, 26, 32.1 ūrdhvādhaśca biḍaṃ dattvā mallenārudhya yatnataḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 135.1 gopīpidhānārundhāno gopīvratavarapradaḥ /