Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 72.2 bhoḥ siṃhāsanam āroha kiṃ tavottaracintayā //
BKŚS, 1, 76.2 mṛgendrāsanam ārohan khaṭvārūḍho bhaven nanu //
BKŚS, 2, 10.1 tasmin nārūḍhamātre ca samaṃ vikasitāḥ prajāḥ /
BKŚS, 2, 49.1 mṛgendrāsanam āroḍhuṃ pradyotena kilecchatā /
BKŚS, 2, 59.1 kaṃcid adyedam ārūḍham ardhamāseṣu saptasu /
BKŚS, 2, 65.1 siṃhāsanam api kṣipram ārohatu narādhipaḥ /
BKŚS, 3, 32.1 sātha pravahaṇārūḍhā vṛddhaviprapuraḥsarā /
BKŚS, 5, 94.1 suyamunam athāruhya padmarāganagāruṇam /
BKŚS, 5, 151.1 dāntavyālagajārūḍhaḥ siṃhādivyālavellitaḥ /
BKŚS, 5, 192.2 dolām āruhya nabhasā muhur āyāta yāta ca //
BKŚS, 5, 281.2 vimānam idam āruhya yatheṣṭaṃ gamyatām iti //
BKŚS, 7, 31.1 tataḥ puṣparathārūḍhaḥ prasarpan maṅgaladhvanim /
BKŚS, 7, 81.2 prāsādatalam āruhya samṛddhir dṛśyatām iti //
BKŚS, 7, 82.2 prāsādam āroham udāraśobhaṃ śaśīva pūrvācalarājakūṭam //
BKŚS, 8, 7.1 saṃcārimerukūṭābham āruhya sasuhṛd ratham /
BKŚS, 10, 43.1 tad evaṃ ratham āruhya parīkṣyantām amī tvayā /
BKŚS, 10, 51.2 ya evam anunīto 'pi rathaṃ nāroḍhum icchati //
BKŚS, 10, 52.1 aprārthito 'pi yaḥ kaścid ārohati sa likhyatām /
BKŚS, 10, 53.2 mā smānyaḥ kaścid ārohad ity āroham ahaṃ rathaṃ //
BKŚS, 10, 53.2 mā smānyaḥ kaścid ārohad ity āroham ahaṃ rathaṃ //
BKŚS, 10, 106.1 tayā prāsādam āruhya vākpraspanditavarjite /
BKŚS, 10, 158.2 tam eva ratham āruhya kumārāgāram āgamam //
BKŚS, 12, 58.1 athāhaṃ śibikārūḍhaḥ prasthito veśam asmṛtiḥ /
BKŚS, 15, 114.1 te tu bhrāntvā mahīṃ kṛtsnām ārūḍhās tuhinācalam /
BKŚS, 16, 1.2 ārohad ambaraṃ kāle mandendugrahacandrike //
BKŚS, 16, 42.1 athāruhya pravahaṇaṃ vīṇādattakavāhakam /
BKŚS, 18, 117.1 yathā yathā ca māṃ mandam ārohan madirāmadaḥ /
BKŚS, 18, 319.1 tāṃ dviniryāmakārūḍhām ārūḍhaḥ paṭuraṃhasam /
BKŚS, 18, 319.1 tāṃ dviniryāmakārūḍhām ārūḍhaḥ paṭuraṃhasam /
BKŚS, 18, 367.2 sānudāsaḥ punaḥ potam āruhya gatavān iti //
BKŚS, 18, 419.1 te 'tha māṃ śibikārūḍhaṃ nātidīrghaiḥ prayānakaiḥ /
BKŚS, 18, 433.2 hastair vetralatā gāḍham ālambyārohatācalam //
BKŚS, 18, 437.1 athaiko dūram ārūḍhaś chinnavetralatāśikhaḥ /
BKŚS, 18, 438.1 vayam evācalāgraṃ tad āruhya paridevya ca /
BKŚS, 18, 455.1 chāgapṛṣṭhāni cāruhya gṛhītāyataveṇavaḥ /
BKŚS, 18, 666.2 ārūḍhāḥ paṭṭapṛṣṭhāni prāpitā jaladhes taṭam //
BKŚS, 18, 675.1 tāṃ cārūḍhām apṛcchāma parastrīti parāṅmukhau /
BKŚS, 18, 687.1 athādya potam āruhya samāyataṃ yadṛcchayā /
BKŚS, 19, 112.2 tena śailāgram ārohad dharmeneva tripiṣṭapam //
BKŚS, 19, 156.1 kim astāne viṣādena potam āruhya māmakam /
BKŚS, 20, 435.1 diṅmohabhrāntacetāś ca prāṃśum āruhya śākhinam /
BKŚS, 21, 9.2 tan madīyam aśaṅkena pṛṣṭham āruhyatām iti //
BKŚS, 22, 142.2 āruroha varākāraḥ prītaḥ kurubhakaḥ khalaḥ //
BKŚS, 23, 1.2 drutapravahaṇārūḍho gomukhaś ca parāgataḥ //
BKŚS, 25, 95.1 atha pravahaṇārūḍhām ṛṣidattāṃ mayā saha /
BKŚS, 27, 15.2 kañcukyānītam adrākṣam ārukṣaṃ cāviśaṅkitaḥ //
BKŚS, 28, 42.1 atha prāsādam āruhya rājamārgaṃ nirūpayan /
BKŚS, 28, 112.2 harmyamūrdhānam ārohaṃ rājaputrīdidṛkṣayā //