Occurrences

Śukasaptati

Śukasaptati
Śusa, 5, 11.1 ārohanti śanairmṛtyā dhunvantamapi pārthivam /
Śusa, 7, 9.18 aṅkamāruhya suptaṃ hi hantuṃ kiṃ nāma pauruṣam //
Śusa, 12, 3.3 tasya ca vṛkṣe caṭataḥ paridhānavastraṃ vilagnaṃ nagno 'pi vṛkṣamārūḍhaḥ /
Śusa, 12, 3.4 tasmiṃśca vṛkṣamārūḍhe patiḥ prāha kamidamiti /
Śusa, 14, 3.1 malayānilamārūḍhaḥ kokilālāpaḍiṇḍimaḥ /
Śusa, 23, 3.1 saṃśayatulāyāṃ na yaḥ ārohati tasya na jīvitaṃ dhanyam /
Śusa, 23, 14.1 evaṃvidhe grīṣme ca candranāmā vaṇik prabhāvatībhāryāsameto gṛhoparibhūmikāyām ārūḍhaḥ /
Śusa, 23, 18.1 udayācalam ārūḍho bhāti candro niśāmukhe /
Śusa, 23, 30.1 sa ca tathā dhanamānaparibhavaṃ prāpitaḥ parapotamāruhya svagṛhamāgamat /
Śusa, 23, 42.13 dhūrtamāyāpi nijaṃ tadīyaṃ dravyaṃ sarvasvaṃ ca gṛhītvā rāmeṇa saha potamāruhya svagṛhamāgatya mahotsavamakārayat /
Śusa, 24, 2.7 sā ca jāreṇa saha tatrārūḍhā patyā keśeṣu gṛhītā kathaṃ mucyate /
Śusa, 28, 2.5 tena ca vṛkṣārūḍhena tattathaiva dṛṣṭam /
Śusa, 28, 2.10 sāha he prabhor īdṛśa eva vṛkṣaḥ atrārūḍhairmithunaṃ dṛśyate /
Śusa, 28, 2.11 tena patinā uktam tvamāruhya avalokaya /
Śusa, 28, 2.13 vṛkṣārūḍhayā ca tayā proktaṃ kapaṭena /