Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 11, 12.2 sunītir aṅkam āropya maitreyaitad abhāṣata //
ViPur, 3, 2, 9.1 bhramamāropya sūryaṃ tu tasya tejoviśātanam /
ViPur, 4, 3, 16.1 parituṣṭena viśvāmitreṇa saśarīraḥ svargam āropitaḥ //
ViPur, 4, 7, 27.1 mayā hi tatra carau sakalaiśvaryavīryaśauryabalasaṃpad āropitā tvadīyacarāvapy akhilaśāntijñānatitikṣādibrāhmaṇaguṇasaṃpat //
ViPur, 4, 12, 21.1 athavaināṃ syandanam āropya svam adhiṣṭhānaṃ nayāmi //
ViPur, 4, 12, 23.1 athaināṃ ratham āropya svanagaram agacchat //
ViPur, 4, 12, 26.1 aticapalacittātra syandane keyam āropiteti //
ViPur, 4, 13, 63.1 satrājito 'pi mayāsyābhūtamalinam āropitam iti jātasaṃtrāsāt svasutāṃ satyabhāmāṃ bhagavate bhāryārthaṃ dadau //
ViPur, 5, 5, 6.2 śakaṭāropitairbhāṇḍaiḥ karaṃ dattvā mahābalāḥ //
ViPur, 5, 11, 19.2 śakaṭāropitairbhāṇḍair gopyaścāsārapīḍitāḥ //
ViPur, 5, 29, 34.2 āropayāmāsa harirgaruḍe patageśvare //
ViPur, 5, 30, 37.3 āropayāmāsa haristamūcurvanarakṣiṇaḥ //
ViPur, 5, 33, 50.1 tato 'niruddhamāropya sapatnīkaṃ garutmati /
ViPur, 5, 35, 17.1 garvamāropitā yūyaṃ samānāsanabhojanaiḥ /
ViPur, 5, 38, 21.2 āropayitum ārebhe na śaśāka ca vīryavān //
ViPur, 6, 5, 47.1 śūleṣv āropyamāṇānāṃ vyāghravaktre praveśyatām /