Occurrences

Amaruśataka
Bhallaṭaśataka
Daśakumāracarita
Kirātārjunīya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Spandakārikānirṇaya
Ānandakanda
Abhinavacintāmaṇi
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Sātvatatantra

Amaruśataka
AmaruŚ, 1, 16.2 īṣadvakrimakaṃdharaḥ sapulakaḥ premollasanmānasām antarhāsalasatkapolaphalakāṃ dhūrto'parāṃ cumbati //
Bhallaṭaśataka
BhallŚ, 1, 38.1 sanmūlaḥ prathitonnatir ghanalasacchāyaḥ sthitaḥ satpathe sevyaḥ sadbhir itīdam ākalayatā tālo 'dhvagenāśritaḥ /
BhallŚ, 1, 103.1 phalitaghanaviṭapavighaṭitapaṭudinakaramahasi lasati kalpatarau /
Daśakumāracarita
DKCar, 1, 5, 19.6 puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat /
Kirātārjunīya
Kir, 9, 2.1 madhyamopalanibhe lasadaṃśāv ekataś cyutim upeyuṣi bhānau /
Kir, 9, 32.1 saṃvidhātum abhiṣekam udāse manmathasya lasadaṃśujalaughaḥ /
Kir, 10, 57.1 savinayam aparābhisṛtya sāci smitasubhagaikalasatkapolalakṣmīḥ /
Kir, 12, 40.2 gharmajanitapulakena lasadgajamauktikāvaliguṇena vakṣasā //
Kir, 16, 37.1 jihvāśatāny ullasayanty ajasraṃ lasattaḍillolaviṣānalāni /
Kir, 16, 59.1 jalaughasaṃmūrchanamūrchitasvanaḥ prasaktavidyullasitaidhitadyutiḥ /
Śatakatraya
ŚTr, 2, 63.2 kṣāmodaroparilasattrivalīlatānāṃ dṛṣṭvākṛtiṃ vikṛtim eti mano na yeṣām //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 30.2 kṛṣṇe lasatpītapaṭe caturbhuje puraḥ sthite 'mīlitadṛg vyadhārayat //
BhāgPur, 1, 11, 20.2 lasatkuṇḍalanirbhātakapolavadanaśriyaḥ //
BhāgPur, 1, 19, 6.1 yā vai lasacchrītulasīvimiśrakṛṣṇāṅghrireṇvabhyadhikāmbunetrī /
BhāgPur, 2, 2, 9.2 lasanmahāratnahiraṇmayāṅgadaṃ sphuranmahāratnakirīṭakuṇḍalam //
BhāgPur, 2, 3, 21.2 śāvau karau no kurute saparyāṃ harerlasatkāñcanakaṅkaṇau vā //
BhāgPur, 2, 9, 12.1 bhrājiṣṇubhiryaḥ parito virājate lasadvimānāvalibhirmahātmanām /
BhāgPur, 3, 21, 20.2 anugrahāyāstv api yarhi māyayā lasattulasyā bhagavān vilakṣitaḥ //
BhāgPur, 3, 23, 33.2 padmakośaspṛdhā nīlair alakaiś ca lasanmukham //
BhāgPur, 3, 28, 14.1 lasatpaṅkajakiñjalkapītakauśeyavāsasam /
BhāgPur, 4, 8, 49.1 kāñcīkalāpaparyastaṃ lasatkāñcananūpuram /
BhāgPur, 4, 9, 54.1 tatra tatropasaṃkᄆptair lasanmakaratoraṇaiḥ /
BhāgPur, 4, 24, 47.2 lasatpaṅkajakiñjalkadukūlaṃ mṛṣṭakuṇḍalam //
BhāgPur, 8, 6, 4.1 taptahemāvadātena lasatkauśeyavāsasā /
Bhāratamañjarī
BhāMañj, 1, 303.2 hṛṣṭā lalāsa śarmiṣṭhā tanayā vṛṣaparvaṇaḥ //
BhāMañj, 1, 573.2 cakre lasatkucaphalaḥ kurunandanasya viśrāmakelimakhilāṃ smarakalpavṛkṣaḥ //
BhāMañj, 1, 885.2 lalāsa gandharvapatirjalakelikutūhalī //
BhāMañj, 13, 1382.2 hemapaṅkajinītīralasatkalpalatāvanam //
Gītagovinda
GītGov, 10, 12.2 bhaṇa masṛṇavāṇi karavāṇi padapaṅkajam sarasalasadalaktakarāgam //
Kathāsaritsāgara
KSS, 3, 4, 2.1 prasasre ca lasannādaistasyāpūritabhūtalaiḥ /
KSS, 3, 4, 119.2 tadāgamanajānandalasatkalakalāravāḥ //
KSS, 4, 3, 53.2 atṛptasya lasadgarbhadevīvaktrendudarśane //
KSS, 5, 2, 136.1 lasaduttālavetālatālavādyaṃ viveśa tat /
KSS, 5, 3, 167.2 lasadghṛṇe ca bhūyaḥ sā dāśendratanayābravīt //
Rasaratnasamuccaya
RRS, 4, 50.2 mṛdu madhye lasajjyotiḥ saptadhā nīlamuttamam //
RRS, 5, 203.2 caturdaśalasadvarṇasuvarṇasadṛśachaviḥ /
RRS, 8, 22.2 gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ //
Rasendracūḍāmaṇi
RCūM, 4, 25.2 gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ //
RCūM, 14, 10.2 snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam //
RCūM, 14, 169.2 caturdaśalasadvarṇasuvarṇasadṛśacchaviḥ //
Rājanighaṇṭu
RājNigh, 2, 12.1 śyāmasthalāḍhyaṃ bahuśasyabhūtidaṃ lasattṛṇair babbulavṛkṣavṛddhidam /
RājNigh, 13, 221.1 nityaṃ yasya guṇāḥ kilāntaralasatkalyāṇabhūyas tathā cittākarṣaṇacañcavas tribhuvanaṃ bhūmnā parikurvate /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 7.2 iyadviśvaṃ yasya prasarakaṇikāsau vijayate paraḥ saṃvitspando lasadasamasaukhyāyatanabhūḥ //
Ānandakanda
ĀK, 1, 11, 33.1 lasanmāṇikyakeyūrahārakaṅkaṇamudrakāḥ /
ĀK, 1, 19, 36.1 indracāpalasanmeghacchāditārkendumaṇḍalam /
ĀK, 1, 19, 138.1 candrikākāntilasite mandānilavirājite /
ĀK, 1, 25, 23.2 gṛdhradṛṣṭir lasaddṛṣṭiḥ sarvārogyasamanvitaḥ //
Abhinavacintāmaṇi
ACint, 1, 11.1 padmāṅkuśalasatpādo matsyacāpalasatkaraḥ /
Haribhaktivilāsa
HBhVil, 3, 111.1 muktāhāralasatpīnottuṅgastanabharānatāḥ /
HBhVil, 4, 320.2 ye kaṇṭhalagnatulasīnalinākṣamālā ye vā lalāṭaphalke lasadūrdhvapuṇḍrāḥ /
HBhVil, 5, 286.1 aniruddhaś cakragadāśaṅkhapadmalasadbhujaḥ /
Haṃsadūta
Haṃsadūta, 1, 46.2 bhavān draṣṭā hemollikhitadaśamaskandhacaritair lasadbhittiprāntaṃ muravijayinaḥ kelinilayam //
Kokilasaṃdeśa
KokSam, 1, 28.2 śyāmā varṇe vacasi madhurā cañcalā dṛgvilāse vāmotsaṅge lasati karuṇā kāpi kāmaṃ duhānā //
KokSam, 2, 13.1 līlāvāpī lasati lalitā tatra sopānamārge māṇikyāṃśusphuraṇasatatasmeranālīkaṣaṇḍā /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 113.2 sunāsaḥ kundadaśano lasatkokanadādharaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 119.2 svabhaktahṛdayākāśalasatpaṅkajavistaraḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 122.2 valyavyaṅgalasadgātro ballavībāhumadhyagaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 137.1 indrakīrtilasatkīrtir govindo gokulotsavaḥ /