Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 43, 31.3 dhairyam ālambya vāmorūr hṛdayena pravepatā //
MBh, 1, 68, 13.74 tathā śokaparītāṅgī dhṛtim ālambya duḥkhitā /
MBh, 1, 77, 6.4 aśokaśākhām ālambya suphullaiḥ stabakair vṛtām /
MBh, 1, 96, 53.86 yajñasenābhidhāveha pāṇim ālambya ceśvara /
MBh, 1, 127, 19.1 tato duryodhanaḥ karṇam ālambyātha kare nṛpa /
MBh, 1, 212, 1.172 mā śokaṃ kuru vārṣṇeyi dhṛtim ālamba śobhane /
MBh, 3, 144, 4.1 ālambamānā sahitāvūrū gajakaropamau /
MBh, 3, 239, 5.2 mā kṛtaṃ śobhanaṃ pārthaiḥ śokam ālambya nāśaya //
MBh, 5, 119, 12.2 sa gaṅgām iva gacchantīm ālambya jagatīpatiḥ //
MBh, 5, 180, 16.2 yudhyasva tvaṃ raṇe yatto dhairyam ālambya kaurava //
MBh, 6, 107, 6.2 dhairyam ālambya tejasvī jahāsa ca nanāda ca //
MBh, 7, 64, 39.1 tataḥ kabandhaḥ kaścit tu dhanur ālambya tiṣṭhati /
MBh, 7, 66, 23.2 dhairyam ālambya bībhatsur droṇaṃ vivyādha patribhiḥ //
MBh, 7, 165, 47.1 tasya mūrdhānam ālambya gatasattvasya dehinaḥ /
MBh, 9, 62, 36.2 pāṇim ālambya rājñaḥ sa sasvaraṃ praruroda ha //
MBh, 10, 8, 16.2 keśeṣvālambya pāṇibhyāṃ niṣpipeṣa mahītale //
MBh, 12, 11, 28.1 tasmāt tvam api durdharṣa dhairyam ālambya śāśvatam /
MBh, 12, 37, 33.1 yathā khadiram ālambya śilāṃ vāpyarṇavaṃ taran /
MBh, 12, 38, 2.2 dharmyam ālambya panthānaṃ vijayeyaṃ kathaṃ mahīm //
MBh, 12, 46, 2.1 caturthaṃ dhyānamārgaṃ tvam ālambya puruṣottama /
MBh, 12, 149, 103.2 kṣutpipāsāpariśrāntau śāstram ālambya jalpataḥ //
MBh, 12, 171, 37.2 yad yad ālambase kāma tat tad evānurudhyase //
MBh, 12, 176, 7.1 te 'tiṣṭhan dhyānam ālambya maunam āsthāya niścalāḥ /
MBh, 12, 261, 44.2 ekam ālambamānānāṃ nirṇaye kiṃ nirāmayam //
MBh, 12, 285, 30.1 yathā yathā hi sadvṛttam ālambantītare janāḥ /
MBh, 12, 308, 43.2 tat tad ālambate dravyaṃ sarvaḥ sve sve parigrahe //
MBh, 12, 309, 75.2 sumahad dhairyam ālambya dharmaṃ sarvātmanā kuru //
MBh, 13, 111, 3.2 snātavyaṃ mānase tīrthe sattvam ālambya śāśvatam //
MBh, 14, 78, 23.1 sa gāḍhavedano dhīmān ālambya dhanur uttamam /