Occurrences

Baudhāyanaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Viṣṇusmṛti
Tantrāloka
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanaśrautasūtra
BaudhŚS, 4, 2, 10.0 vittāyanī me 'sīti purastād udīcīnakumbayāntarata sphyenālikhati //
BaudhŚS, 4, 2, 11.0 tiktāyanī me 'sīti dakṣiṇataḥ prācīnakumbayāntarata sphyenālikhati //
BaudhŚS, 4, 2, 12.0 avatān mā nāthitam iti paścād udīcīnakumbayāntarata sphyenālikhati //
BaudhŚS, 4, 2, 13.0 avatān mā vyathitam ity uttarataḥ prācīnakumbayāntarata sphyenālikhati //
Kauśikasūtra
KauśS, 14, 1, 19.1 indraḥ sītāṃ ni gṛhṇātv iti dakṣiṇata ārabhyottarata ālikhati //
Kāṭhakagṛhyasūtra
KāṭhGS, 35, 1.2 anālikhann avalikhan kiṃvadanta ulūkhalaś capalo naśyatām itaḥ svāhā /
Kāṭhakasaṃhitā
KS, 20, 6, 54.0 athaiṣā tryālikhitā //
KS, 20, 6, 57.0 te devā etāṃ tryālikhitām apaśyan //
KS, 20, 6, 65.0 ime vai lokās tryālikhitāḥ //
Taittirīyasaṃhitā
TS, 5, 2, 8, 36.1 devalakṣmaṃ vai tryālikhitā //
TS, 5, 2, 8, 43.1 tryālikhitā bhavati //
TS, 5, 2, 8, 44.1 ime vai lokās tryālikhitāḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 40.1 śeṣasyāṣāḍhāṃ tryālikhitām iṣṭakāṃ karoti //
VārŚS, 2, 1, 4, 3.1 mṛnmayīs tryālikhitāś caturaśrā dakṣiṇāvṛtaḥ savyāvṛta ṛjulekhāś ca nirmanthyena lohinīḥ pacanty anvāhāryapacanena vā //
Āpastambaśrautasūtra
ĀpŚS, 16, 5, 4.0 ya ukhāṃ karoti so 'ṣāḍhām etasyā eva mṛdas tūṣṇīṃ caturaśrāṃ tryālikhitām iṣṭakām //
ĀpŚS, 16, 13, 6.1 mṛnmayīr iṣṭakāḥ karoti pādamātryo 'ratnimātrya ūrvasthimātryo 'ṇūkamātrya ṛjulekhā dakṣiṇāvṛtaḥ savyāvṛtas tryālikhitāś ca //
ĀpŚS, 16, 34, 2.4 tryālikhitā madhye //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 3, 2.2 pratiṣṭhā vai pāda iyam u vai pratiṣṭhā tryālikhitā bhavati trivṛddhīyam //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 10, 2, 1, 8.5 sa sahasram ṛjvālikhitā iṣṭakāḥ karoti /
ŚBM, 10, 2, 1, 8.6 sahasram ity ālikhitāḥ /
ŚBM, 10, 2, 1, 8.7 sahasram ity ālikhitāḥ //
ŚBM, 10, 2, 1, 9.2 sa madhyame vitṛtīye sahasram ṛjvālikhitā iṣṭakā upadadhāti /
ŚBM, 10, 2, 1, 10.1 atha sahasram ity ālikhitā dakṣiṇata upadadhāti /
ŚBM, 10, 2, 1, 11.1 atha sahasram ity ālikhitā uttarata upadadhāti /
Mahābhārata
MBh, 4, 36, 3.3 ālikhanta ivākāśam ūhuḥ kāñcanamālinaḥ //
MBh, 6, 3, 9.1 pratimāścālikhantyanye saśastrāḥ kālacoditāḥ /
Rāmāyaṇa
Rām, Ki, 66, 8.1 utsaheyaṃ hi vistīrṇam ālikhantam ivāmbaram /
Rām, Su, 1, 91.2 ādityodayasaṃkāśair ālikhadbhir ivāmbaram //
Rām, Su, 2, 23.2 kailāsaśikharaprakhyam ālikhantam ivāmbaram /
Rām, Su, 55, 4.1 grasamāna ivākāśaṃ tārādhipam ivālikhan /
Rām, Yu, 87, 10.1 ālikhantam ivākāśam avaṣṭabhya mahad dhanuḥ /
Rām, Utt, 31, 13.2 apaśyad rāvaṇo vindhyam ālikhantam ivāmbaram //
Saundarānanda
SaundĀ, 1, 32.1 aṣṭāpadamivālikhya nimittaiḥ surabhīkṛtam /
SaundĀ, 15, 39.1 svayameva yathālikhya rajyeccitrakaraḥ striyam /
Bhallaṭaśataka
BhallŚ, 1, 8.1 māne necchati vārayaty upaśame kṣmām ālikhantyāṃ hriyāṃ svātantrye parivṛtya tiṣṭhati karau vyādhūya dhairyaṃ gate /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 220.1 ālekhyavidyādharayor yathā saṃmukhayos tayoḥ /
BKŚS, 11, 24.2 apāyaśatam ālokya kadācij jālam ālikhet //
BKŚS, 16, 63.2 ālekhyayakṣam ādāya yakṣīkāmukam āgataḥ //
BKŚS, 19, 180.1 tato nalinikārūpam ālikhya phalake mayā /
Daśakumāracarita
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
DKCar, 2, 2, 344.1 nāgadantalagnaniryāsakalkavarṇitaṃ phalakamādāya maṇisamudgakādvarṇavartikāmuddhṛtya tāṃ tathāśayānāṃ tasyāśca mām ābaddhāñjaliṃ caraṇalagnamālikhamāryāṃ caitām tvām ayam ābaddhāñjali dāsajanastamimamarthamarthayate //
DKCar, 2, 3, 55.1 kenedamālikhitam ityādṛtavatī vyāhṛtavatī ca //
DKCar, 2, 6, 237.1 tadiyaṃ vṛddhasya kasyacidvaṇijo nātipuṃstvasya yathārhasaṃbhogālābhapīḍitā gṛhiṇī tvayātikauśalādyathādṛṣṭamālikhitā bhavitumarhati iti //
DKCar, 2, 6, 239.1 avantipuryām ujjayinyām anantakīrtināmnaḥ sārthavāhasya bhāryā yathārthanāmā nitambavatī nāmaiṣā saundaryavismitena mayaivamālikhitā iti //
DKCar, 2, 6, 261.1 so 'tiprītastasyāmeva kṣapāyāṃ vṛkṣavāṭikāyāṃ gato nitambavatīṃ nirgranthikāprayatnenopanītāṃ pāde parāmṛśanniva hemanūpuramekamākṣipya churikayorumūle kiṃcid ālikhya drutataramapāsarat //
DKCar, 2, 8, 275.0 tāvat sarvā eva tatsenā yadayametāvato 'parimitasyāsmatsainyasyoparyeka evābhyāgacchati tatra bhavānīvara evāsādhāraṇaṃ kāraṇaṃ nānyat iti niścityālekhyālikhitā ivāvasthitāḥ //
Liṅgapurāṇa
LiPur, 1, 77, 70.1 ālikhya kamalaṃ bhadraṃ daśahastapramāṇataḥ /
LiPur, 1, 77, 73.2 śālipiṣṭādibhir vāpi padmamālikhya nirdhanaḥ //
LiPur, 1, 77, 74.2 dvādaśāraṃ tathālikhya maṇḍalaṃ padam uttamam //
LiPur, 1, 77, 82.1 gocarmamātramālikhya maṇḍalaṃ gomayena tu /
LiPur, 1, 77, 86.2 pañcāśaddalasaṃyuktamālikhetpadmamuttamam //
LiPur, 1, 77, 94.1 evamālikhya yo bhaktyā sarvamaṇḍalamuttamam /
LiPur, 2, 21, 2.2 ālikhetkamalaṃ madhye pañcaratnasamanvitam //
LiPur, 2, 27, 19.1 kamalaṃ cālikhettatra hastamātreṇa śobhanam /
LiPur, 2, 28, 49.1 ālikhenmaṇḍalaṃ pūrvaṃ caturdvārasamanvitam /
LiPur, 2, 28, 51.1 ālikheddakṣiṇe daṇḍaṃ nairṛtyāṃ khaḍgam ālikhet /
LiPur, 2, 28, 51.1 ālikheddakṣiṇe daṇḍaṃ nairṛtyāṃ khaḍgam ālikhet /
LiPur, 2, 28, 52.1 kauberyāṃ tu gadā lekhyā aiśānyāṃ śūlamālikhet /
LiPur, 2, 37, 2.1 tasyāgre madhyato bhūmau padmamālikhya śobhanam /
Matsyapurāṇa
MPur, 62, 16.1 evaṃ sampūjya vidhivadagrataḥ padmamālikhet /
MPur, 77, 3.1 sthaṇḍile padmamālikhya kuṅkumena sakarṇikam /
MPur, 102, 26.1 tataścācamya vidhivadālikhetpadmamagrataḥ /
Meghadūta
Megh, Uttarameghaḥ, 45.1 tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum /
Nāṭyaśāstra
NāṭŚ, 2, 88.2 citrakarmaṇi cālekhyāḥ puruṣāḥ strījanāstathā //
NāṭŚ, 3, 21.2 ālikhenmaṇḍalaṃ pūrvaṃ yathāsthānaṃ yathāvidhi //
Viṣṇusmṛti
ViSmṛ, 71, 41.1 na bhuvam ālikhet //
Tantrāloka
TĀ, 16, 5.2 pūjayedyena tenātra triśūlatrayamālikhet //
TĀ, 16, 7.2 ālikhya maṇḍalaṃ gandhavastreṇaivāsya mārjanam //
Ānandakanda
ĀK, 1, 2, 86.2 madhye trikoṇamālikhya śaktibījaṃ samullikhet //
ĀK, 1, 21, 31.2 bāhye bhūpuramālikhya dikṣu sāndraṃ samālikhet //
ĀK, 1, 21, 37.2 tataśca śāradādevīm ālikhet siddhidāyinīm //
ĀK, 1, 21, 66.1 trikoṇe bījamālikhya satāre ca gaṇeśituḥ /
ĀK, 1, 21, 70.2 kuṭībhittibahirbhāge bhairavaṃ varṇamālikhet //
ĀK, 1, 23, 55.1 pathyājalairlohakiṭṭaṃ piṣṭvā sampuṭamālikhet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 27.1 niṣpandanayanā martyāścitreṣvālikhitā iva /
Uḍḍāmareśvaratantra
UḍḍT, 12, 46.10 gorocanāviṣarājikāpippalīnīcayavair mahātailena saha devadattaiś ca lakṣitān ālikhet nimbakāṣṭhena pratikṛtiṃ hutvā pṛṣṭhato likhet sadyo jvaravilopo bhavati śāntir bhavati //
UḍḍT, 15, 6.1 ādipaṅktau sapta svarān saṃlikhya tadadhaḥpaṅktau kādisaptavargāt saṃlikhya tadadhaḥpaṅktau haridrādikrameṇālekhanīyā tatra svaravarṇayojanena saṃkocanād akṣarakoṣṭhādisaṃsparśanāt saṃjāyate /