Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 2, 1.1 athaikadā vāmadevaḥ sakalakalākuśalena kusumasāyakasaṃśayitasaundaryeṇa kalpitasodaryeṇa sāhasāpahasitakumāreṇa sukumāreṇa jayadhvajātapavāraṇakuliśāṅkitakareṇa kumāranikareṇa pariveṣṭitaṃ rājānamānataśirasaṃ samabhigamya tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ vidaliṣyamāṇavipakṣaṃ kumāracayaṃ gāḍhamāliṅgya mitasatyavākyena vihitāśīr abhyabhāṣata //
DKCar, 1, 2, 21.1 pramodāśrupūrṇo rājā pulakitāṅgaṃ taṃ gāḍhamāliṅgya aye saumya somadatta iti vyājahāra /
DKCar, 1, 3, 12.2 tasminnavasare purataḥ puṣpodbhavaṃ vilokya sasaṃbhramaṃ nijaniṭilataṭaspṛṣṭacaraṇāṅgulimudañjalimamuṃ gāḍham āliṅgyānandabāṣpasaṃkulasaṃphullalocanaḥ saumya somadatta ayaṃ saḥ puṣpodbhavaḥ iti tasmai taṃ darśayāmāsa //
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 1, 66.1 ārohantamevainaṃ nirvarṇyaharṣotphulladṛṣṭiḥ aye priyasakho 'yamapahāravarmaiva iti paścānniṣīdato 'sya bāhudaṇḍayugalam ubhayabhujamūlapraveśitamagre 'valambya svamaṅgam āliṅgayāmāsa //
DKCar, 2, 3, 166.1 āliṅgya ca māṃ sasmitaṃ samabhyadhatta dhūrta siddhaṃ te samīhetam //
DKCar, 2, 4, 123.0 ehi pariṣvajasva iti bhūyobhūyaḥ śirasi jighranty aṅkamāropayantī tārāvalīṃ garhayantyāliṅgayantyaśrubhir abhiṣiñcatī cotkampitāṅgayaṣṭiranyādṛśīva kṣaṇamajaniṣṭa //