Occurrences

Kauśikasūtra
Vaikhānasagṛhyasūtra
Āpastambadharmasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Liṅgapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Ṛtusaṃhāra
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasataraṅgiṇī
Uḍḍāmareśvaratantra

Kauśikasūtra
KauśS, 3, 1, 7.0 śāpeṭam ālipyāpsu nibadhya tasminn upasamādhāya saṃpātavantaṃ karoti //
KauśS, 4, 1, 8.0 sarpiṣālimpati //
KauśS, 4, 2, 22.0 naktaṃjātā suparṇo jāta iti mantroktaṃ śakṛdālohitaṃ praghṛṣyālimpati //
KauśS, 4, 2, 34.0 upottamena palāśasya caturaṅgulenālimpati //
KauśS, 4, 6, 15.0 kapāle praśṛtaṃ kāṣṭhenālimpati //
KauśS, 6, 1, 17.0 bhaktasyāhutena mekhalāyā granthim ālimpati //
KauśS, 8, 2, 30.0 pṛthivīṃ tvā pṛthivyām iti kumbhīm ālimpati //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 2, 7, 6.0 yathā heti tathā parimṛjya prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejas tenety agnim ud vayam ityādityaṃ copatiṣṭheta //
VaikhGS, 3, 7, 16.0 pūrvavat pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejastenetyagnim ud vayam ity ādityaṃ copatiṣṭheta //
Āpastambadharmasūtra
ĀpDhS, 1, 8, 2.0 mālyāliptamukha upaliptakeśaśmaśrur akto 'bhyakto veṣṭityupaveṣṭitī kāñcuky upānahī pādukī //
Mahābhārata
MBh, 2, 71, 4.2 mādrīputraḥ sahadevo mukham ālipya gacchati //
MBh, 2, 71, 16.2 mukham ālipya tenāsau sahadevo 'pi gacchati //
Rāmāyaṇa
Rām, Yu, 68, 10.2 rajomalābhyām āliptaiḥ sarvagātrair varastriyam //
Rām, Yu, 70, 22.2 vidhir ālipyate tena na sa pāpena karmaṇā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 152.2 darvīm ālimpan hanti līḍho guḍo 'yaṃ gulmaplīhārśaḥkuṣṭhamehāgnisādān //
AHS, Cikitsitasthāna, 9, 73.2 kṛṣṇamṛttikayālipya svedayed gomayāgninā //
AHS, Cikitsitasthāna, 19, 74.1 tenāliptaṃ sidhmaṃ saptāhād gharmasevino 'paiti /
AHS, Utt., 16, 41.2 tāmram ālipya saptāhaṃ dhārayet peṣayet tataḥ //
AHS, Utt., 18, 49.1 viḍaṅgasārairālimped urabhrīmūtrakalkitaiḥ /
AHS, Utt., 22, 16.1 adhidantakam āliptaṃ yadā kṣāreṇa jarjaram /
AHS, Utt., 25, 39.2 na mukhe cainam ālimpet tathā doṣaḥ prasicyate //
AHS, Utt., 30, 15.1 granthīn apakvān ālimpen nākulīpaṭunāgaraiḥ /
AHS, Utt., 32, 13.2 sanimbapattrairālimped dahet tu tilakālakān //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 163.2 manoharaḥ puraṃ prāpat kuṅkumāliptacatvaram //
Kāmasūtra
KāSū, 7, 1, 1.5 etair eva supiṣṭair vartim ālipyākṣatailena narakapāle sādhitam añjanaṃ ca /
KāSū, 7, 1, 1.10 mayūrasyākṣitarakṣor vā suvarṇenālipya dakṣiṇahastena dhārayed iti subhagaṃkaraṇam /
Liṅgapurāṇa
LiPur, 1, 8, 33.2 ā dehāntaṃ mṛdālipya tīrthatoyeṣu sarvadā //
LiPur, 1, 8, 36.1 ātmajñānāmbhasi snātvā sakṛdālipya bhāvataḥ /
LiPur, 1, 77, 101.1 yastu garbhagṛhaṃ bhaktyā sakṛdālipya sarvataḥ /
LiPur, 2, 6, 73.2 śṛṅgairdivyauṣadhaiḥ kṣudraiḥ śepha ālipya gacchati //
LiPur, 2, 29, 6.2 māṣakalkena cālipya pañcadravyeṇa pūjayet //
LiPur, 2, 31, 2.1 gomayāliptabhūmau tu hyaṃbarāṇi prakīrya ca /
LiPur, 2, 45, 10.1 upalipya vidhānena cālipyāgniṃ vidhāya ca /
Suśrutasaṃhitā
Su, Sū., 18, 4.1 tatra pratilomamālimpet /
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Cik., 1, 47.2 na cābhimukhamālimpettathā doṣaḥ prasicyate //
Tantrākhyāyikā
TAkhy, 2, 198.3 kiṃ sadyas sphuṭanaṃ prayuktam urasaḥ sevākṛtām arthinām antas tad yadi varjasāradṛḍhayā nālipyate tṛṣṇayā //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 14.2 ālipyate candanam aṅganābhir madālasābhir mṛganābhiyuktam //
Garuḍapurāṇa
GarPur, 1, 168, 44.2 ālipya jaṭharaṃ prājño hiṅgutryūṣaṇasaindhavaiḥ //
Kathāsaritsāgara
KSS, 5, 1, 93.1 sa ca prabhātakāleṣu ghanayāṅgaṃ mṛdālipat /
Narmamālā
KṣNarm, 1, 75.2 kajjalāliptanāsāgrā laḍanmṛtkarṇabhūṣaṇā //
Rasahṛdayatantra
RHT, 18, 10.2 ālipya rasena tataḥ krāmaṇalipte puṭeṣu viśrāntam //
Rasaratnasamuccaya
RRS, 3, 89.2 balinālipya yatnena trivāraṃ pariśoṣya ca //
Rasaratnākara
RRĀ, R.kh., 8, 13.2 tenālipya suvarṇasya kalkaśca mriyate puṭāt //
RRĀ, R.kh., 10, 2.2 ālipya kāṃsyapātraṃ tu dhārayedātape khare //
Rasendracintāmaṇi
RCint, 3, 145.2 ālipya rasena tataḥ krāmaṇaliptaṃ puṭeṣu viśrāntam //
RCint, 8, 139.2 tulyābhyāṃ pṛṣṭhenācchādyānte randhram ālipya //
Rasendracūḍāmaṇi
RCūM, 5, 64.1 prādeśamātranalikā mṛdāliptasusaṃdhikā /
RCūM, 11, 47.1 balinālipya yatnena trivāraṃ pariśoṣayet /
Rasārṇava
RArṇ, 2, 49.2 kapilāgomayālipte hiraṇyakalaśāvṛte //
RArṇ, 17, 137.1 sāmudragairikāliptaṃ drāvitaṃ mṛdutāṃ vrajet /
RArṇ, 17, 155.2 dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam //
Ānandakanda
ĀK, 1, 2, 37.1 kapilāgomayāliptā hiraṇyakalaśāvṛtā /
ĀK, 1, 19, 134.2 karpūracandanālipte luṭhaṃstāpapraśāntaye //
ĀK, 1, 21, 4.1 sthāpayediṣṭakāḥ paścātsudhayā sāndramālipet /
ĀK, 2, 5, 30.2 piṣṭvālipya puṭe ruddhvā tallohe pācayetpunaḥ //
ĀK, 2, 8, 58.1 mahiṣīśakṛdālipya karīṣāgnau vipācayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 12.0 cūrṇaṃ śuktikādisaṃbhavaṃ tacca kaliśabdavācyaṃ tenāliptaśarāvakau kṛtvā tābhyāṃ sampuṭaṃ kārayedityarthaḥ //
Dhanurveda
DhanV, 1, 180.1 chuchandarīśrīphalasya cūrṇam ālipya gātrake /
Haribhaktivilāsa
HBhVil, 5, 240.1 vaiṣṇavaś candanenāmum ālipyopakaniṣṭhayā /
Mugdhāvabodhinī
MuA zu RHT, 18, 10.2, 1.0 atiśuddhaṃ nirmalaṃ amlādyudvartitaṃ tārāriṣṭaśabdātsitaṃ svarṇaṃ grāhyaṃ tataḥ rasenālipya tataḥ kramaṇālipte krāmaṇapiṇḍena lepe kṛte sati puṭeṣu utpalāgnau viśrāntaṃ sthāpitaṃ kuryāt //
MuA zu RHT, 18, 10.2, 1.0 atiśuddhaṃ nirmalaṃ amlādyudvartitaṃ tārāriṣṭaśabdātsitaṃ svarṇaṃ grāhyaṃ tataḥ rasenālipya tataḥ kramaṇālipte krāmaṇapiṇḍena lepe kṛte sati puṭeṣu utpalāgnau viśrāntaṃ sthāpitaṃ kuryāt //
Rasakāmadhenu
RKDh, 1, 1, 49.1 ubhayor mukhamālipya mṛdā saṃśoṣayettataḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 35.3, 14.0 ayamarthaḥ saṃkīrṇamukhīṃ kācakūpikāṃ mṛdvastreṇāṅgulotsedhamālipya śoṣayitvā ca tasyā bhāgatrayaṃ rasenāpūrayet tato vitastipramāṇagabhīre vālukayā tribhāgapūrṇe bhāṇḍamadhye tāṃ niveśya ūrdhvaṃ vālukayā ācchādayet tataśca śarāveṇa bhāṇḍavaktraṃ pidhāya mṛttikayā saṃdhiṃ liptvā ca tāvat pacet yāvat śarāvopari nyastaṃ tṛṇaṃ na dahediti //
RRSBoṬ zu RRS, 9, 40.2, 2.0 lauhamayanālamadhye pāradam āpūrya chidrarodhaṃ kṛtvā ca lavaṇapūritabhāṇḍāntaḥ nālaṃ taṃ nirundhyāttato maṇikayā bhāṇḍavaktram ācchādya ālipya ca sandhiṃ tāvat pacet yāvat śarāvoparisthaṃ tṛṇaṃ na dahet iti //
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
RRSBoṬ zu RRS, 10, 11.2, 5.0 tattadviḍavilepitā tenaiva viḍenāliptā //
RRSBoṬ zu RRS, 10, 38.2, 11.0 dvārordhvabhāge aṅguṣṭhatarjanyor madhyavat vistṛtāṃ bhittiṃ sthāpayitvā tadupari tadvadvistṛtaṃ dvāramanyat vidadhyāt tataḥ iṣṭakayā dvārasandhiṃ ruddhvā ālipya ca koṣṭhīmaṅgāraiḥ paripūrya dvābhyāṃ bhastrābhyāṃ dhamet //
Rasataraṅgiṇī
RTar, 4, 43.1 ubhayor mukham ālipya mṛdā saṃśoṣayettataḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 66.1 athālipet tu gātrāṇi sa kṛtvāsthīny athāpi vā /
UḍḍT, 5, 4.2 tailena bhagam ālipya bhartāram upagacchati //