Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 19, 17.7 ālokayantyāvakṣobhyaṃ samudraṃ nidhim ambhasām /
MBh, 1, 64, 1.4 vanam ālokayāmāsa nagarād yojanadvaye /
MBh, 1, 68, 69.8 kaṇvastvālokya māṃ prīto hasantīti havirbhujaḥ /
MBh, 1, 100, 19.1 tato niṣkrāntam ālokya satyā putram abhāṣata /
MBh, 1, 125, 3.1 tataḥ kṣubdhārṇavanibhaṃ raṅgam ālokya buddhimān /
MBh, 1, 127, 2.1 tam ālokya dhanustyaktvā pitṛgauravayantritaḥ /
MBh, 1, 128, 4.104 sa satyajitam ālokya tathā vimukham āhave /
MBh, 1, 180, 1.3 kopa āsīn mahīpānām ālokyānyonyam antikāt //
MBh, 1, 212, 1.96 gūhayann iva cākāram ālokya varavarṇinīm /
MBh, 2, 13, 52.1 ālokya girimukhyaṃ taṃ mādhavītīrtham eva ca /
MBh, 2, 46, 33.1 tatra māṃ yamajau dūrād ālokya lalitau kila /
MBh, 2, 60, 16.1 tatasteṣāṃ mukham ālokya rājā duryodhanaḥ sūtam uvāca hṛṣṭaḥ /
MBh, 2, 63, 13.1 vṛkodarastad ālokya netre utphālya lohite /
MBh, 3, 58, 5.1 tataḥ puṣkaram ālokya nalaḥ paramamanyumān /
MBh, 3, 145, 10.2 ālokayantas te jagmur viśālāṃ badarīṃ prati //
MBh, 3, 145, 39.1 ālokayanto mainākaṃ nānādvijagaṇāyutam /
MBh, 3, 174, 2.1 tatas tu teṣāṃ punar eva harṣaḥ kailāsam ālokya mahān babhūva /
MBh, 3, 174, 4.2 ālokayanto 'bhiyayuḥ pratītās te dhanvinaḥ khaḍgadharā narāgryāḥ //
MBh, 3, 212, 18.1 atharvā tv asṛjallokān ātmanālokya pāvakam /
MBh, 3, 274, 5.1 tataḥ svasainyam ālokya vadhyamānam arātibhiḥ /
MBh, 3, 281, 105.3 vṛkṣāntarālokitayā jyotsnayā cāpi lakṣaye //
MBh, 4, 38, 18.1 sa teṣāṃ rūpam ālokya bhoginām iva jṛmbhatām /
MBh, 4, 48, 3.1 tatastat sarvam ālokya droṇo vacanam abravīt /
MBh, 4, 54, 6.2 vivaraṃ sūkṣmam ālokya jyāṃ cicheda kṣureṇa ha /
MBh, 4, 61, 6.1 sa tānyanīkāni nivartamānāny ālokya pūrṇaughanibhāni pārthaḥ /
MBh, 5, 193, 31.1 sa tadgṛhasyopari vartamāna ālokayāmāsa dhanādhigoptā /
MBh, 6, 50, 59.2 apare cainam ālokya bhayāt pañcatvam āgatāḥ //
MBh, 6, 55, 24.1 udīcyāṃ cainam ālokya dakṣiṇasyāṃ punaḥ prabho /
MBh, 6, 56, 14.2 mahāvitānāvatataprakāśam ālokya vīrāḥ sahasābhipetuḥ //
MBh, 6, 60, 65.1 tānyanīkānyathālokya rākṣasendraḥ pratāpavān /
MBh, 6, 70, 5.1 tam udīryantam ālokya rājā duryodhanastataḥ /
MBh, 6, 80, 36.1 virathaṃ cainam ālokya hatāśvaṃ hatasārathim /
MBh, 6, 108, 34.1 etad ālokyate sainyaṃ kṣobhyamāṇaṃ kirīṭinā /
MBh, 6, 113, 12.1 te parākrāntam ālokya rājan yudhi pitāmaham /
MBh, 6, 113, 31.1 tathā ca taṃ parākrāntam ālokya madhusūdanaḥ /
MBh, 6, 114, 30.1 chinnāṃ tāṃ śaktim ālokya bhīṣmaḥ krodhasamanvitaḥ /
MBh, 6, 117, 7.1 rahitaṃ dhiṣṇyam ālokya samutsārya ca rakṣiṇaḥ /
MBh, 7, 13, 58.1 tataḥ saindhavam ālokya kārṣṇir utsṛjya pauravam /
MBh, 7, 16, 8.2 mām upāyāntam ālokya gṛhītam iti viddhi tam //
MBh, 7, 63, 30.2 droṇasya ratham ālokya prahṛṣṭāḥ kuravo 'bhavan //
MBh, 7, 71, 25.1 vimukhaṃ cainam ālokya mādrīputrau mahārathau /
MBh, 7, 76, 35.1 tau tu saindhavam ālokya vartamānam ivāntike /
MBh, 7, 78, 4.1 teṣāṃ vaiphalyam ālokya punar nava ca pañca ca /
MBh, 7, 81, 44.1 tam abhidrutam ālokya droṇenāmitraghātinā /
MBh, 7, 88, 30.1 etad ālokyate sainyam āvantyānāṃ mahāprabham /
MBh, 7, 93, 34.1 pāṇḍupāñcālasaṃbhagnaṃ vyūham ālokya vīryavān /
MBh, 7, 118, 38.2 bhūriśravasam ālokya yuddhe prāyagataṃ hatam //
MBh, 7, 144, 26.1 sīdantaṃ cainam ālokya kṛpaḥ śāradvato yudhi /
MBh, 8, 17, 29.1 te tāṃ senām avālokya pāṇḍuputrasya sainikāḥ /
MBh, 8, 26, 74.2 sa cālokya dhvajinīṃ pāṇḍavānāṃ dhanaṃjayaṃ tvarayā paryapṛcchat //
MBh, 8, 45, 53.2 sainyam ālokayāmāsa nāpaśyat tatra cāgrajam //
MBh, 8, 45, 55.2 ālokayāmāsa tataḥ svasainyaṃ dhanaṃjayaḥ śatrubhir apradhṛṣyaḥ //
MBh, 8, 62, 55.1 tataḥ kirīṭī paravīraghātī hatāśvam ālokya narapravīram /
MBh, 9, 17, 16.1 ālokya pāṇḍavān yuddhe yodhā rājan samantataḥ /
MBh, 10, 6, 10.1 tad atyadbhutam ālokya bhūtaṃ lokabhayaṃkaram /
MBh, 12, 50, 8.1 dūrād eva tam ālokya kṛṣṇo rājā ca dharmarāṭ /
MBh, 12, 112, 71.1 taṃ sa gomāyur ālokya snehād āgatasaṃbhramam /
MBh, 12, 221, 10.2 pūrṇamaṇḍalam ālokya tāvutthāyopatasthatuḥ //
MBh, 12, 264, 15.2 mṛgam ālokya hiṃsāyāṃ svargavāsaṃ samarthayat //
MBh, 12, 319, 24.2 ālokayāmāsa tadā sarāṃsi saritastathā //
MBh, 12, 322, 7.2 ālokayann uttarapaścimena dadarśa cātyadbhutarūpayuktam //
MBh, 13, 40, 53.1 ityevaṃ dharmam ālokya vedavedāṃśca sarvaśaḥ /
MBh, 13, 41, 5.1 sā tam ālokya sahasā pratyutthātum iyeṣa ha /
MBh, 14, 16, 38.1 nāhaṃ punar ihāgantā lokān ālokayāmyaham /
MBh, 14, 19, 46.2 ātmānam ālokayati manasā prahasann iva //
MBh, 14, 80, 2.2 mātaraṃ tām athālokya raṇabhūmāvathābravīt //