Occurrences

Carakasaṃhitā
Mahābhārata
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāvyādarśa
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Sarvāṅgasundarā
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī

Carakasaṃhitā
Ca, Vim., 4, 10.1 sarvathā sarvamālocya yathāsaṃbhavam arthavit /
Mahābhārata
MBh, 12, 195, 23.2 svarūpam ālocayate ca rūpaṃ paraṃ tathā buddhipathaṃ paraiti //
Amaruśataka
AmaruŚ, 1, 106.1 anālocya premṇaḥ pariṇatim anādṛtya suhṛdas tvayākāṇḍe mānaḥ kimiti sarale preyasi kṛtaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 73.1 ato 'bhiyuktaḥ satataṃ sarvam ālocya sarvathā /
AHS, Sū., 18, 38.1 yaugikaṃ samyag ālocya smaran pūrvam atikramam /
AHS, Sū., 25, 41.1 upāyavit pravibhajed ālocya nipuṇaṃ dhiyā //
AHS, Sū., 29, 80.2 tais tairupāyaiḥ prayataścikitsed ālocayan vistaram uttaroktam //
AHS, Cikitsitasthāna, 13, 27.2 sati cālocayenmehe pramehāṇāṃ cikitsitam //
AHS, Cikitsitasthāna, 21, 55.2 sthānadūṣyādi cālocya kāryā śeṣeṣvapi kriyā //
AHS, Kalpasiddhisthāna, 6, 12.2 ālocya deśakālau ca yojyā tadvacca kalpanā //
AHS, Utt., 18, 51.1 chinnaṃ tu karṇaṃ śuddhasya bandham ālocya yaugikam /
AHS, Utt., 28, 30.1 sarvatra ca bahucchidre chedān ālocya yojayet /
AHS, Utt., 35, 65.2 ālocya nipuṇaṃ buddhyā karmānantaram ācaret //
AHS, Utt., 36, 57.1 susūkṣmaṃ samyag ālocya viśiṣṭāṃ cācaret kriyām /
AHS, Utt., 39, 14.2 yasya yad yaugikaṃ paśyet sarvam ālocya sātmyavit //
AHS, Utt., 39, 117.2 tatkāla eva vā yuktaṃ yuktam ālocya mātrayā //
AHS, Utt., 40, 73.1 catuṣpādguṇasampanne samyag ālocya yojite /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 19.1 abhiyuktastu satataṃ sarvamālocya sarvathā /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 29.1 yuktaṃ tadā yadālocya mahat sīdat prayojanam /
BKŚS, 20, 299.2 paścād vārttopalambhāya viyad ālocyatām iti //
BKŚS, 20, 380.1 athālocya bubhukṣos taṃ kakṣaṃ kakṣaṃ vibhāvasoḥ /
BKŚS, 24, 73.2 na hy anālocyakartāraḥ kiṃkarā bhavatām iti //
Daśakumāracarita
DKCar, 1, 1, 26.1 tadālocya niścitatatkṛtyairamātyai rājā vijñāpito 'bhūd deva nirupāyena devasahāyena yoddhumarātirāyāti /
DKCar, 1, 1, 79.1 tadanu tasyāḥ pāvakasaṃskāraṃ viracya śokākulacetāḥ bālamenamagatimādāya satyavarmavṛttāntavelāyāṃ tannivāsāgrahāranāmadheyasyāśrutatayā tadanveṣaṇamaśakyamityālocya bhavadamātyatanayasya bhavānevābhirakṣiteti bhavantam enam ānayam iti //
Kirātārjunīya
Kir, 3, 33.1 asaṃśayālocitakāryanunnaḥ premṇā samānīya vibhajyamānaḥ /
Kāvyādarśa
KāvĀ, 1, 50.1 ity anālocya vaiṣamyam arthālaṃkāraḍambarau /
KāvĀ, 1, 91.1 alpaṃ nirmitam ākāśam anālocyaiva vedhasā /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 19, 1.0 pratyakṣeṇa hi padārthamālocayantaḥ saṃjñāḥ praṇayanti dṛṣṭaṃ ca dārakasya nāmakaraṇe praṇītāścemāḥ khalu saṃjñāḥ tasmānmanyāmahe asti bhagavānasmadviśiṣṭo yo'smadādi parokṣāṇāmapi bhāvānāṃ pratyakṣadarśī yenedaṃ saṃjñādi praṇītamiti //
VaiSūVṛ zu VaiśSū, 2, 2, 21.1, 1.0 samprati dṛṣṭvā puruṣaṃ tameva dṛṣṭamālocayataḥ kimayaṃ mayā dṛṣṭapūrvaḥ kadācidutādṛṣṭa iti saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 3, 1.0 vinopadeśena brāhmaṇādikam artham asmākam ālocayatāṃ pratyakṣeṇa na brāhmaṇo'yam iti jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 6, 1, 3, 2.0 pratyakṣeṇa cārthamālocya saṃjñāpraṇayanaṃ dṛṣṭaṃ putrādiṣu //
VaiSūVṛ zu VaiśSū, 6, 1, 3, 3.0 santi caitā brāhmaṇādisaṃjñās tā yena pratyakṣamarthamālocya praṇītā iti sūtrārthaṃ varṇayanti //
VaiSūVṛ zu VaiśSū, 6, 1, 4, 1.0 yata eva parameśvarasya kṛtirvedādau vākyapadaracanāto 'yaṃ smārto 'pi dānādividhis tadīyam āmnāyam anantaśākhābhinnam ālocya saṃkṣepamanumanyamānānāṃ bhṛguprabhṛtīnāṃ buddhipūrvaḥ //
Viṣṇupurāṇa
ViPur, 4, 13, 72.1 tad iyaṃ tvadīyāpahāsanā tad ālocya yad atra yuktaṃ tat kriyatām iti kṛṣṇam āha //
ViPur, 4, 13, 113.1 bhagavān uragāriketanaḥ kim idam ekadaiva pracuropadravāgamanam etad ālocyatām ityukte 'ndhakanāmā yaduvṛddhaḥ prāha //
ViPur, 5, 15, 12.2 ityālocya sa duṣṭātmā kaṃso rāmajanārdanau /
Bhāratamañjarī
BhāMañj, 5, 242.2 atha kasmādanālocya śaṅkase na parābhavam //
BhāMañj, 13, 453.2 kulācāram anālocya rājā patati saṃśaye //
Garuḍapurāṇa
GarPur, 1, 71, 24.2 tiryagālocyamānānāṃ sadyaścaiva praṇaśyati //
Hitopadeśa
Hitop, 1, 6.5 tato lobhākṛṣṭena kenacit pānthena ālocitaṃ bhāgyena etat sambhavati /
Hitop, 1, 39.2 so 'smākaṃ pāśāṃś chetsyati ity ālocya sarve hiraṇyakavivarasamīpaṃ gatāḥ /
Hitop, 1, 56.6 taṃ dṛṣṭvā śṛgālo 'cintayat katham etanmāṃsaṃ sulalitaṃ bhakṣayāmi bhavatu viśvāsaṃ tāvad utpādayāmi ity ālocya upasṛtyābravīnmitra kuśalaṃ te /
Hitop, 1, 58.2 tad yathā bhavitavyaṃ tathā bhavatu tāvat viśvāsam utpādyāsya samīpam upagacchāmīty ālocya tam upasṛtyābravīd ārya tvām abhivande /
Hitop, 1, 124.1 etat sarvam ākarṇya mayālocitaṃ mamānnāvasthānam ayuktam idānīm /
Hitop, 1, 134.1 ity ālocyāpi lobhāt punar api tadīyam annaṃ grahītuṃ graham akaravam /
Hitop, 1, 145.1 ity ālocyāhaṃ nirjanavanam āgataḥ /
Hitop, 1, 186.7 tad atrāpi prātaravasthānaṃ bhayahetukam ity ālocya yathā kāryaṃ tathā ārabhyatām /
Hitop, 2, 20.3 tac chrutvā pānīyam apītvā sacakitaḥ parivṛtya svasthānam āgatya kim idam ity ālocayaṃs tūṣṇīṃ sthitaḥ /
Hitop, 2, 85.1 ity ālocya tena grāmaṃ gatvā viśvāsaṃ kṛtvā dadhikarṇanāmā biḍālo yatnenānīya māṃsāhāraṃ dattvā svakandare sthāpitaḥ /
Hitop, 2, 95.2 kṣipram āyatam anālocya vyayamānaḥ svavāñchayā /
Hitop, 3, 7.1 tacchrutvā vānarair jātāmarṣair ālocitamaho nirvātanīḍagarbhāvasthitāḥ sukhinaḥ pakṣiṇo 'smān nindanti /
Hitop, 3, 15.12 gacchatā ca tenālocitam kathaṃ mayā gajayūthanāthasamīpe sthitvā vaktavyam /
Hitop, 3, 60.8 tad ahaṃ svakīyotkarṣaṃ kiṃ na sādhayāmi ity ālocya śṛgālān āhūya tenoktam ahaṃ bhagavatyā vanadevatayā svahastenāraṇyarājye sarvauṣadhirasenābhiṣiktaḥ /
Hitop, 3, 103.2 ity ālocya sarve sarvamaṅgalāyāḥ sthānaṃ gatāḥ /
Hitop, 3, 103.9 ity ālocyātmanaḥ śiraś cicheda /
Hitop, 3, 121.1 tato mayāpy ālocitaṃ prajñāhīno 'yaṃ rājā /
Hitop, 3, 122.1 ity ālocyāham api tūṣṇīṃ sthitaḥ /
Hitop, 4, 7.3 purāsmin eva sarasy evaṃvidheṣv eva dhīvareṣūpasthiteṣu matsyatrayeṇālocitam /
Hitop, 4, 16.14 etacchrutvā savyatho vyāghro 'cintayad yāvad anena muninā sthīyate tāvad idaṃ me svarūpākhyānam akīrtikaraṃ na palāyiṣyate ity ālocya mūṣikas taṃ muniṃ hantuṃ gataḥ /
Hitop, 4, 18.10 tato matsyair ālocitamiha samaye tāvad upakāraka evāyaṃ lakṣyate /
Hitop, 4, 21.1 ity ālocya sa kulīrakas tasya bakasya grīvāṃ cicheda /
Hitop, 4, 21.4 tataś citravarṇo 'vadacchṛṇu tāvan mantrin mayaitad ālocitam /
Hitop, 4, 55.9 etat sarvam ālocya nityaṃ vijigīṣavo bhavanti mahāntaḥ /
Hitop, 4, 61.11 tatas tair ālocitam /
Kathāsaritsāgara
KSS, 1, 5, 64.1 ityālocya sa taṃ yuktyā śivavarmāṇamīśvaraḥ /
KSS, 1, 5, 91.2 ityālocya sa rājānamabravīdyācitābhayaḥ //
KSS, 1, 6, 124.1 asmin kāle na ca svastho rājety ālocya tatkṣaṇam /
KSS, 1, 6, 133.1 evamanyonyamālocya tāṃ rātrimativāhya ca /
KSS, 2, 5, 70.2 ālocya tāmraliptīṃ tāṃ dūrāṃ duhitṛvatsalaḥ //
KSS, 3, 1, 68.2 gatvā sulakṣaṇā sā vā na vetyālocyatāmiti //
KSS, 3, 1, 114.2 uvācālocitāśeṣakāryo yaugandharāyaṇaḥ //
KSS, 3, 2, 56.1 tatpaśyāmyatra paryantamityālocya sa bhūpatiḥ /
KSS, 3, 4, 47.2 muhurhāsamivālocya tanmantrimativismayam //
KSS, 3, 4, 167.2 ityālocya sa tatraiva tasthau channo vidūṣakaḥ //
KSS, 3, 4, 190.2 ityālocya sa tatraiva tasthāvantaḥpure niśi //
KSS, 3, 4, 252.2 ityālocya sa cādityaseno rājā mumoca tam //
KSS, 3, 4, 333.1 ityālocya pradhāvyaiva keśeṣvākṛṣya tasya saḥ /
KSS, 3, 5, 23.1 ity ālocyāpaṇe gatvā sa kvāpi vipaṇer bahiḥ /
KSS, 4, 1, 81.1 ityālocya sa tāṃ bhāryām upaikṣata sakāmukām /
KSS, 4, 1, 119.2 ityālocya parityajya lajjāṃ yoṣidvibhūṣaṇam //
KSS, 4, 2, 84.2 ityālocya sa mittraṃ me śabarastām upāyayau //
KSS, 5, 3, 34.1 ityālocya śanairetya tasya suptasya pakṣiṇaḥ /
KSS, 5, 3, 114.1 ityālocyaiva sa prāyācchaktidevaḥ purāt tataḥ /
KSS, 5, 3, 118.1 ityālocya sa yāvat tam abhyeti vaṇijaṃ dvijaḥ /
KSS, 6, 1, 70.1 ityālocya vimucyainaṃ vidyādharakumārakam /
KSS, 6, 1, 160.1 ityālocya pratīhāraṃ visṛjyānāyayat sa tau /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 8.2, 3.0 dhīmatā svāduśītasnigdhādīn jīvantyādiṣu sādhāraṇaguṇān ālocya kṣīrekṣudrākṣākṣoḍavidārikandādiṣu tadguṇeṣu jīvanīyāditvam avadhārayituṃ yuktamiti //
SarvSund zu AHS, Utt., 39, 14.2, 1.0 evaṃ saṃskṛtakoṣṭhasya narasya yasya yadrasāyanaṃ yaugikam upalabhyate sātmyajño bhiṣak sarvamālocya tasya tadrasāyanam upāharet //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Tantrāloka
TĀ, 16, 88.1 evamālocya yenaiṣo 'dhvanā dīkṣāṃ cikīrṣati /
TĀ, 17, 117.2 ityevaṃ vidhimālocya karma kuryādgurūttamaḥ //
Āryāsaptaśatī
Āsapt, 2, 420.1 mitrair ālocya samaṃ guru kṛtvā kadanam api samārabdhaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 21.2, 19.0 tatrendriyāṇyālocayanti nirvikalpena gṛhṇantītyarthaḥ manastu saṃkalpayati heyopādeyatayā kalpayatītyarthaḥ ahaṃkāro 'bhimanyate mamedamahamatrādhikṛta iti manyata ityarthaḥ buddhir adhyavasyati tyajāmyenaṃ doṣavantam upādadāmyenaṃ guṇavantam ityadhyavasāyaṃ karotītyarthaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 15.1, 2.0 idānīm utkaṭayauvanāvasthāyām aireyaprāśanaṃ ratitantravilāse upadiśyate netarāvasthāyām upayogābhāvād anadhikāritvād ity ālocya dvitīyāvasthāyām atyāvaśyakatvam iti paurastyasūtreṇānudarśayati //