Occurrences

Āśvālāyanaśrautasūtra

Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.15 ābhāty agnir grāvāṇeveḍe dyāvāpṛthivī iti prāg uttamāyā arūrucad uṣasaḥ pṛśnir agriya ity āvapetottareṇārdharcena patnīm īkṣetottamayā parihite samutthāpyainān adhvaryavo vācayantīti tu pūrvaṃ paṭalam //
ĀśvŚS, 4, 7, 5.1 uttame prāguttamāyā havir haviṣmo mahi sadma daivyam ity āvapeta //
ĀśvŚS, 7, 2, 10.0 ūrdhvam anurūpebhya ṛjunītī no varuṇa indraṃ vo viśvatas pari yat soma āsute nara ity ārambhaṇīyāḥ śastvā svān svān pariśiṣṭān āvaperaṃś caturviṃśamahāvratābhijidviśvajidviṣuvatsu //
ĀśvŚS, 7, 2, 16.0 mahāvālabhidaṃ cet śaṃsed ūrdhvam anurūpebhya ārambhaṇīyābhyo vā nābhākāṃs tṛcān āvaperan gāyatrīkāram //
ĀśvŚS, 7, 3, 1.0 marutvatīye praitu brahmaṇaspatir uttiṣṭha brahmaṇaspata iti brāhmaṇaspatyāv āvapate pūrvau nityāt //
ĀśvŚS, 7, 4, 11.1 ahīnasūktāni ṣaḍahastotriyān āvapatsu //
ĀśvŚS, 7, 5, 10.1 etasya tṛcam āvapeta maitrāvaruṇo nityād adhikaṃ stomakāraṇāt //
ĀśvŚS, 7, 8, 4.1 sūktānām ekaikaṃ śiṣṭvāvaperan //
ĀśvŚS, 9, 6, 2.0 grahāntarukthyaś ced agne marudbhir ṛkvabhiḥ pā indrāvaruṇābhyāṃ matsvendrābṛhaspatibhyām indrāviṣṇubhyāṃ sajūr ity āgnimārute purastāt paridhānīyāyā āvapeta //