Occurrences

Vaitānasūtra

Vaitānasūtra
VaitS, 1, 1, 4.1 pradhānahomamantrān purastāddhomasaṃsthitahomeṣv āvapanty eke //
VaitS, 2, 4, 5.1 idāvatsarāyeti purastāddhomasaṃsthitahomeṣv āvapeta //
VaitS, 4, 3, 10.1 abhiplavastotriyān āvapate //
VaitS, 4, 3, 13.1 ahīnasūktam āvapate //
VaitS, 4, 3, 23.1 sukīrtivṛṣākapī sāmasūktam ahīnasūktam āvapate //
VaitS, 5, 1, 20.1 garbho asy oṣadhīnām ity ukhyaṃ bhasmāpsv opyamānam //
VaitS, 5, 1, 32.1 kṛte yonāv ity oṣadhīr āvapantam //
VaitS, 6, 1, 16.1 ābhiplavikāṃs tṛtīyādīn stotriyān āvapate //
VaitS, 6, 1, 18.1 asmā id u pra tavase turāyety ahīnasūktam āvapate //
VaitS, 6, 1, 21.1 vārtrahatyāya śavase śuṣmintamaṃ na ūtaya ā tū na indra madryak upa naḥ sutam ā gahi yad indrāhaṃ yathā tvam aśīyāpām ūrmir madann iveti tṛcān āvapate //
VaitS, 6, 1, 24.1 indraḥ pūrbhid ātirad dāsam arkair ya eka iddhavyaś carṣaṇīnāṃ yas tigmaśṛṅgo vṛṣabho na bhīma iti saṃpātānām ekaikam aharahar āvapate /
VaitS, 6, 3, 8.1 vaiśvānarasya pratimopari dyauḥ cittaś cikitvān mahiṣaḥ suparṇa iti sūktaśeṣāv āvapate //
VaitS, 6, 3, 12.1 sukīrtivṛṣākapī yo jāta eva prathamo manasvān iti sāmasūktam ahīnasūktam āvapate //
VaitS, 6, 3, 15.3 vīlu cid ārujatnubhir iti ṣaṭtriṃśatam āvapate //
VaitS, 6, 3, 17.1 uttarayor aṣṭarcam ā satyo yātu maghavāṁ ṛjīṣīti cāvapate //
VaitS, 6, 4, 7.1 īṅkhayantīr apasyuva ity āvapate /
VaitS, 6, 4, 20.1 tīvrasyābhivayaso asya pāhīti caturviṃśatim āvapate //