Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 57, 75.6 dāśarājastu tad gandham ājighran prītim āvahat /
MBh, 1, 75, 22.2 yena kenacid ārtānāṃ jñātīnāṃ sukham āvahet /
MBh, 1, 80, 15.3 dharmaṃ collaṅghayan rājā prajānāṃ duḥkham āvahet //
MBh, 1, 90, 3.2 teṣām ājananaṃ puṇyaṃ kasya na prītim āvahet //
MBh, 1, 213, 49.2 prīyamāṇo haladharaḥ saṃbandhaprītim āvahan //
MBh, 3, 23, 40.2 ānartān punar āgamya suhṛdāṃ prītim āvaham //
MBh, 3, 279, 19.2 sarvakāmakriyābhiśca sarveṣāṃ tuṣṭim āvahat //
MBh, 4, 12, 26.2 vinighnanmatsyarājasya prītim āvahad uttamām //
MBh, 4, 17, 13.2 aśvāśvatarasaṃghāṃśca na jātu kṣayam āvahet //
MBh, 5, 39, 5.1 na sa kṣayo mahārāja yaḥ kṣayo vṛddhim āvahet /
MBh, 5, 135, 30.2 uccaiḥ sūryam upaplavyaṃ śārṅgadhanvānam āvahan //
MBh, 5, 145, 18.2 tasyāham īpsitaṃ buddhvā kālīṃ mātaram āvaham //
MBh, 7, 13, 5.2 aśmavarṣam ivāvarṣat pareṣām āvahad bhayam //
MBh, 7, 22, 17.2 palāladhūmavarṇābhāḥ saindhavāḥ śīghram āvahan //
MBh, 7, 22, 24.2 draupadeyaṃ naravyāghraṃ śrutakarmāṇam āvahan //
MBh, 7, 88, 52.2 vyapetabhīr amitrāṇām āvahat sumahad bhayam /
MBh, 9, 41, 28.1 tena kūlāpahāreṇa maitrāvaruṇir auhyata /
MBh, 12, 120, 53.2 yad eva mitraṃ gurubhāram āvahet tad eva susnigdham udāhared budhaḥ //
MBh, 12, 138, 59.2 āvahantyanayaṃ tīvraṃ vyādhayaścāpyupekṣitāḥ //
MBh, 13, 44, 4.1 āvāhyam āvahed evaṃ yo dadyād anukūlataḥ /
MBh, 13, 44, 38.2 abravīd itarāṃ kanyām āvahat sa tu kauravaḥ //
MBh, 13, 107, 116.2 vayaḥsthāṃ ca mahāprājña kanyām āvoḍhum arhati //
MBh, 13, 107, 125.2 piṅgalāṃ kuṣṭhinīṃ nārīṃ na tvam āvoḍhum arhasi //