Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Tantrāloka
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Paraśurāmakalpasūtra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 2, 6.0 yad vāva sa tatra yathābhājanaṃ devatā amum āvahāmum āvahety āvāhayati tad eva hotur hotṛtvam //
Atharvaprāyaścittāni
AVPr, 4, 1, 22.0 yady anājñātā brahmata om bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyād ājyabhāgānte sve devatām āvāhayiṣyan yasyaiva havir niruptaṃ syāt tatontayā yajetājyasyaitāni nirupya //
AVPr, 4, 1, 23.0 yadi bhāginīṃ nāvāhayed yatra smaret tatrainām upotthāyāvāhyāvāpasthāne yajeta //
AVPr, 4, 1, 23.0 yadi bhāginīṃ nāvāhayed yatra smaret tatrainām upotthāyāvāhyāvāpasthāne yajeta //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 4.0 atha devayajanollekhanaprabhṛtyāpraṇītābhyaḥ kṛtvā upotthāyāgreṇāgniṃ daivatamāvāhayati oṃ bhūḥ puruṣamāvāhayāmi oṃ bhuvaḥ puruṣamāvāhayāmi oṃ suvaḥ puruṣamāvāhayāmi oṃ bhūr bhuvaḥ suvaḥ puruṣamāvāhayāmi ityāvāhya //
BaudhGS, 1, 11, 4.0 atha devayajanollekhanaprabhṛtyāpraṇītābhyaḥ kṛtvā upotthāyāgreṇāgniṃ daivatamāvāhayati oṃ bhūḥ puruṣamāvāhayāmi oṃ bhuvaḥ puruṣamāvāhayāmi oṃ suvaḥ puruṣamāvāhayāmi oṃ bhūr bhuvaḥ suvaḥ puruṣamāvāhayāmi ityāvāhya //
BaudhGS, 1, 11, 4.0 atha devayajanollekhanaprabhṛtyāpraṇītābhyaḥ kṛtvā upotthāyāgreṇāgniṃ daivatamāvāhayati oṃ bhūḥ puruṣamāvāhayāmi oṃ bhuvaḥ puruṣamāvāhayāmi oṃ suvaḥ puruṣamāvāhayāmi oṃ bhūr bhuvaḥ suvaḥ puruṣamāvāhayāmi ityāvāhya //
BaudhGS, 1, 11, 4.0 atha devayajanollekhanaprabhṛtyāpraṇītābhyaḥ kṛtvā upotthāyāgreṇāgniṃ daivatamāvāhayati oṃ bhūḥ puruṣamāvāhayāmi oṃ bhuvaḥ puruṣamāvāhayāmi oṃ suvaḥ puruṣamāvāhayāmi oṃ bhūr bhuvaḥ suvaḥ puruṣamāvāhayāmi ityāvāhya //
BaudhGS, 1, 11, 4.0 atha devayajanollekhanaprabhṛtyāpraṇītābhyaḥ kṛtvā upotthāyāgreṇāgniṃ daivatamāvāhayati oṃ bhūḥ puruṣamāvāhayāmi oṃ bhuvaḥ puruṣamāvāhayāmi oṃ suvaḥ puruṣamāvāhayāmi oṃ bhūr bhuvaḥ suvaḥ puruṣamāvāhayāmi ityāvāhya //
BaudhGS, 1, 11, 4.0 atha devayajanollekhanaprabhṛtyāpraṇītābhyaḥ kṛtvā upotthāyāgreṇāgniṃ daivatamāvāhayati oṃ bhūḥ puruṣamāvāhayāmi oṃ bhuvaḥ puruṣamāvāhayāmi oṃ suvaḥ puruṣamāvāhayāmi oṃ bhūr bhuvaḥ suvaḥ puruṣamāvāhayāmi ityāvāhya //
BaudhGS, 2, 7, 16.1 paridhānaprabhṛty āgnimukhāt kṛtvā daivatam āvāhayati /
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 22.0 taṃ caturaśriṃ vāṣṭāśriṃ vā kṛtvāvāhayaty ā vā hārayati //
Bhāradvājagṛhyasūtra
BhārGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvā prācīṃ vodīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgnim upasamādhāya saṃparistīryāpareṇāgniṃ dve kuṭī kṛtvā śūlagavam āvāhayati /
BhārGS, 2, 10, 10.0 taṃ tathāvāhayati yathā śūlagavam //
BhārGS, 2, 11, 2.1 pitṛbhyo 'nnaṃ saṃskṛtya prācīnāvītaṃ kṛtvāgnim upasamādhāya dakṣiṇāprāgagrair darbhair agniṃ paristīrya dakṣiṇapūrvam avāntaradeśam abhimukhaḥ pitṝn āvāhayati /
Gobhilagṛhyasūtra
GobhGS, 4, 3, 4.0 atha pitṝn āvāhayaty eta pitaraḥ somyāsa iti //
Gopathabrāhmaṇa
GB, 2, 1, 24, 9.0 atha yat somaṃ pitṛmantaṃ pitṝn vā somavataḥ pitṝn barhiṣadaḥ pitṝn agniṣvāttān ity āvāhayati //
GB, 2, 1, 24, 10.0 na haike svaṃ mahimānam āvāhayanti yajamānasyaiṣa mahimeti vadanta āvāhayed iti tv eva sthitam //
GB, 2, 1, 24, 10.0 na haike svaṃ mahimānam āvāhayanti yajamānasyaiṣa mahimeti vadanta āvāhayed iti tv eva sthitam //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsyāpareṇāgniṃ dve kuṭī kṛtvā dakṣiṇasyāṃ śūlagavamāvāhayati /
HirGS, 2, 9, 9.1 caturṣu saptasu vā palāśeṣu taṃ tathaivāvāhayati yathā śūlagavam //
HirGS, 2, 10, 5.1 ājyabhāgāntaṃ kṛtvā prācīnāvītī pitṝn āvāhayati /
Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.9 gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvā grahān āvāhayanty ādityaṃ madhye lohitaṃ pūrvadakṣiṇataḥ somam /
Kauṣītakibrāhmaṇa
KauṣB, 3, 3, 20.0 atha yad vyavagrāhaṃ devatā āvāhayati //
KauṣB, 3, 3, 22.0 tasmād vyavagrāhaṃ devatā āvāhayati //
KauṣB, 3, 3, 23.0 atha yad agnim agnināvāhayati //
KauṣB, 3, 3, 28.0 atha yad devān ājyapān āvāhayati //
KauṣB, 3, 3, 29.0 prayājānuyājāṃstad āvāhayati //
KauṣB, 3, 3, 30.0 atha yad agniṃ hotrāyāvāhayati //
KauṣB, 3, 3, 31.0 sviṣṭakṛtaṃ tad āvāhayati //
KauṣB, 3, 3, 32.0 atha yat svaṃ mahimānam āvāhayati //
KauṣB, 3, 3, 33.0 vāyuṃ tad āvāhayati //
KauṣB, 5, 2, 23.0 atha yat purastād vopariṣṭād vā śamyorvākasyānāvāhitān vājino yajati //
KauṣB, 5, 8, 17.0 atha yat somaṃ pitṛmantaṃ pitṝn vā somavataḥ pitṝn barhiṣadaḥ pitṝn agniṣvāttān ity āvāhayati //
KauṣB, 5, 8, 19.0 tasmād enān āvāhayati //
KauṣB, 5, 8, 20.0 atha yad agniṃ kavyavāhanam āvāhayati //
KauṣB, 5, 8, 22.0 tasmād enam āvāhayati //
KauṣB, 5, 8, 23.0 na haike svaṃ mahimānam āvāhayanti yajamānasyaiṣa mahimeti vadantaḥ //
KauṣB, 5, 8, 24.0 āvāhayed iti tveva sthitam //
KauṣB, 8, 10, 12.0 nāvāhayeccaneti haika āhuḥ //
KauṣB, 8, 10, 13.0 kim u devatām anāvāhya jayed iti //
KauṣB, 8, 10, 14.0 ṛca evāvāhayet //
KauṣB, 12, 9, 3.0 agnim agna āvaha vanaspatim āvahendraṃ vasumantam āvaheti tat prātaḥsavanam āvāhayati //
KauṣB, 12, 9, 4.0 indraṃ rudravantam āvaheti tan mādhyaṃdinaṃ savanam āvāhayati //
KauṣB, 12, 9, 5.0 indram ādityavantam ṛbhumantaṃ vibhumantaṃ vājavantaṃ bṛhaspativantaṃ viśvadevyāvantam āvaheti tat tṛtīyasavanam āvāhayati //
KauṣB, 12, 9, 6.0 ata u haike vanaspatim āvāhayanti //
KauṣB, 12, 9, 7.0 antata āvāhyaḥ //
KauṣB, 12, 9, 12.0 tasmāt paśum evopasaṃdhāya vanaspatir āvāhyaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 63, 2.0 pitṝn āvāhayiṣyāmīty uktvā //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 1, 2.2 mahādevaṃ sahasrākṣaṃ śivam āvāhayāmy aham //
MS, 2, 9, 10, 3.5 āvāhitam āvāhita /
MS, 2, 9, 10, 3.5 āvāhitam āvāhita /
Mānavagṛhyasūtra
MānGS, 1, 2, 2.4 ityāvāhayati //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 13, 1.0 dakṣiṇapraṇidhau brāhmeṇa tīrthena prajāpatipurogān āvāhayāmītyuttarapraṇidhau daivenāgnyādīn aupāsanayajñaṃ yajñadaivata viśvān devān sarvadevān āvāhayāmītyantaṃ paitṛke vaiśvadevayajñaṃ yajñadaivata viśvān devān āvāhayāmītyantam āvāhayet //
VaikhGS, 1, 13, 1.0 dakṣiṇapraṇidhau brāhmeṇa tīrthena prajāpatipurogān āvāhayāmītyuttarapraṇidhau daivenāgnyādīn aupāsanayajñaṃ yajñadaivata viśvān devān sarvadevān āvāhayāmītyantaṃ paitṛke vaiśvadevayajñaṃ yajñadaivata viśvān devān āvāhayāmītyantam āvāhayet //
VaikhGS, 1, 13, 1.0 dakṣiṇapraṇidhau brāhmeṇa tīrthena prajāpatipurogān āvāhayāmītyuttarapraṇidhau daivenāgnyādīn aupāsanayajñaṃ yajñadaivata viśvān devān sarvadevān āvāhayāmītyantaṃ paitṛke vaiśvadevayajñaṃ yajñadaivata viśvān devān āvāhayāmītyantam āvāhayet //
VaikhGS, 1, 13, 1.0 dakṣiṇapraṇidhau brāhmeṇa tīrthena prajāpatipurogān āvāhayāmītyuttarapraṇidhau daivenāgnyādīn aupāsanayajñaṃ yajñadaivata viśvān devān sarvadevān āvāhayāmītyantaṃ paitṛke vaiśvadevayajñaṃ yajñadaivata viśvān devān āvāhayāmītyantam āvāhayet //
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 11.1 kaśipuṃ sopadhānaṃ paścād agner āstīrya pitṝn āvāhayati eta pitara iti //
VārŚS, 3, 2, 6, 61.0 āvedanavelāyāṃ tvaṣṭāraṃ vanaspatiṃ cāvāhayati paryagnikṛtam utsṛjya yāvanti paśor avadānāni tāvatkṛtva ājyasyāvadāyāpraiṣaṃ tvaṣṭāraṃ vanaspatiṃ ca yajati //
Āpastambagṛhyasūtra
ĀpGS, 20, 1.1 uttarayā dakṣiṇasyām īśānam āvāhayati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 6.1 tāsām uttamena praṇavenāgniṃ somaṃ viṣṇum ity āvāhyopaviśet //
ĀśvŚS, 4, 8, 7.1 nāvāhayed ity eke /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 4, 11.0 nāndīmukhān pitṝn āvāhayiṣya ity āvāhane //
Arthaśāstra
ArthaŚ, 1, 10, 9.1 prahavaṇanimittam eko 'mātyaḥ sarvān amātyān āvāhayet //
ArthaŚ, 2, 16, 11.1 parabhūmijaṃ paṇyam anugraheṇāvāhayet //
Mahābhārata
MBh, 1, 61, 88.20 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 1, 100, 14.2 ṛṣim āvāhayat satyā yathāpūrvam aninditā //
MBh, 1, 104, 7.1 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 1, 113, 35.1 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 1, 113, 38.1 āvāhayāmi kaṃ devaṃ brūhi tattvavidāṃ vara /
MBh, 1, 113, 38.9 pravaraṃ sarvadevānāṃ dharmam āvāhayābale /
MBh, 1, 113, 39.3 dharmam āvāhaya śubhe sa hi deveṣu puṇyabhāk //
MBh, 1, 114, 8.5 vāyum āvāhayasveti sa devo balavattaraḥ /
MBh, 1, 114, 8.9 āvāhaya tvaṃ niyamāt putrārthaṃ varavarṇini /
MBh, 1, 122, 18.5 śareṇa viddhvā mudrāṃ tām ūrdhvam āvāhayat prabhuḥ /
MBh, 3, 289, 17.1 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 13, 44, 4.1 āvāhyam āvahed evaṃ yo dadyād anukūlataḥ /
MBh, 15, 38, 6.2 vaśe sthāsyanti te devā yāṃstvam āvāhayiṣyasi //
Rāmāyaṇa
Rām, Bā, 11, 4.2 sumantrāvāhaya kṣipram ṛtvijo brahmavādinaḥ //
Rām, Yu, 49, 21.2 rakṣāṃsyāvāhayāmāsa kumbhakarṇaṃ dadarśa ha //
Kūrmapurāṇa
KūPur, 2, 22, 38.1 tatastvāvāhayed devān brāhmaṇānāmanujñayā /
KūPur, 2, 22, 42.1 āvāhya tadanujñāto japedāyantu nastataḥ /
KūPur, 2, 23, 87.1 pitṝn āvāhayet tatra punaḥ pretaṃ ca nirdiśet /
Liṅgapurāṇa
LiPur, 1, 25, 18.1 sarvapāpaviśuddhyarthamāvāhya varuṇaṃ tathā /
LiPur, 1, 26, 1.2 āvāhayettato devīṃ gāyatrīṃ vedamātaram /
LiPur, 1, 26, 9.1 munīn pitṝn yathānyāyaṃ svanāmnāvāhayettataḥ /
LiPur, 1, 26, 9.2 sarvānāvāhayāmīti devānāvāhya sarvataḥ //
LiPur, 1, 26, 9.2 sarvānāvāhayāmīti devānāvāhya sarvataḥ //
LiPur, 1, 27, 29.2 sadyojātaṃ prapadyāmītyāvāhya parameśvaram //
LiPur, 1, 77, 71.1 tatrāvāhya mahādevaṃ navaśaktisamanvitam /
LiPur, 1, 79, 10.2 jalaiḥ pūtaistathā pīṭhe devamāvāhya bhaktitaḥ //
LiPur, 2, 21, 4.1 āvāhya karṇikāyāṃ tu śivaṃ paramakāraṇam /
LiPur, 2, 22, 46.2 āvāhayettato devīṃ bhāskaraṃ parameśvaram //
LiPur, 2, 24, 22.1 ubhābhyāṃ sapuṣpābhyāṃ hastābhyāmaṅguṣṭhena puṣpamāpīḍya āvāhanamudrayā śanaiḥśanaiḥ hṛdayādimastakāntam āropya hṛdā saha mūlaṃ plutam uccārya sadyena bindusthānādabhyadhikaṃ dīpaśikhākāraṃ sarvatomukhahastaṃ vyāpyavyāpakam āvāhya sthāpayet //
LiPur, 2, 25, 12.1 aindre caindrāgramāvāhya yāmya evaṃ vidhīyate /
LiPur, 2, 25, 68.2 ṛtumatīṃ vāgīśvaraśaktimāvāhayāmi //
LiPur, 2, 25, 71.1 ekavaktraṃ caturbhujaṃ śuddhasphaṭikābhaṃ varadābhayahastaṃ paraśumṛgadharaṃ jaṭāmukuṭamaṇḍitaṃ sarvābharaṇabhūṣitamāvāhayāmi //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 52, 7.1 devīmāvāhya ca punar japet sampūjayet punaḥ /
Matsyapurāṇa
MPur, 16, 40.1 evamāvāhya tatsarvaṃ vedamantrairyathoditaiḥ /
MPur, 17, 16.2 viśve devāsa ityābhyāmāvāhya vikiredyavān //
MPur, 17, 25.1 pitṝn āvāhayiṣyāmi kurvityuktastu taiḥ punaḥ /
MPur, 17, 25.2 uśantastvā tathāyantu ṛgbhyām āvāhayetpitṝn //
MPur, 67, 7.3 etatsarvaṃ vinikṣipya kumbheṣvāvāhayetsurān //
MPur, 93, 9.1 agnipraṇayanaṃ kṛtvā tasyāmāvāhayetsurān /
MPur, 93, 16.3 āvāhayedvyāhṛtibhistathaivāśvikumārakau //
MPur, 93, 26.1 evamāvāhayedetānamarānmunisattama /
MPur, 93, 97.3 tasminnāvāhayeddevānpūrvavatpuṣpataṇḍulaiḥ //
MPur, 98, 3.2 padmaṃ sakarṇikaṃ kuryāttasminnāvāhayedravim //
MPur, 102, 3.3 prakalpyāvāhayed gaṅgām ebhirmantrairvicakṣaṇaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.4 śrāmaṇakayajñaṃ yajñadaivataviśvān devānityantam āvāhyājyaṃ nirūpya śrāmaṇakāya svāhā śrāmaṇakayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhety antaṃ hutvā caruṃ juhuyād ity ādhāraviśeṣaḥ /
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Viṣṇusmṛti
ViSmṛ, 73, 10.1 tato brāhmaṇānujñātaḥ pitṝn āvāhayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 229.2 āvāhayed anujñāto viśve devāsa ity ṛcā //
YāSmṛ, 1, 233.2 āvāhya tadanujñāto japed āyantu nas tataḥ //
Garuḍapurāṇa
GarPur, 1, 11, 20.2 manasāvāhya tatreśaṃ hariṃ śārṅgaṃ nyasetpunaḥ //
GarPur, 1, 16, 19.1 anenāvāhya mantreṇa tataḥ sūryaṃ visarjayet /
GarPur, 1, 17, 2.1 āvāhanīṃ tato baddhā mudrāmāvāhayedravim /
GarPur, 1, 30, 7.1 arcayitvā samaṃ rudraṃ harimāvāhya saṃyajet /
GarPur, 1, 31, 13.2 āvāhya pūjayetsarvā devatā āsanasya yāḥ //
GarPur, 1, 31, 17.1 āvāhya maṇḍale rudra pūjayet parameśvaram /
GarPur, 1, 32, 21.1 āsanaṃ pūjayetpaścādāvāhya vidhivannaraḥ /
GarPur, 1, 32, 28.1 āvāhya maṇḍale devaṃ kṛtvā nyāsaṃ tu tasya ca /
GarPur, 1, 33, 5.2 āvāhya maṇḍale devaṃ pūrvoktavidhinā hara //
GarPur, 1, 34, 15.1 tataścāvāhayedrudra devatā āsanasya yāḥ /
GarPur, 1, 34, 16.1 āvāhya maṇḍale tāstu pūjayetsvastikādike /
GarPur, 1, 34, 27.2 tataścāvāhayeddevaṃ hayagrīvaṃ sureśvaram //
GarPur, 1, 34, 29.2 āvāhya maṇḍale tasya nyāsaṃ kuryādatandritaḥ //
GarPur, 1, 37, 3.2 saṃdhyāyāṃ sarvapāpaghnīṃ devīmāvāhya pūjayet //
GarPur, 1, 40, 4.2 anenāvāhayedrudra devatā āsanasya yāḥ //
GarPur, 1, 43, 28.2 āvāhito 'si deveśa pūjārthaṃ parameśvara //
GarPur, 1, 48, 34.1 ghaṭaṃ cāvāhya vāyavyāṃ gaṇānāṃ tveti sadgaṇam /
GarPur, 1, 85, 1.3 piṇḍaṃ dadyādimairmantrairāvāhya ca pitṝnparān //
GarPur, 1, 85, 2.2 āvāhayiṣye tānsarvān darbhapṛṣṭhe tilodakaiḥ //
GarPur, 1, 99, 11.1 āvāhya tadanujñāto viśvadevāsa ityṛcā /
GarPur, 1, 99, 14.2 āvāhya tadanujñāto japed āyan tu nas tataḥ //
Rasaratnasamuccaya
RRS, 8, 26.2 āvāhyaṃ vāpanīye ca bhāge dṛṣṭe ca dṛṣṭavat //
Rasaratnākara
RRĀ, Ras.kh., 8, 185.2 kṣetradevatāmāvāhayet /
Rasārṇava
RArṇ, 2, 53.1 tasmin rasāṅkuśīṃ devīṃ mūlenāvāhayetpriye /
Tantrāloka
TĀ, 17, 8.2 tatra svamantrayogena dharāmāvāhayetpurā //
TĀ, 17, 10.1 māyāśaktiṃ svamantreṇāvāhyābhyarcya pratarpayet /
TĀ, 17, 18.2 āvāhyeṣṭvā pratarpyeti śrīsvacchande nirūpitam //
TĀ, 17, 23.2 devamāvāhayāmīti tato devāya dīpakam //
TĀ, 26, 45.2 āvāhyate kṣamyate vety evaṃ pṛṣṭo 'bravīdvibhuḥ //
TĀ, 26, 46.1 vāsanāvāhyate devi vāsanā ca visṛjyate /
TĀ, 26, 47.1 āvāhito mayā devaḥ sthaṇḍile ca pratiṣṭhitaḥ /
TĀ, 26, 51.2 āvāhite mantragaṇe puṣpāsavanivedanaiḥ //
Ānandakanda
ĀK, 1, 2, 83.2 tatraivāvāhayedagnimaṇḍalaṃ bījamūlakam //
ĀK, 1, 2, 152.8 etanmantraṃ samuccārya prāṇānāvāhayetpriye /
ĀK, 1, 2, 153.8 āvāhayet sāvaraṇaṃ svāṅgaśaktisamanvitam //
ĀK, 1, 2, 266.2 tasminnāvāhayeddevaṃ saṃcintya rasabhairavam //
ĀK, 1, 3, 53.2 āvāhayeddinādhīśaṃ pāṭalaṃ śivarūpiṇam //
ĀK, 1, 3, 58.2 kuryānnaimittikīṃ pūjāṃ śiṣyamāvāhayedguruḥ //
ĀK, 1, 12, 201.22 anena mantreṇa devatāmāvāhayet /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 93.2 tena satyena gokarṇe tīrtheṣv āvāhito bhava //
Haribhaktivilāsa
HBhVil, 2, 67.2 āvāhya sarvās tāḥ prāṇapratiṣṭhām ācaret kramāt //
HBhVil, 2, 82.1 tasminn āvāhya kalase paraṃ tejo yathāvidhi /
HBhVil, 2, 91.1 tatra lakṣmīmṛtyusnānāṃ viṣṇuṃ cāvāhya pūjayet /
HBhVil, 2, 100.2 devam āvāhya gandhādidīpāntavidhinārcayet //
HBhVil, 3, 266.2 āvāhayed bhagavatīṃ gaṅgām ādityamaṇḍalāt //
HBhVil, 3, 274.1 prakalpyāvāhayed gaṅgāṃ mantreṇānena mānavaḥ /
HBhVil, 3, 332.1 tasmiṃś ca kṛṣṇam āvāhya sakalīkṛtya mānasān /
HBhVil, 4, 101.2 pūrṇe pātre samastāni tīrthāny āvāhayet kṛtī //
HBhVil, 4, 103.2 āvāhayed dvādaśabhir nāmabhir jalabhājane //
HBhVil, 5, 226.2 tīrthamantreṇa tīrthāny āvāhayec cārkamaṇḍalam //
HBhVil, 5, 227.1 kṛṣṇaṃ cāvāhya hṛtpadmād gālinīṃ śikhayekṣayet /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 22.0 vyavasyann āvāhayati devatāḥ //
ŚāṅkhŚS, 1, 5, 7.0 ā ca vaha jātavedaḥ suyajā ca yajety āvāhya //
ŚāṅkhŚS, 5, 15, 6.0 paśudevatām āvāhyānantaraṃ vanaspatim //