Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Spandakārikānirṇaya
Vātūlanāthasūtravṛtti
Śivasūtravārtika
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 25, 1.0 athāto dīkṣāyā āvedanasyaiva tad āhur yad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanti kathaṃ kṣatriyasyāvedayed iti //
AB, 7, 25, 1.0 athāto dīkṣāyā āvedanasyaiva tad āhur yad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanti kathaṃ kṣatriyasyāvedayed iti //
AB, 7, 25, 2.0 yathaivaitad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanty evam evaitat kṣatriyasyāvedayet purohitasyārṣeyeṇeti //
AB, 7, 25, 2.0 yathaivaitad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanty evam evaitat kṣatriyasyāvedayet purohitasyārṣeyeṇeti //
AB, 7, 25, 4.0 nidhāya vā eṣa svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāt tasya purohitasyārṣeyeṇa dīkṣām āvedayeyuḥ purohitasyārṣeyeṇa pravaram pravṛṇīran //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 1.1 āvedyārghyaṃ kuryāt //
BaudhGS, 1, 12, 1.2 āvedyārghyaṃ kuryāt /
BaudhGS, 1, 12, 2.10 āvedyārghyaṃ kuryāt /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 26, 11.0 devebhya evainam āvedayaty anv enaṃ devā budhyante iti brāhmaṇam //
Kāṭhakagṛhyasūtra
KāṭhGS, 15, 4.0 sameteṣv āha dadānīti pratigṛhṇāmīti trir āvedayate //
Kāṭhakasaṃhitā
KS, 15, 7, 4.0 āvida āvedayata //
Maitrāyaṇīsaṃhitā
MS, 3, 6, 9, 8.0 ebhya evainaṃ lokebhyā āvedayati //
MS, 3, 6, 9, 10.0 ebhyo hy enaṃ lokebhyā āvedayati //
MS, 4, 4, 3, 15.0 gārhapatyāyaivainam āvedayati //
MS, 4, 4, 3, 18.0 indriyāyaivainam āvedayati //
MS, 4, 4, 3, 21.0 ahorātrābhyām evainam āvedayati //
MS, 4, 4, 3, 23.0 dyāvāpṛthivībhyām evainam āvedayati //
MS, 4, 4, 3, 26.0 paśubhya evainam āvedayati //
MS, 4, 4, 3, 29.0 tābhya evainam āvedayati //
Mānavagṛhyasūtra
MānGS, 1, 8, 5.0 aṣṭau maṅgalyāny āvedayati //
Taittirīyasaṃhitā
TS, 7, 1, 6, 9.7 devebhya evainam āvedayati /
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 19.1 dīkṣitā ime brāhmaṇā iti sarvān āvedayati //
VārŚS, 3, 2, 1, 39.1 hāriyojanātipraiṣapreṣita āgnīdhras tiṣṭhan sutyām āvedayati /
VārŚS, 3, 3, 2, 34.0 āvitto 'gnir ity āvedayati //
Āpastambaśrautasūtra
ĀpŚS, 18, 12, 7.1 athainaṃ ratnibhya āvedayaty eṣa vo bharatā rājeti /
ĀpŚS, 18, 22, 4.1 abhyaṣikṣi rājābhūvam ity āvedayate //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 5, 31.2 āvirmaryā ityaniruktam prajāpatirvā aniruktas tadenam prajāpataya āvedayati so 'smai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 3, 5, 32.2 brahma agnistadenam brahmaṇa āvedayati tadasmai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 3, 5, 33.2 kṣatraṃ vā indrastadenaṃ kṣatrāyāvedayati tadasmai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 3, 5, 34.2 prāṇodānau vai mitrāvaruṇau tadenam prāṇodānābhyāmāvedayati tāvasmai savamanumanyete tābhyāmanumataḥ sūyate //
ŚBM, 5, 3, 5, 35.2 paśavo vai pūṣā tadenam paśubhya āvedayati te 'smai savamanumanyante tairanumataḥ sūyate //
ŚBM, 5, 3, 5, 36.2 tadenamābhyāṃ dyāvāpṛthivībhyāmāvedayati te asmai savamanumanyete tābhyāmanumataḥ sūyate //
ŚBM, 5, 3, 5, 37.2 iyaṃ vai pṛthivyaditis tadenam asyai pṛthivyā āvedayati sāsmai savamanumanyate tayānumataḥ sūyate tadyābhya evainametaddevatābhya āvedayati tā asmai savamanumanyante tābhiranumataḥ sūyate //
ŚBM, 5, 3, 5, 37.2 iyaṃ vai pṛthivyaditis tadenam asyai pṛthivyā āvedayati sāsmai savamanumanyate tayānumataḥ sūyate tadyābhya evainametaddevatābhya āvedayati tā asmai savamanumanyante tābhiranumataḥ sūyate //
Arthaśāstra
ArthaŚ, 1, 11, 16.1 śiṣyāścāsyāvedayeyuḥ asau siddhaḥ sāmedhikaḥ iti //
Lalitavistara
LalVis, 3, 4.5 atha rājā kṣatriyo mūrdhābhiṣikta ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya dakṣiṇena pāṇinā taddivyaṃ cakraratnaṃ prārthayedevaṃ cāvedayet pravartayasva bhaṭṭa divyaṃ cakraratnaṃ dharmeṇa mādharmeṇa /
Mahābhārata
MBh, 1, 7, 15.2 agner āvedayañśāpaṃ kriyāsaṃhāram eva ca //
MBh, 1, 107, 25.4 vavarṣa rudhiraṃ devo bhayam āvedayan mahat /
MBh, 1, 212, 1.72 pārtham āvedayāmāsa rukmiṇīsatyabhāmayoḥ /
MBh, 2, 1, 14.2 sarvam etad yathāvedya darśayāmāsatur mayam //
MBh, 3, 67, 17.2 tad ādāya vacaḥ kṣipraṃ mamāvedyaṃ dvijottamāḥ //
MBh, 3, 268, 22.1 kosalendram athābhyetya sarvam āvedya cāṅgadaḥ /
MBh, 3, 279, 6.1 tasyārghyam āsanaṃ caiva gāṃ cāvedya sa dharmavit /
MBh, 4, 63, 17.2 virāṭanagaraṃ prāpya jayam āvedayaṃstadā //
MBh, 6, 61, 39.1 dhyānenāvedya taṃ brahmā kṛtvā ca niyato 'ñjalim /
MBh, 7, 165, 32.1 sa cādya patitaḥ śete pṛṣṭenāveditastava /
MBh, 8, 69, 8.2 yāvad āvedyate rājñe hataḥ karṇo 'rjunena vai //
MBh, 12, 46, 35.2 suyuktam āvedayad acyutāya kṛtāñjalir dāruko rājasiṃha //
MBh, 12, 345, 11.1 samprāptasyaiva cāvyagram āvedyo 'ham ihāgataḥ /
MBh, 13, 14, 25.1 tam artham āvedya yad abravīnmāṃ vidyādharendrasya sutā bhṛśārtā /
MBh, 14, 82, 16.1 tad ahaṃ pitur āvedya bhṛśaṃ pravyathitendriyā /
MBh, 15, 47, 6.1 evam āvedayāmāsurmunayaste mamānagha /
Rāmāyaṇa
Rām, Bā, 1, 49.2 rāmāyāveditaṃ sarvaṃ praṇayād duḥkhitena ca /
Rām, Bā, 17, 26.2 prāptam āvedayāmāsur nṛpāyekṣvākave tadā //
Rām, Ay, 4, 5.1 dvāḥsthair āveditaṃ tasya rāmāyāgamanaṃ punaḥ /
Rām, Ay, 4, 18.2 āvedayanti daivajñāḥ sūryāṅgārakarāhubhiḥ //
Rām, Ay, 9, 45.1 iha vā māṃ mṛtāṃ kubje nṛpāyāvedayiṣyasi /
Rām, Ay, 49, 6.3 iti panthānam āvedya maharṣiḥ sa nyavartata //
Rām, Su, 56, 18.2 kāryam āvedya tu girer uddhataṃ ca mano mama //
Rām, Yu, 38, 30.2 etayor ānanaṃ dṛṣṭvā mayā cāveditaṃ tava //
Rām, Utt, 21, 3.2 abravīt sukham āsīnam arghyam āvedya dharmataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 32.1 āvedayantam duḥkhādi sambaddhābaddhabhāṣiṇam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 247.2 nivṛttamātrais tair eva mahyam āveditaṃ yathā //
BKŚS, 10, 171.1 tadāveditamārgeṇa gatvā pramadakānanam /
Daśakumāracarita
DKCar, 2, 1, 32.1 kṛtakautukamaṅgale ca tasminn ekapiṅgācalāt pratinivṛttyaiṇajaṅgho nāma jaṅghākarikaḥ prabhavato darpasārasya pratisaṃdeśamāvedayat ayi mūḍha kimasti kanyāntaḥpuradūṣake 'pi kaścit kṛpāvasāraḥ //
DKCar, 2, 4, 124.0 janayitāpime narakādiva svargam tādṛśādavyasanāt tathābhūtam abhyudayam ārūḍhaḥ pūrṇabhadreṇa vistareṇa yathāvṛttāntamāvedito bhagavato maghavato 'pi bhāgyavantam ātmānam ajīgaṇat //
DKCar, 2, 6, 270.1 sa cānuyukto dhūrtaḥ savinayamāvedayat viditameva khalu vaḥ yathāhaṃ yuṣmadājñayā pitṛvanamabhirakṣya tadupajīvī prativasāmi //
DKCar, 2, 8, 244.0 so 'nyadaivaṃ māmāvedayat muhurupāsya prābhṛtaiḥ pravartya citrāḥ kathāḥ saṃvāhya pāṇipādam ati visrambhadattakṣaṇaṃ tamaprākṣaṃ tvadupadiṣṭena nayena //
Harivaṃśa
HV, 29, 4.2 samayaṃ kārayāṃcakre nāvedyo 'haṃ tvayācyute //
Kumārasaṃbhava
KumSaṃ, 6, 21.2 sā kim āvedyate tubhyam antarātmāsi dehinām //
Kāmasūtra
KāSū, 5, 3, 13.6 āturā saṃvāhikā caikena hastena saṃvāhayantī dvitīyena bāhunā sparśam āvedayati śleṣayati ca /
Kātyāyanasmṛti
KātySmṛ, 1, 33.2 āvedayati yaḥ pūrvaṃ stobhakaḥ sa udāhṛtaḥ //
KātySmṛ, 1, 104.1 āvedya tu nṛpe kāryam asaṃdigdhe pratiśrute /
KātySmṛ, 1, 210.1 āvedya pragṛhītārthāḥ praśamaṃ yānti ye mithaḥ /
KātySmṛ, 1, 536.1 ādyau tu vitathe dāpyau tatkālāveditaṃ dhanam /
KātySmṛ, 1, 583.2 sa cārake niroddhavyaḥ sthāpyo vāvedya rakṣiṇaḥ //
KātySmṛ, 1, 763.2 athāvedya prayuktas tu tadgataṃ labhate vyayam //
KātySmṛ, 1, 825.2 pragṛhyācchinnam āvedya sarvasvair viprayojayet //
Liṅgapurāṇa
LiPur, 1, 65, 140.2 avedanīya āvedyaḥ sarvagaś ca sukhāvahaḥ //
LiPur, 2, 3, 31.2 miṣṭānnaṃ pāyasaṃ dattvā harerāvedya pūpakam //
Matsyapurāṇa
MPur, 134, 24.1 ityevamāvedya bhayaṃ dānavopasthitaṃ mahat /
Nāradasmṛti
NāSmṛ, 1, 1, 40.1 anāvedya tu yo rājñe saṃdigdhe 'rthe pravartate /
NāSmṛ, 1, 1, 53.2 likhitaṃ sākṣiṇo vāpi pūrvam āveditaṃ na cet //
NāSmṛ, 1, 2, 10.2 ato 'nyathā mahākṣāntyā tvam ihāvedito mayā //
Tantrākhyāyikā
TAkhy, 1, 534.1 āvedite ca tasminn arthe 'vagate 'vyaktavyavahāraduśchedatayā saṃniruddhau //
Viṣṇupurāṇa
ViPur, 5, 3, 24.2 kaṃsāyāvedayāmāsurdevakīprasavaṃ dvija //
Yājñavalkyasmṛti
YāSmṛ, 2, 5.2 āvedayati ced rājñe vyavahārapadaṃ hi tat //
Bhāgavatapurāṇa
BhāgPur, 1, 13, 13.2 nāvedayat sakaruṇo duḥkhitān draṣṭum akṣamaḥ //
BhāgPur, 3, 4, 19.1 ity āveditahārdāya mahyaṃ sa bhagavān paraḥ /
BhāgPur, 4, 21, 21.3 satsu jijñāsubhirdharmamāvedyaṃ svamanīṣitam //
BhāgPur, 11, 1, 19.2 rājña āvedayāṃcakruḥ sarvayādavasaṃnidhau //
Bhāratamañjarī
BhāMañj, 1, 53.1 nijavṛttāntamāvedya yācitā tena sā dadau /
BhāMañj, 1, 193.1 avāpya yajñavasudhāṃ dvāḥsthairāvedito 'viśat //
BhāMañj, 1, 1380.2 jvālābhirnirvikārābhirharṣamāvedayanniva //
BhāMañj, 5, 134.2 dinānte 'dhvapariśrānto dvāḥsthenāvedito 'viśat //
Hitopadeśa
Hitop, 3, 100.1 tata utthāya rājā mauhūrtikāveditalagne prasthitaḥ /
Kathāsaritsāgara
KSS, 1, 3, 70.1 taistadāveditaṃ tasyāḥ pituḥ so 'pi niyuktavān /
KSS, 2, 2, 150.2 sundaryai nijamāvedya śrīdattaḥ prayayau tataḥ //
KSS, 2, 2, 170.2 tenāpyāvedito rājñe rājāpyasyādiśadvadham //
KSS, 3, 1, 66.1 tanayeyam anāvedya rājñe deyā kvacinna me /
KSS, 3, 4, 76.1 ity āvedya pratīhāramukhenātha praviśya saḥ /
KSS, 4, 2, 72.1 tatkṣaṇaṃ pitur āvedya vijñapya ca mahīpatim /
KSS, 4, 2, 110.2 praṇamyātmānam āvedya tām avocat kṛtādarām //
KSS, 5, 1, 122.1 purogāveditaścainam abhyagāt sa purohitam /
KSS, 5, 2, 69.1 ityuktvānvayam āvedya viṣṇudatto yathocitaiḥ /
KSS, 5, 2, 280.2 vidyāḥ prāptāstathāryo vaḥ kṛtsnam āvedayiṣyati //
KSS, 5, 3, 50.2 śaktidevo nijaṃ deśaṃ jātiṃ cāvedya nāma ca //
KSS, 5, 3, 280.1 sa ca caraṇanatābhistābhirāveditārtho duhitṛbhirakhilābhir divyavākpreritaśca /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 5.0 itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 3.1, 9.0 mahāhradānusaṃdhānaprakārāveditaṃ tv api //
Kokilasaṃdeśa
KokSam, 1, 93.2 ratnaśreṇīghaṭitaśikharairgopuraiḥ sā purī te prāyaḥ prajñābharaṇa sugamā syād anāveditāpi //
KokSam, 2, 2.1 vaktraupamyaṃ vahati vimalaṃ paśya pārśve sudhāṃśoḥ paścādbhāgaṃ sumukhi ramaṇairitthamāvedyamānāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 43.3 āvedayasva cātmānaṃ putraghātinam āturam //