Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 154.2 sā dehaṃ deśamakṣāṃścāpyāviśantī gatikriyā //
TĀ, 4, 116.1 āviśya śuddho nikhilaṃ tarpayed adhvamaṇḍalam /
TĀ, 5, 126.2 anāviśanto 'pi nimagnacittā jānanti vṛttikṣayasaukhyamantaḥ //
TĀ, 6, 94.1 sāmāvasyātra sa kṣīṇaścandraḥ prāṇārkamāviśet /
TĀ, 6, 108.1 grāsyagrāsakatākṣobhaprakṣaye kṣaṇamāviśan /
TĀ, 7, 65.2 prāṇe pratiṣṭhitaḥ kālastadāviṣṭā ca yattanuḥ //
TĀ, 8, 348.2 nirvātyanantanāthastaddhāmāviśati sūkṣmarudrastu //
TĀ, 12, 7.2 dhyeyaḥ pūjyaśca tarpyaśca tadāviṣṭo vimucyate //
TĀ, 16, 37.1 tasmādāgneyacāreṇa jvālāmālāmucāviśet /
TĀ, 19, 34.2 āviṣṭe 'pi kvacinnaiti lopaṃ kartṛtvavarjanāt //
TĀ, 26, 40.2 pūjayecchivatāviṣṭaḥ svadehārcāpuraḥsaram //