Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 813.1 sā niśamya kṛpāviṣṭā bhīmamūce puraḥsthitam /
BhāMañj, 1, 845.2 sakopavismayāviṣṭo garjanmegha ivābravīt //
BhāMañj, 1, 953.2 mṛgānusārī vipine vaśiṣṭhāśramamāviśat //
BhāMañj, 1, 972.1 sa gatvā rākṣasāviṣṭo vaśiṣṭhasya tapovanam /
BhāMañj, 5, 113.2 pāṇḍavānprāpya śanakaiḥ sabhābhavanamāviśat //
BhāMañj, 5, 192.2 śrīmān suyodhano mattaḥ kuñjarendra ivāviśat //
BhāMañj, 5, 270.2 iti dattaṃ kṛpāviṣṭairbhuñjate na hi māninaḥ //
BhāMañj, 5, 310.2 nagaraṃ kururājasya ratnākara ivāviśat //
BhāMañj, 5, 315.2 dvārametya pṛthuratnatoraṇaṃ draṣṭumāśu dhṛtarāṣṭramāviśat //
BhāMañj, 5, 463.2 nirgatya karṇapramukhaiḥ saṃmantrya punarāviśat //
BhāMañj, 5, 468.2 vidurāvasathaṃ gatvā sa kuntīṃ draṣṭumāviśat //
BhāMañj, 5, 635.2 mahendraṃ prayayau rāmaḥ svapuraṃ cāhamāviśam //
BhāMañj, 5, 645.2 drupadaścintayāviṣṭo na lebhe kāryaniścayam //
BhāMañj, 6, 323.2 teṣāṃ vadhāya dṛptānāṃ mānuṣīṃ tanumāviśa //
BhāMañj, 6, 477.2 yudhyamāneṣu vīreṣu bhūtāviṣṭeṣvivākulam //
BhāMañj, 7, 277.2 mahīmācchādayanpārtho droṇānīkamathāviśat //
BhāMañj, 7, 468.2 aṅgarājaṃ vinirbhidya śarāḥ pātālamāviśan //
BhāMañj, 7, 492.2 tūrṇaṃ bāṇāvalī karṇaṃ gāṇḍīvapatitāviśat //
BhāMañj, 7, 496.2 so 'pi tatsāyakairbhinnaḥ senāsaṃgaramāviśat //
BhāMañj, 7, 661.2 nadannakālajaladadhvānadhīraḥ khamāviśat //
BhāMañj, 7, 669.2 trijaganmohanīṃ māyāṃ samādāyāviśannabhaḥ //
BhāMañj, 8, 18.2 āviṣṭeṣviva vīreṣu yudhi māneṣv avāritam //
BhāMañj, 8, 166.2 prakoparākṣasāviṣṭaḥ koṣṇaṃ śoṇitamāpapau //
BhāMañj, 8, 181.2 kṛṣṇasya dṛktribhāgaśca śalyaṃ śalyamivāviśat //
BhāMañj, 8, 218.1 tejastatastaraladīdhitikarṇadehādabhyudgataṃ taraṇimaṇḍalamāviveśa /
BhāMañj, 11, 37.2 tadā vikārādduṣprekṣyo drauṇiḥ śibiramāviśat //
BhāMañj, 12, 86.2 citānaleṣu nihitāḥ svapratāpamivāviśan //
BhāMañj, 13, 193.2 brāhmaṇāste krudhāviṣṭā jajñire jñānacakṣuṣaḥ //
BhāMañj, 13, 289.1 tamāviveśa bhagavāṃllokapālasakho hariḥ /
BhāMañj, 13, 544.1 pāśaśeṣaṃ cakartākhuśchittvā ca bilamāviśat /
BhāMañj, 13, 625.2 bhartāramanuśocantī kapotī vahnimāviśat //
BhāMañj, 13, 686.2 vilokya taṃ kṛpāviṣṭo durgataṃ vinato 'bravīt //
BhāMañj, 13, 1494.1 tataḥ sa karuṇāviṣṭo matsyeṣu sahavāsiṣu /