Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 1.6 sumitradhaḥ saha rāyaspoṣeṇendrasyorum āviśa dakṣiṇam uśann uśantaṃ syonaḥ syonam //
MS, 1, 2, 15, 3.1 revati predhā yajñapatim āviśoro antarikṣa sajūr devena vātena //
MS, 1, 3, 37, 7.4 pradātāram āviśata /
MS, 1, 3, 39, 3.1 agner anīkam apa āviveśāpāṃ napāt pratirakṣad asuryān //
MS, 1, 5, 3, 9.1 iḍāḥ stha madhukṛtaḥ syonā māviśateraṃmadaḥ /
MS, 1, 5, 10, 26.0 syonā māviśateraṃmadā itīraṃmado hy etāḥ //
MS, 1, 5, 13, 27.1 amīvahā vāstoṣpate viśvā rūpāṇy āviśan /
MS, 1, 6, 1, 10.1 yo no agniḥ pitaro hṛtsv antar amartyo martyaṃ āviveśa /
MS, 1, 11, 1, 2.2 viśvaṃ hy asyāṃ bhuvanam āviveśa tasyāṃ devaḥ savitā dharmaṃ sāviṣat //
MS, 2, 2, 3, 28.0 vayāṃsi paraṃ grāmam āviśanti //
MS, 2, 3, 8, 22.2 surā tvam asi śuṣmiṇī soma eṣa mā mā hiṃsiṣṭaṃ svaṃ yonim āviśantau //
MS, 2, 4, 7, 7.3 ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśata //
MS, 2, 4, 8, 41.0 ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśateti //
MS, 2, 7, 13, 13.1 yās ta āviviśur ātmānaṃ yā ātasthuḥ paruḥ paruḥ /
MS, 2, 9, 10, 3.1 ime hiraṇyavarṇāḥ svaṃ yonim āviśantau /
MS, 2, 10, 2, 2.2 sa āśiṣā draviṇam icchamānaḥ prathamacchad avaraṃ āviveśa //
MS, 2, 10, 5, 8.1 ukṣā samudre aruṇaḥ suparṇaḥ pūrvasya yoniṃ pitur āviveśa /
MS, 2, 13, 11, 1.1 pṛṣṭo divi pṛṣṭo agniḥ pṛthivyāṃ pṛṣṭo viśvā oṣadhīr āviveśa /
MS, 2, 13, 13, 1.2 ya āviveśauṣadhīr yo vanaspatīṃs tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 13, 2.1 yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu /
MS, 2, 13, 13, 2.2 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat //