Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Haṃsadūta
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 1, 9.0 pavamāno harita ā viveśeti vāyur eva pavamāno diśo harita āviṣṭaḥ //
Aitareyabrāhmaṇa
AB, 3, 2, 10.0 sārasvataṃ śaṃsati tasmāt kumāraṃ jātaṃ jaghanyā vāg āviśati vāgghi sarasvatī yat sārasvataṃ śaṃsati vācam evāsya tat saṃskaroti //
AB, 3, 44, 3.0 yaddha vā idam pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedam prācyo grāmatā bahulāviṣṭā atha yaddhedaṃ tṛtīyasavane saṃtvaramāṇaś caranti tasmāddhedam pratyañci dīrghāraṇyāni bhavanti tathā ha yajamānaḥ pramāyuko bhavati //
AB, 5, 2, 2.0 tad u sajanīyam etad vā indrasyendriyaṃ yat sajanīyam etasmin vai śasyamāna indram indriyam āviśati //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 23, 3.0 pṛśnir enaṃ varṇa āviśati nānārūpo yaṃ yaṃ kāmaṃ kāmayate ya evaṃ veda //
AB, 8, 8, 11.0 nānā hi vāṃ devahitaṃ sadas kṛtam mā saṃsṛkṣāthām parame vyomani surā tvam asi śuṣmiṇī soma eṣa rājā mainaṃ hiṃsiṣṭaṃ svāṃ yonim āviśantāv iti //
Atharvaprāyaścittāni
AVPr, 3, 7, 7.0 tayā me hy āroha tayā me hy āviśety aśmamayāni vā lohamayāni vā brāhmaṇebhyaḥ pradadyāt //
Atharvaveda (Paippalāda)
AVP, 1, 17, 3.1 muñcāmi śīrṣaktyā uta kāsa enaṃ parus parur āviveśa yo asya /
AVP, 1, 73, 3.1 yas te deveṣu mahimā svargo yā te tanūḥ pitṛṣv āviveśa /
AVP, 1, 91, 3.1 yan mṛgeṣu paya āviṣṭam asti yad ejati patati yat patatriṣu /
AVP, 1, 109, 1.1 somārudrā vi vṛhataṃ viṣūcīm amīvā yā no gayam āviveśa /
Atharvaveda (Śaunaka)
AVŚ, 1, 12, 3.1 muñca śīrṣaktyā uta kāsa enaṃ paruṣparur āviveśā yo asya /
AVŚ, 2, 31, 5.2 ye asmākaṃ tanvam āviviśuḥ sarvaṃ taddhanmi janima krimīṇām //
AVŚ, 3, 21, 1.2 ya āviveśoṣadhīr yo vanaspatīṃs tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 2.1 yaḥ some antar yo goṣv antar ya āviṣṭo vayaḥsu yo mṛgeṣu /
AVŚ, 3, 21, 2.2 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat //
AVŚ, 4, 36, 7.2 piśācās tasmān naśyanti yam ahaṃ grāmam āviśe //
AVŚ, 4, 36, 8.1 yaṃ grāmam āviśata idam ugraṃ saho mama /
AVŚ, 6, 85, 1.2 yakṣmo yo asminn āviṣṭas tam u devā avīvaran //
AVŚ, 7, 42, 1.1 somārudrā vi vṛhataṃ viṣūcīm amīvā yā no gayam āviveśa /
AVŚ, 7, 87, 1.1 yo agnau rudro yo apsv antar ya oṣadhīr vīrudha āviveśa /
AVŚ, 10, 3, 5.2 yakṣmo yo asminn āviṣṭas tam u devā avīvaran //
AVŚ, 11, 8, 13.2 sarvaṃ saṃsicya martyaṃ devāḥ puruṣam āviśan //
AVŚ, 11, 8, 18.2 gṛhaṃ kṛtvā martyaṃ devāḥ puruṣam āviśan //
AVŚ, 11, 8, 29.2 retaḥ kṛtvājyaṃ devāḥ puruṣam āviśan //
AVŚ, 12, 1, 24.1 yas te gandhaḥ puṣkaram āviveśa yaṃ saṃjabhruḥ sūryāyā vivāhe /
AVŚ, 12, 2, 33.1 yo no agniḥ pitaro hṛtsv antar āviveśāmṛto martyeṣu /
AVŚ, 12, 2, 43.1 imaṃ kravyād āviveśāyaṃ kravyādam anvagāt /
AVŚ, 12, 2, 55.1 pratyañcam arkaṃ pratyarpayitvā pravidvān panthāṃ vi hy āviveśa /
AVŚ, 12, 3, 48.2 anūnaṃ pātraṃ nihitaṃ na etat paktāraṃ pakvaḥ punar āviśāti //
AVŚ, 13, 1, 24.2 ghṛtapāvā rohito bhrājamāno divaṃ devaḥ pṛṣatīm āviveśa //
AVŚ, 14, 2, 40.2 adurmaṅgalī patilokam āviśemaṃ śaṃ no bhava dvipade śaṃ catuṣpade //
AVŚ, 16, 1, 8.0 yo va āpo 'gnir āviveśa sa eṣa yad vo ghoraṃ tad etat //
AVŚ, 18, 2, 49.1 ye naḥ pituḥ pitaro ye pitāmahā ya āviviśur urv antarikṣam /
AVŚ, 18, 3, 55.2 agniṣ ṭad viśvād agadaṃ kṛṇotu somaś ca yo brāhmaṇāṁ āviveśa //
AVŚ, 18, 3, 59.1 ye naḥ pituḥ pitaro ye pitāmahā ya āviviśur urv antarikṣam /
AVŚ, 18, 4, 58.2 prāṇaḥ sindhūnāṃ kalaśāṁ acikradad indrasya hārdim āviśan manīṣayā //
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 7.2 sa yad agnau samidham ādadhāti ya evāsyāgnau pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.3 atha yad ātmānaṃ daridrīkṛtyāhrīr bhūtvā bhikṣate brahmacaryaṃ carati ya evāsya mṛtyau pādas tam eva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.4 atha yad ācāryavacaḥ karoti ya evāsyācārye pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.5 atha yat svādhyāyam adhīte ya evāsyātmani pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 9.1 tam evaṃ vidvāṃsam evaṃ carantaṃ sarve vedā āviśanti //
BaudhDhS, 1, 9, 5.2 etāni brāhmaṇaḥ spṛṣṭvā sacelo jalam āviśet //
BaudhDhS, 2, 12, 3.5 śivo māviśāpradāhāya /
BaudhDhS, 4, 8, 1.2 anyasya so 'ṃhasāviṣṭo garagīr iva sīdati //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 36.2 tayā tam āviśa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ iti //
BaudhGS, 2, 7, 22.1 athāgreṇāgnim arkaparṇeṣu hutaśeṣaṃ nidadhāti yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo astu iti //
BaudhGS, 3, 5, 16.1 amīvahā vāstoṣpate viśvā rūpāṇy āviśan /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
BaudhŚS, 2, 6, 15.0 syonam āviśatu na iti sikatāḥ saṃbhṛtya nidadhāti //
BaudhŚS, 16, 25, 3.3 sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 25, 8.0 sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti ūrg asy āṅgirasy ūrṇamradā ūrjaṃ me yaccha pāhi mā mā hiṃsīḥ sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 25, 14.2 sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 26, 1.2 sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 27, 1.0 athaitāṃ sahasratamīm antareṇa cātvālotkarāv udīcīṃ nīyamānām anumantrayate sā mā suvargaṃ lokaṃ gamaya sā mā jyotiṣmantaṃ lokaṃ gamaya sā mā sarvān puṇyān lokān gamaya sā mā pratiṣṭhāṃ gamaya prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 27, 8.0 yas tām avidvān pratigṛhṇāti tāṃ pratigṛhṇīyād ekāsi na sahasram ekāṃ tvā bhūtāṃ pratigṛhṇāmi na sahasram ekā mā bhūtāviśa mā sahasram iti //
BaudhŚS, 16, 27, 11.0 syonāsi suṣadā suśevā syonā māviśa suṣadā māviśa suśevā māviśa ity āha //
BaudhŚS, 16, 27, 11.0 syonāsi suṣadā suśevā syonā māviśa suṣadā māviśa suśevā māviśa ity āha //
BaudhŚS, 16, 27, 11.0 syonāsi suṣadā suśevā syonā māviśa suṣadā māviśa suśevā māviśa ity āha //
BaudhŚS, 16, 27, 12.0 syonaivainaṃ suṣadā suśevā bhūtāviśati nainaṃ hinastīti brāhmaṇam //
Bhāradvājagṛhyasūtra
BhārGS, 2, 20, 3.3 divyo yo mānuṣo gandhaś ca sa māviśatād iheti //
BhārGS, 2, 21, 6.1 jarām aśīyety uttaram ahatasya daśāyāṃ pravartau prabadhya darvyām ādhāyājyasyopaghātaṃ juhoty āyuṣyaṃ varcasyaṃ suvīryaṃ rāyaspoṣam audbhidyam idaṃ hiraṇyam āyuṣe varcase jaitriyāyāviśatān māṃ svāhā /
BhārGS, 2, 26, 1.2 annam iva te dṛśe bhūyāsaṃ vittam iva te dṛśe bhūyāsaṃ śrīr asy arvācy āviśāsmān saṃsravantu diśo mahīḥ samāgacchantu sūnṛtāḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 17.11 sa yadaivaṃvid asmāl lokāt praity athaibhir eva prāṇaiḥ saha putram āviśati /
BĀU, 1, 5, 17.14 athainam ete devāḥ prāṇā amṛtā āviśanti //
BĀU, 1, 5, 18.1 pṛthivyai cainam agneś ca daivī vāg āviśati /
BĀU, 1, 5, 19.1 divaś cainam ādityāc ca daivaṃ mana āviśati /
BĀU, 1, 5, 20.1 adbhyaś cainaṃ candramasaś ca daivaḥ prāṇa āviśati /
BĀU, 2, 5, 18.4 puraḥ sa pakṣī bhūtvā puraḥ puruṣa āviśad iti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 4, 22.1 yan me retaḥ prasicyate yad vā me 'pigacchati yad vā jāyate punas tena mā śivam āviśa /
Gopathabrāhmaṇa
GB, 1, 2, 16, 6.0 tad apy etad ṛcoktaṃ catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya tridhā baddho vṛṣabho roravīti maho devo martyāṁ āviveśeti //
GB, 1, 2, 16, 13.0 maho devo martyāṁ āviveśety eṣa ha vai mahān devo yad yajñaḥ //
GB, 1, 2, 16, 14.0 eṣa martyāṁ āviveśa //
GB, 1, 3, 19, 7.0 ye pratyuttheyā abhivādyās ta enam āviṣṭā bhavanty atharvāṅgirasaḥ //
GB, 1, 3, 22, 1.0 agnihotraṃ ca mā paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām //
GB, 1, 3, 22, 6.0 cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam ubhau kāmaprau bhūtvākṣityā sahāviśatām iti khalu ha vai dīkṣito ya ātmani vasūni dhatte na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum //
GB, 2, 4, 9, 22.0 yā te agne yajñiyā tanūs tayā me hy āroha tayā me hy āviśa //
GB, 2, 4, 10, 6.0 yaddha vā idaṃ pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedaṃ prācyo grāmatā bahulāviṣṭāḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ vā piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo yā abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
HirGS, 1, 10, 5.0 āharantyasmā ahate vāsasī te abhyukṣya somasya tanūrasi tanuvaṃ me pāhi svā mā tanūrāviśa śivā mā tanūr āviśety antarīyaṃ vāsaḥ paridhāyāpa upaspṛśya tathaivottarīyam apareṇāgniṃ prāṅmukha upaviśati //
HirGS, 1, 10, 5.0 āharantyasmā ahate vāsasī te abhyukṣya somasya tanūrasi tanuvaṃ me pāhi svā mā tanūrāviśa śivā mā tanūr āviśety antarīyaṃ vāsaḥ paridhāyāpa upaspṛśya tathaivottarīyam apareṇāgniṃ prāṅmukha upaviśati //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
Jaiminigṛhyasūtra
JaimGS, 1, 21, 6.5 adurmaṅgalīḥ patilokam āviśa śaṃ na edhi dvipade śaṃ catuṣpade /
JaimGS, 1, 24, 10.2 sa no mayobhūḥ pito āviśasva śaṃ tokāya tanuve syona iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 10, 5.2 yadā hy eva retaḥ siktam prāṇa āviśaty atha tat sambhavati //
JUB, 3, 38, 2.4 prāṇo vāvainaṃ tad āviśat //
JUB, 4, 3, 2.1 sa no mayobhūḥ pitav āviśasva śāntiko yas tanuve syonaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 8, 11.0 atho hekṣate 'yaṃ vāva mām anuṣṭhyā veda hantemam evāviśānīti //
JB, 1, 8, 12.0 sa haivaṃvidam evāviśati //
JB, 1, 149, 3.0 so 'kāmayata na man mano 'pakrāmet punar mā mana āviśed iti //
JB, 1, 149, 6.0 tato vai taṃ punar mana āviśan nāsmān mano 'pākrāmat //
JB, 1, 294, 11.0 yā rāthantarī vāg āsīd bārhatān sā paśūn āviśat //
JB, 1, 295, 3.0 te abrūtām ubhe imam āviśāveti //
JB, 1, 295, 5.0 tam ubhe āviśatām //
Kauśikasūtra
KauśS, 5, 7, 13.3 anamīvo vāstoṣpate viśvā rūpāṇy āviśan /
KauśS, 9, 6, 19.3 sa naḥ pito madhumāṁ āviveśa śivas tokāya tanvo na ehīti //
KauśS, 13, 6, 2.4 yathāgniḥ pṛthivīm āviveśaivāyaṃ dhruvo acyuto astu jiṣṇuḥ /
KauśS, 13, 6, 2.6 yathāpaḥ pṛthivīmāviviśur evāyaṃ dhruvo acyuto astu jiṣṇuḥ /
KauśS, 13, 21, 2.1 anaḍvān dhenum adhayad indro go rūpam āviśat /
KauśS, 13, 23, 4.1 yan mṛgeṣu paya āviṣṭam asti yad ejati patati yat patatriṣu /
Kaṭhopaniṣad
KaṭhUp, 1, 2.1 taṃ ha kumāraṃ santaṃ dakṣiṇāsu nīyamānāsu śraddhāviveśa /
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 14.0 nāsya śayyām āviśet //
KāṭhGS, 12, 1.1 amīvahā vāstoṣpata iti catasṛbhir vāstoṣpatīyasya sthālīpākasyeṣṭvātha vāstv āviśet /
KāṭhGS, 12, 1.2 amīvahā vāstoṣpate viśvā rūpāṇy āviśan /
KāṭhGS, 41, 18.7 daivī manuṣye yā medhā sā mām āviśatād iha /
Kāṭhakasaṃhitā
KS, 3, 6, 2.0 revati predhā yajñapatim āviśa //
KS, 7, 7, 35.0 etair hy eṣā viśanty āviśati //
KS, 7, 8, 44.0 syonā māviśateraṃmada iti //
KS, 7, 8, 45.0 syonā hy etā irayā sahāviśanti //
KS, 9, 12, 35.0 kāmas samudram āviśad iti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 1.6 sumitradhaḥ saha rāyaspoṣeṇendrasyorum āviśa dakṣiṇam uśann uśantaṃ syonaḥ syonam //
MS, 1, 2, 15, 3.1 revati predhā yajñapatim āviśoro antarikṣa sajūr devena vātena //
MS, 1, 3, 37, 7.4 pradātāram āviśata /
MS, 1, 3, 39, 3.1 agner anīkam apa āviveśāpāṃ napāt pratirakṣad asuryān //
MS, 1, 5, 3, 9.1 iḍāḥ stha madhukṛtaḥ syonā māviśateraṃmadaḥ /
MS, 1, 5, 10, 26.0 syonā māviśateraṃmadā itīraṃmado hy etāḥ //
MS, 1, 5, 13, 27.1 amīvahā vāstoṣpate viśvā rūpāṇy āviśan /
MS, 1, 6, 1, 10.1 yo no agniḥ pitaro hṛtsv antar amartyo martyaṃ āviveśa /
MS, 1, 11, 1, 2.2 viśvaṃ hy asyāṃ bhuvanam āviveśa tasyāṃ devaḥ savitā dharmaṃ sāviṣat //
MS, 2, 2, 3, 28.0 vayāṃsi paraṃ grāmam āviśanti //
MS, 2, 3, 8, 22.2 surā tvam asi śuṣmiṇī soma eṣa mā mā hiṃsiṣṭaṃ svaṃ yonim āviśantau //
MS, 2, 4, 7, 7.3 ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśata //
MS, 2, 4, 8, 41.0 ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśateti //
MS, 2, 7, 13, 13.1 yās ta āviviśur ātmānaṃ yā ātasthuḥ paruḥ paruḥ /
MS, 2, 9, 10, 3.1 ime hiraṇyavarṇāḥ svaṃ yonim āviśantau /
MS, 2, 10, 2, 2.2 sa āśiṣā draviṇam icchamānaḥ prathamacchad avaraṃ āviveśa //
MS, 2, 10, 5, 8.1 ukṣā samudre aruṇaḥ suparṇaḥ pūrvasya yoniṃ pitur āviveśa /
MS, 2, 13, 11, 1.1 pṛṣṭo divi pṛṣṭo agniḥ pṛthivyāṃ pṛṣṭo viśvā oṣadhīr āviveśa /
MS, 2, 13, 13, 1.2 ya āviveśauṣadhīr yo vanaspatīṃs tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 13, 2.1 yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu /
MS, 2, 13, 13, 2.2 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat //
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 5.2 te sarvagaṃ sarvataḥ prāpya dhīrā yuktātmānaḥ sarvam evāviśanti //
Mānavagṛhyasūtra
MānGS, 1, 1, 4.1 nāsya śayyāmāviśet //
MānGS, 1, 22, 11.8 daivī yā mānuṣī medhā sā mām āviśatām ihaiva /
MānGS, 2, 14, 14.1 etaiḥ khalu vināyakair āviṣṭā rājaputrā lakṣaṇavanto rājyaṃ na labhante //
Pañcaviṃśabrāhmaṇa
PB, 1, 1, 1.0 oṃ mahan me voco bhargo me voco yaśo me vocaḥ stomaṃ me voco bhuktiṃ me vocaḥ sarvaṃ me vocas tan māvatu tan māviśatu tena bhukṣiṣīya //
PB, 1, 5, 7.0 soma gīrbhiṣṭvā vayaṃ vardhayāmo vācovidaḥ sumṛḍīko na āviśa //
PB, 1, 8, 17.0 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram āviśat kāmena tvā pratigṛhṇāmi kāmaitat te //
PB, 5, 5, 10.0 yadā vai prajā maha āviśati preṅkhās tarhy ārohanti //
PB, 10, 5, 15.0 oko vai devānāṃ dvādaśāho yatho vai manuṣyā imaṃ lokam āviṣṭā evaṃ devatā dvādaśāham āviṣṭā devatā ha vā etena yajate ya evaṃ vidvān dvādaśāhena yajate //
PB, 10, 5, 15.0 oko vai devānāṃ dvādaśāho yatho vai manuṣyā imaṃ lokam āviṣṭā evaṃ devatā dvādaśāham āviṣṭā devatā ha vā etena yajate ya evaṃ vidvān dvādaśāhena yajate //
Pāraskaragṛhyasūtra
PārGS, 3, 1, 4.5 sa no mayobhūḥ pito āviśasva śaṃ tokāya tanuve syona iti //
PārGS, 3, 4, 7.8 amīvahā vāstoṣpate viśvā rūpāṇyāviśan /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 1.10 syonam āviśantu naḥ //
TB, 1, 2, 1, 6.6 tato mām āviśatu brahmavarcasam /
TB, 2, 2, 5, 6.3 kāmaṃ samudram āviśety āha /
Taittirīyasaṃhitā
TS, 1, 6, 10, 39.0 mano 'si prājāpatyaṃ manasā mā bhūtenāviśeti āha //
TS, 1, 6, 10, 43.0 vāg asy aindrī sapatnakṣayaṇī vācā mendriyeṇāviśeti āha //
TS, 6, 1, 11, 3.0 indrasyorum āviśa dakṣiṇam ity āha //
TS, 6, 6, 1, 35.0 pra dātāram āviśatety āha //
TS, 6, 6, 1, 37.0 asmān amutra madhumatīr āviśateti vāvaitad āha //
Vaitānasūtra
VaitS, 2, 4, 16.1 yan me retaḥ prasicyate yad vā me apagacchati yad vā jāyate punas tena mā śivam āviśa /
VaitS, 3, 2, 1.1 agnihotraṃ ca mā paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām /
VaitS, 3, 14, 14.2 yā te agne yajñiyā tanūs tayā me hy āroha tayā me hy āviśa /
VaitS, 7, 2, 1.2 keṣu viṣṇus triṣu padeṣu jiṣṇuḥ keṣv idaṃ viśvaṃ bhuvanam āviveśeti //
VaitS, 7, 2, 2.2 pañcasv antaḥ puruṣa āviveśa tāny antaḥ puruṣa ārpitāni /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 22.1 saṃhitāsi viśvarūpy ūrjā māviśa gaupatyena /
VSM, 4, 13.3 aṃhomucaḥ svāhākṛtāḥ pṛthivīm āviśata /
VSM, 4, 27.2 indrasyorum āviśa dakṣiṇam uśann uśantaṃ syonaḥ syonam /
VSM, 6, 11.2 revati yajamāne priyaṃ dhā āviśa /
VSM, 7, 46.2 asmadrātā devatrā gacchata pradātāram āviśata //
VSM, 8, 24.1 agner anīkam apa āviveśāpāṃ napāt pratirakṣann asuryam /
VSM, 8, 36.1 yasmān na jātaḥ paro anyo asti ya āviveśa bhuvanāni viśvā /
VSM, 8, 42.2 punarūrjā nivartasva sā naḥ sahasraṃ dhukṣvorudhārā payasvatī punar māviśatād rayiḥ //
VSM, 9, 5.3 yasyām idaṃ viśvaṃ bhuvanam āviveśa tasyāṃ no devaḥ savitā dharma sāviṣat //
Vārāhagṛhyasūtra
VārGS, 1, 32.2 utsaṃ juṣasva madhumantam ūrmiṃ samudryaṃ sadanam āviśasva /
VārGS, 5, 30.5 yā medhā daivī mānuṣī sā mām āviśatām iha /
VārGS, 6, 5.0 nāsya śayyāmāviśet //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 29.1 mano 'si prājāpatyaṃ manasā bhūtenāviśeti sruvāghāram //
VārŚS, 1, 1, 2, 30.1 vāg asy aindrī sapatnakṣayaṇī vācā mendriyeṇāviśeti sraucam //
VārŚS, 1, 4, 2, 8.1 udehy agne adhi mātuḥ pṛthivyā śiva āviśa mahataḥ sadhasthāt /
VārŚS, 1, 5, 5, 8.3 sa no mayobhūḥ pitur āviveśa śivas tokāya tanvo na edhi /
VārŚS, 2, 2, 3, 9.3 yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo 'stu devāya /
VārŚS, 2, 2, 5, 6.2 utsaṃ juṣasva madhumantam ūrmiṃ samudryaṃ sadanam āviveśa svāhā /
VārŚS, 2, 2, 5, 14.1 ye 'gnayaḥ purīṣiṇa āviṣṭāḥ pṛthivīm anu /
Āpastambadharmasūtra
ĀpDhS, 1, 8, 11.0 śayyāsane cācarite nāviśet //
Āpastambaśrautasūtra
ĀpŚS, 16, 12, 11.2 utsaṃ juṣasva madhumantam ūrva samudriyaṃ sadanam āviśasva /
ĀpŚS, 16, 12, 11.4 utsaṃ juṣasva madhumantam ūrva samudriyaṃ sadanam āviśasvety etābhyām ukhāyā agnim uddhṛtyānirūhañchikyād ukhām āpo devīḥ prati gṛhṇīta bhasmaitad iti tisṛbhir apsu bhasma praveśayati //
ĀpŚS, 16, 34, 4.13 yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa /
ĀpŚS, 16, 35, 1.2 ya āviveśa bhuvanāni viśvā tebhyo agnibhyo hutam astv etat /
ĀpŚS, 16, 35, 1.3 yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu /
ĀpŚS, 16, 35, 1.4 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat /
ĀpŚS, 19, 3, 5.2 surā tvam asi śuṣmiṇī soma eṣa mā mā hiṃsīḥ svāṃ yonim āviśan //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 18.1 tan mām avatu tan māviśatu tena bhukṣiṣīyeti ca yājayiṣyan //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 6.2 nediha purā nāṣṭrā rakṣāṃsyāviśāniti brāhmaṇo hi rakṣasāmapahantā tasmād abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 2, 1, 8.2 nediha purā nāṣṭrā rakṣāṃsyāviśāniti brāhmaṇo hi rakṣasāmapahantā tasmādabhinihitameva savyasya pāṇeraṅgulyā bhavati //
ŚBM, 1, 2, 1, 9.2 agne brahma gṛbhṇīṣveti nediha purā nāṣṭrā rakṣāṃsyāviśānity agnirhi rakṣasām apahantā tasmādenamadhyūhati //
ŚBM, 1, 3, 4, 13.2 nediha purā nāṣṭrā rakṣāṃsy āviśān iti brāhmaṇo hi rakṣasāmapahantā tasmād abhinihita eva savyena pāṇinā bhavati //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 4, 5, 8, 9.1 urudhārā payasvatī punar māviśatād rayir iti /
ŚBM, 4, 5, 8, 9.2 tad v eva riricānam punar āpyāyayati yad āha punar māviśatād rayir iti //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 13, 5, 2, 15.0 athodgātā brahmāṇam pṛcchati keṣv antaḥ puruṣa āviveśeti tam pratyāha pañcasvantaḥ puruṣa āviveśeti //
ŚBM, 13, 5, 2, 15.0 athodgātā brahmāṇam pṛcchati keṣv antaḥ puruṣa āviveśeti tam pratyāha pañcasvantaḥ puruṣa āviveśeti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 2, 1.0 iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī na āgāt prāṇāpānābhyāṃ balam āviśantī sakhā devī subhagā mekhaleyam iti trir mekhalāṃ pradakṣiṇaṃ triḥ pariveṣṭya //
ŚāṅkhGS, 3, 8, 3.2 sa no mayobhūḥ pitav āviśasva śaṃ no bhava dvipade śaṃ catuṣpada ity adbhir abhyutsiñcan triḥ prāśnāti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 19, 6.0 tad etad ṛcābhyuditam ekaḥ suparṇaḥ sa samudram āviveśa sa idaṃ viśvaṃ bhuvanaṃ vicaṣṭe //
ŚāṅkhĀ, 11, 2, 1.0 vāṅ mametyagnir āviveśa //
ŚāṅkhĀ, 11, 2, 2.0 prāṇo mameti vāyur āviveśa //
ŚāṅkhĀ, 11, 2, 3.0 apāno mameti vidyuta āviviśuḥ //
ŚāṅkhĀ, 11, 2, 4.0 udāno mameti parjanya āviveśa //
ŚāṅkhĀ, 11, 2, 5.0 cakṣur mametyāditya āviveśa //
ŚāṅkhĀ, 11, 2, 6.0 mano mameti candramā āviveśa //
ŚāṅkhĀ, 11, 2, 7.0 śrotram asmākam iti diśa āviviśuḥ //
ŚāṅkhĀ, 11, 2, 8.0 śarīraṃ mameti pṛthivyāviveśa //
ŚāṅkhĀ, 11, 2, 9.0 reto 'smākam ity āpa āviviśuḥ //
ŚāṅkhĀ, 11, 2, 10.0 balaṃ mametīndra āviveśa //
ŚāṅkhĀ, 11, 2, 11.0 manyur mametīśāna āviveśa //
ŚāṅkhĀ, 11, 2, 12.0 mūrdhā mametyākāśa āviveśa //
ŚāṅkhĀ, 11, 2, 13.0 ātmā mameti brahmāviveśa //
Ṛgveda
ṚV, 1, 141, 5.1 ād in mātṝr āviśad yāsv ā śucir ahiṃsyamāna urviyā vi vāvṛdhe /
ṚV, 2, 13, 1.1 ṛtur janitrī tasyā apas pari makṣū jāta āviśad yāsu vardhate /
ṚV, 2, 24, 6.2 te vidvāṃsaḥ praticakṣyānṛtā punar yata u āyan tad ud īyur āviśam //
ṚV, 3, 32, 10.2 yaddha dyāvāpṛthivī āviveśīr athābhavaḥ pūrvyaḥ kārudhāyāḥ //
ṚV, 5, 25, 4.1 agnir deveṣu rājaty agnir marteṣv āviśan /
ṚV, 6, 74, 2.1 somārudrā vi vṛhataṃ viṣūcīm amīvā yā no gayam āviveśa /
ṚV, 7, 55, 1.1 amīvahā vāstoṣpate viśvā rūpāṇy āviśan /
ṚV, 8, 15, 13.1 araṃ kṣayāya no mahe viśvā rūpāṇy āviśan /
ṚV, 8, 48, 12.1 yo na induḥ pitaro hṛtsu pīto 'martyo martyāṁ āviveśa /
ṚV, 9, 25, 4.1 viśvā rūpāṇy āviśan punāno yāti haryataḥ /
ṚV, 9, 28, 2.2 viśvā dhāmāny āviśan //
ṚV, 9, 38, 5.2 ya indur vāram āviśat //
ṚV, 9, 56, 2.2 indrasya sakhyam āviśan //
ṚV, 9, 60, 3.2 indrasya hārdy āviśan //
ṚV, 9, 62, 19.1 āviśan kalaśaṃ suto viśvā arṣann abhi śriyaḥ /
ṚV, 9, 86, 19.2 krāṇā sindhūnāṃ kalaśāṁ avīvaśad indrasya hārdy āviśan manīṣibhiḥ //
ṚV, 9, 86, 23.1 adribhiḥ sutaḥ pavase pavitra āṃ indav indrasya jaṭhareṣv āviśan /
ṚV, 10, 16, 6.2 agniṣ ṭad viśvād agadaṃ kṛṇotu somaś ca yo brāhmaṇāṁ āviveśa //
Aṣṭasāhasrikā
ASāh, 7, 11.16 tatkasya hetoḥ mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhādāgacchet maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham āgāḍhamābādhaṃ spṛśet dahyeta vā śokaśalyo vā asyāviśet mahāprapātaṃ vā prapatet upaśuṣyeta vā mlāyeta vā /
Carakasaṃhitā
Ca, Sū., 13, 44.2 vātavyādhibhirāviṣṭā vātaprakṛtayaśca ye //
Ca, Sū., 17, 18.1 śirogatāḥ sirā vṛddho vāyurāviśya kupyati /
Ca, Sū., 17, 30.2 vāyurāviśya hṛdayaṃ janayatyuttamāṃ rujam //
Ca, Sū., 17, 93.1 antaḥśarīre māṃsāsṛgāviśanti yadā malāḥ /
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 24, 30.2 vidyādvātamadāviṣṭaṃ rūkṣaśyāvāruṇākṛtim //
Ca, Sū., 24, 31.2 vidyāt pittamadāviṣṭaṃ raktapītāsitākṛtim //
Ca, Sū., 24, 32.2 vidyāt kaphamadāviṣṭaṃ pāṇḍuṃ pradhyānatatparam //
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Vim., 2, 7.3 yo hi mūrtānām āhārajātānāṃ sauhityaṃ gatvā dravaistṛptim āpadyate bhūyastasyām āśayagatā vātapittaśleṣmāṇo 'bhyavahāreṇātimātreṇātiprapīḍyamānāḥ sarve yugapat prakopam āpadyante te prakupitāstam evāhārarāśim apariṇatam āviśya kukṣyekadeśam annāśritā viṣṭambhayantaḥ sahasā vāpy uttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥ pṛthak pṛthagimān vikārān abhinirvartayantyatimātrabhoktuḥ /
Ca, Vim., 4, 12.1 jñānabuddhipradīpena yo nāviśati tattvavit /
Ca, Śār., 1, 68.2 rajastamobhyām āviṣṭaścakravat parivartate //
Ca, Śār., 4, 30.1 yatastu kārtsnyenāvinaśyan vikṛtimāpadyate tad anuvyākhyāsyāmaḥ yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ śarīramupasarpantaḥ śoṇitagarbhāśayāvupapadyante na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti tadeyaṃ garbhaṃ labhate strī tadā tasya garbhasya mātṛjānāmavayavānāmanyatamo 'vayavo vikṛtimāpadyata eko 'thavāneke yasya yasya hyavayavasya bīje bījabhāge vā doṣāḥ prakopamāpadyante taṃ tamavayavaṃ vikṛtirāviśati /
Ca, Śār., 8, 39.1 sa yadā jānīyādvimucya hṛdayamudaramasyāstvāviśati vastiśiro'vagṛhṇāti tvarayantyenāmāvyaḥ parivartate'dho garbha iti asyāmavasthāyāṃ paryaṅkamenām āropya pravāhayitumupakrameta /
Ca, Indr., 12, 47.2 autsukyaṃ bhajate sattvaṃ ceto bhīrāviśatyapi //
Ca, Cik., 3, 31.2 jvareṇāviśatā bhūtaṃ na hi kiṃcinna tapyate //
Ca, Cik., 1, 4, 53.2 dhruvam āviśati jñānāt tasmād vaidyo dvijaḥ smṛtaḥ //
Lalitavistara
LalVis, 6, 61.11 ye ca kecitkapilāhvaye mahāpuravare anyeṣu vā janapadeṣu devanāgayakṣagandharvāsuragaruḍabhūtāviṣṭāḥ strīpuruṣadārakadārikā vā te sarve bodhisattvamātuḥ sahadarśanādeva svasthāḥ smṛtipratilabdhā bhavanti sma /
Mahābhārata
MBh, 1, 1, 161.1 tamasā tvabhyavastīrṇo moha āviśatīva mām /
MBh, 1, 8, 9.2 jagrāhātha muniśreṣṭhaḥ kṛpāviṣṭaḥ pupoṣa ca /
MBh, 1, 8, 22.2 ruruduḥ kṛpayāviṣṭā rurustvārto bahir yayau /
MBh, 1, 11, 3.2 maivaṃ sarpeṇa bādhethāḥ sakhe bhīr āviśan mama /
MBh, 1, 12, 3.3 saṃbhramāviṣṭahṛdaya ṛṣir mene tad adbhutam /
MBh, 1, 14, 11.2 te bhārye varasaṃhṛṣṭe kaśyapo vanam āviśat //
MBh, 1, 14, 22.2 sa jātamātro vinatāṃ parityajya kham āviśat //
MBh, 1, 18, 7.1 āviśadhvaṃ hayaṃ kṣipraṃ dāsī na syām ahaṃ yathā /
MBh, 1, 18, 11.17 āviśya vājinaṃ mukhyaṃ vālo bhūtvāñjanaprabhaḥ /
MBh, 1, 20, 15.21 kim asyāpakṛtaṃ devair yenemaṃ manyur āviśat /
MBh, 1, 20, 15.24 vadhyamāne graheṇātha āditye manyur āviśat /
MBh, 1, 20, 15.46 etat te sarvam ākhyātaṃ yat sūryaṃ manyur āviśat /
MBh, 1, 26, 2.8 tapasyato bhayāviṣṭo vainateyo mahābalaḥ //
MBh, 1, 26, 18.1 taṃ parvatamahākukṣim āviśya manasā khagaḥ /
MBh, 1, 27, 10.1 tāṃśca sarvān smayāviṣṭo vīryonmattaḥ puraṃdaraḥ /
MBh, 1, 34, 6.3 kṛpayā parayāviṣṭāḥ prārthayanto divaukasaḥ /
MBh, 1, 37, 11.1 āviṣṭaḥ sa tu kopena śaśāpa nṛpatiṃ tadā /
MBh, 1, 51, 11.9 puraṃdarastu taṃ yajñaṃ dṛṣṭvorubhayam āviśat /
MBh, 1, 54, 20.1 pitāmahānāṃ sarveṣāṃ daivenāviṣṭacetasām /
MBh, 1, 57, 57.63 vismayāviṣṭasarvāṅgī jātismaraṇatāṃ gatā //
MBh, 1, 57, 69.38 cintayitvā lokavṛttaṃ mātur aṅkam athāviśat /
MBh, 1, 71, 57.6 dānavā vismayāviṣṭāḥ prayayuḥ svaṃ niveśanam //
MBh, 1, 73, 25.3 dṛṣṭvā kāvyam uvācedaṃ saṃbhramāviṣṭacetanā /
MBh, 1, 80, 18.3 aputrī tu naraḥ svargād duḥkhaṃ narakam āviśet /
MBh, 1, 85, 11.1 vanaspatīṃścauṣadhīścāviśanti apo vāyuṃ pṛthivīṃ cāntarikṣam /
MBh, 1, 88, 12.34 sā putrasya vacaḥ śrutvā saṃbhramāviṣṭacetanā /
MBh, 1, 107, 9.2 aprajā dhārayāmāsa tatastāṃ duḥkham āviśat //
MBh, 1, 107, 27.4 ato bravīmi vidura drutaṃ māṃ bhayam āviśat //
MBh, 1, 112, 27.2 bhaviṣyāmyasukhāviṣṭā tvaddarśanaparāyaṇā //
MBh, 1, 116, 22.19 kuntīm utthāpya mādrī tu mohenāviṣṭacetanām /
MBh, 1, 116, 30.8 kuntīm utthāpya mādrī tu mohenāviṣṭacetanām /
MBh, 1, 117, 16.2 svāgataṃ vacanaṃ coktvā pāṇḍor bhavanam āviśan /
MBh, 1, 117, 23.7 naro mām āviśat kunti viṣṇor ardhaṃ naraṃ viduḥ /
MBh, 1, 117, 23.8 so 'haṃ tvām āviśaṃ bhadre jāto 'haṃ phalgunāhvayaḥ /
MBh, 1, 122, 31.22 nṛtyati sma mudāviṣṭaḥ kṣīraṃ pītaṃ mayāpyuta /
MBh, 1, 130, 1.33 rājan duḥkhaśatāviṣṭāḥ paurāḥ śatasahasraśaḥ /
MBh, 1, 151, 18.27 roṣeṇa mahatāviṣṭo bhīmo bhīmaparākramaḥ /
MBh, 1, 155, 39.3 harṣāviṣṭāṃstataścaitān neyaṃ sehe vasuṃdharā //
MBh, 1, 158, 5.2 tena śabdena cāviṣṭaścukrodha balavad balī //
MBh, 1, 159, 11.2 yatastato māṃ kaunteya sadāraṃ manyur āviśat //
MBh, 1, 163, 7.1 sa rājā manmathāviṣṭastadgatenāntarātmanā /
MBh, 1, 165, 40.3 viśvāmitrastato dṛṣṭvā krodhāviṣṭaḥ sa rodasī /
MBh, 1, 166, 28.1 rājā tu rakṣasāviṣṭaḥ sūdam āha gatavyathaḥ /
MBh, 1, 166, 45.1 sa samudram abhipretya śokāviṣṭo mahāmuniḥ /
MBh, 1, 167, 17.2 āviṣṭo rakṣasogreṇa iyeṣāttuṃ tataḥ sma tam //
MBh, 1, 170, 16.1 āyuṣā hi prakṛṣṭena yadā naḥ kheda āviśat /
MBh, 1, 171, 6.2 ā garbhotsādanaṃ kṣāntaṃ tadā māṃ manyur āviśat //
MBh, 1, 173, 9.1 sa kadācit kṣudhāviṣṭo mṛgayan bhakṣam ātmanaḥ /
MBh, 1, 176, 29.38 tāṃ dṛṣṭvā manmathāviṣṭā vilāsān vidadhuḥ kila /
MBh, 1, 186, 14.2 utkramya sarvāṇi vasūni tatra sāṃgrāmikānyāviviśur nṛvīrāḥ //
MBh, 1, 187, 5.1 api naḥ saṃśayasyānte manastuṣṭir ihāviśet /
MBh, 1, 189, 17.2 ānīyatām eṣa yato 'ham ārān mainaṃ darpaḥ punar apyāviśeta //
MBh, 1, 189, 19.2 vivṛtya caivāviśa madhyam asya yatrāsate tvadvidhāḥ sūryabhāsaḥ //
MBh, 1, 189, 24.2 ete 'pyevaṃ bhavitāraḥ purastāt tasmād etāṃ darīm āviśya śedhvam //
MBh, 1, 189, 25.1 śeṣo 'pyevaṃ bhavitā vo na saṃśayo yoniṃ sarve mānuṣīm āviśadhvam /
MBh, 1, 189, 46.10 aindro dharmo yamam agād balaṃ vāyum athāviśat /
MBh, 1, 192, 7.26 punar yad iha mucyante mahan no bhayam āviśet /
MBh, 1, 192, 7.134 āviśat paramo harṣaḥ pramodaśca jayaṃ prati /
MBh, 1, 199, 24.10 punar vo vigraho mā bhūt khāṇḍavaprastham āviśa //
MBh, 1, 199, 25.3 ardhaṃ rājyasya samprāpya khāṇḍavaprastham āviśa /
MBh, 1, 199, 26.6 ardhaṃ rājyasya samprāpya khāṇḍavaprastham āviśan //
MBh, 1, 204, 17.1 naiṣā tava mamaiṣeti tatra tau manyur āviśat /
MBh, 1, 210, 2.25 bhagavaṃścintayāviṣṭaḥ śayane śayitaḥ sukham /
MBh, 1, 212, 1.318 subhadrayā sukhaṃ pārtha khāṇḍavaprastham āviśa /
MBh, 1, 213, 13.4 pūrṇe tu dvādaśe varṣe khāṇḍavaprastham āviśat //
MBh, 1, 215, 11.109 upayuktaṃ mahābhāga tena tvāṃ glānir āviśat /
MBh, 1, 221, 15.3 tad āviśadhvaṃ tvaritā vahner atra na vo bhayam //
MBh, 1, 222, 10.3 avijñāya na śakṣyāmo bilam āviśatuṃ vayam //
MBh, 1, 222, 15.1 vayam apyagnim āviśya lokān prāpsyāmahe śubhān /
MBh, 1, 224, 4.2 bhaviṣyatyasukhāviṣṭā putratrāṇam apaśyatī //
MBh, 2, 20, 14.2 nāviśet svargam atulaṃ raṇānantaram avyayam //
MBh, 2, 64, 2.1 krodhāviṣṭeṣu pārtheṣu dhārtarāṣṭreṣu cāpyati /
MBh, 2, 65, 15.1 ajātaśatro bhadraṃ te khāṇḍavaprastham āviśa /
MBh, 2, 71, 40.2 martyadharmatayā tasmād iti māṃ bhayam āviśat //
MBh, 3, 2, 15.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 3, 7, 2.2 samakṣaṃ pārthivendrāṇāṃ papātāviṣṭacetanaḥ //
MBh, 3, 10, 11.2 kṛpāviṣṭāsmi devendra manaś codvijate mama //
MBh, 3, 11, 30.2 dṛṣṭvā duryodhanaṃ rājan maitreyaṃ kopa āviśat //
MBh, 3, 19, 7.2 jānārdane na me moho nāpi me bhayam āviśat /
MBh, 3, 21, 18.2 puraṃ nāsādyata śarais tato māṃ roṣa āviśat //
MBh, 3, 22, 22.2 saubhācchūrasutaṃ vīra tato māṃ moha āviśat //
MBh, 3, 33, 40.1 alakṣmīr āviśaty enaṃ śayānam alasaṃ naram /
MBh, 3, 36, 18.1 śīladoṣād ghṛṇāviṣṭa ānṛśaṃsyāt paraṃtapa /
MBh, 3, 56, 3.2 akṛtvā pādayoḥ śaucaṃ tatrainaṃ kalir āviśat //
MBh, 3, 56, 9.2 āviṣṭaḥ kalinā dyūte jīyate sma nalas tadā //
MBh, 3, 56, 16.2 āviṣṭaḥ kalinā rājā nābhyabhāṣata kiṃcana //
MBh, 3, 61, 19.2 araṇyarāṭ kṣudhāviṣṭaḥ kiṃ māṃ na trātum arhasi //
MBh, 3, 62, 23.1 evam apyasukhāviṣṭā bibharṣi paramaṃ vapuḥ /
MBh, 3, 70, 21.1 tataḥ sa vismayāviṣṭo rājānam idam abravīt /
MBh, 3, 80, 108.1 tato nivṛtto rājendra vastrāpadam athāviśet /
MBh, 3, 81, 99.1 sa vai śākarasaṃ dṛṣṭvā harṣāviṣṭo mahātapāḥ /
MBh, 3, 81, 102.1 tataḥ pranṛttam āsādya harṣāviṣṭena cetasā /
MBh, 3, 92, 10.2 daiteyān dānavāṃś caiva kalir apyāviśat tataḥ //
MBh, 3, 99, 8.2 vṛtre vivardhamāne ca kaśmalaṃ mahad āviśat //
MBh, 3, 99, 9.1 taṃ śakraṃ kaśmalāviṣṭaṃ dṛṣṭvā viṣṇuḥ sanātanaḥ /
MBh, 3, 99, 17.1 te vadhyamānās tridaśais tadānīṃ samudram evāviviśur bhayārtāḥ /
MBh, 3, 126, 26.1 niścakrāma mahātejā na ca taṃ mṛtyur āviśat /
MBh, 3, 137, 9.1 sa tadā manyunāviṣṭas tapasvī bhṛśakopanaḥ /
MBh, 3, 142, 12.1 duḥkhena mahatāviṣṭaḥ svakṛtenānivartinā /
MBh, 3, 162, 10.2 harṣeṇa mahatāviṣṭaḥ phalgunasyātha darśanāt //
MBh, 3, 163, 35.2 brahmāstre tu hate rājan bhayaṃ māṃ mahad āviśat //
MBh, 3, 164, 40.1 ityuktvākāśam āviśya mātalir vibudhālayān /
MBh, 3, 167, 18.1 tataḥ sampīḍyamānās te krodhāviṣṭā mahāsurāḥ /
MBh, 3, 168, 16.1 māṃ ca bhīr āviśat tīvrā tasmin vigatacetasi /
MBh, 3, 169, 25.1 vitrastā daityanāryas tāḥ svāni veśmānyathāviśan /
MBh, 3, 169, 27.1 idam evaṃvidhaṃ kasmād devatā nāviśantyuta /
MBh, 3, 175, 3.1 taṃ śaṃsasi bhayāviṣṭam āpannam arikarṣaṇam /
MBh, 3, 178, 29.1 sarvajñaṃ tvāṃ kathaṃ moha āviśat svargavāsinam /
MBh, 3, 178, 31.1 so 'ham aiśvaryamohena madāviṣṭo yudhiṣṭhira /
MBh, 3, 186, 60.2 lokam āviśate pūrvam ādityair upaśoṣitam //
MBh, 3, 190, 31.1 atha maṇḍūkavadhe ghore kriyamāṇe dikṣu sarvāsu maṇḍūkān bhayam āviśat /
MBh, 3, 195, 12.1 tam āviśat tato viṣṇur bhagavāṃstejasā prabhuḥ /
MBh, 3, 219, 52.1 āviśanti ca yaṃ yakṣāḥ puruṣaṃ kālaparyaye /
MBh, 3, 220, 9.1 rudreṇāgniṃ samāviśya svāhām āviśya comayā /
MBh, 3, 238, 33.2 abhigamya vyathāviṣṭaḥ karṇas tau pratyabhāṣata //
MBh, 3, 240, 11.2 yair āviṣṭā ghṛṇāṃ tyaktvā yotsyante tava vairibhiḥ //
MBh, 3, 240, 13.2 niḥsnehā dānavāviṣṭāḥ samākrānte 'ntarātmani //
MBh, 3, 240, 32.1 karṇo 'pyāviṣṭacittātmā narakasyāntarātmanā /
MBh, 3, 240, 33.1 saṃśaptakāś ca te vīrā rākṣasāviṣṭacetasaḥ /
MBh, 3, 246, 20.2 saputradāram uñchantam āviveśa dvijottamam //
MBh, 3, 253, 9.1 ityeva te tad vanam āviśanto mahatyaraṇye mṛgayāṃ caritvā /
MBh, 3, 259, 33.1 hitvā sa bhagavāṃllaṅkām āviśad gandhamādanam /
MBh, 3, 266, 57.2 tataḥ pitaram āviśya pupluve 'haṃ mahārṇavam /
MBh, 3, 268, 11.2 vinaśyantyanayāviṣṭā deśāśca nagarāṇi ca //
MBh, 3, 268, 13.1 ye tvayā baladarpābhyām āviṣṭena vanecarāḥ /
MBh, 3, 268, 19.2 ādāyaiva kham utpatya prāsādatalam āviśat //
MBh, 3, 274, 20.2 tad dṛṣṭvā duṣkaraṃ karma rāvaṇaṃ bhayam āviśat //
MBh, 3, 284, 8.2 kṛpayā parayāviṣṭaḥ putrasnehācca bhārata //
MBh, 3, 289, 23.2 babhūva vismayāviṣṭaḥ pṛthāṃ ca samapūjayat //
MBh, 3, 291, 23.2 tathetyuktvā tu tāṃ kuntīm āviveśa vihaṃgamaḥ /
MBh, 3, 291, 27.2 tasmin puṇye śayanīye papāta mohāviṣṭā bhajyamānā lateva //
MBh, 4, 18, 8.1 tasyāṃ tathā bruvatyāṃ tu duḥkhaṃ māṃ mahad āviśat /
MBh, 4, 18, 34.2 evaṃ duḥkhaśatāviṣṭā yudhiṣṭhiranimittataḥ //
MBh, 4, 21, 57.1 krodhāviṣṭo viniḥśvasya punaścainaṃ vṛkodaraḥ /
MBh, 4, 42, 6.1 lobhād vā te na jānīyur asmān vā moha āviśat /
MBh, 4, 55, 24.2 tataḥ sa tamasāviṣṭo na sma kiṃcit prajajñivān //
MBh, 5, 1, 3.1 athāsanānyāviśatāṃ purastād ubhau virāṭadrupadau narendrau /
MBh, 5, 2, 3.2 dhruvaṃ praśāntāḥ sukham āviśeyus teṣāṃ praśāntiśca hitaṃ prajānām //
MBh, 5, 14, 13.2 darpāviṣṭaśca duṣṭātmā mām uvāca śatakrato /
MBh, 5, 33, 13.3 hṛtasvaṃ kāminaṃ coram āviśanti prajāgarāḥ //
MBh, 5, 46, 2.2 sabhām āviviśur hṛṣṭāḥ sūtasyopadidṛkṣayā //
MBh, 5, 46, 10.1 āviśadbhistadā rājañ śūraiḥ parighabāhubhiḥ /
MBh, 5, 49, 10.4 tatrānimittato daivāt sūtaṃ kaśmalam āviśat //
MBh, 5, 58, 10.2 ekāsanagatau dṛṣṭvā bhayaṃ māṃ mahad āviśat //
MBh, 5, 118, 16.2 yayātir mūḍhavijñāno vismayāviṣṭacetanaḥ //
MBh, 5, 150, 9.2 sa enānmanyunāviṣṭo dhruvaṃ vakṣyatyasaṃśayam //
MBh, 5, 159, 11.1 yadyutpatasi lokāṃstrīn yadyāviśasi bhūtalam /
MBh, 5, 172, 19.1 tataḥ sā manyunāviṣṭā jyeṣṭhā kāśipateḥ sutā /
MBh, 5, 180, 36.1 tato 'haṃ kṛpayāviṣṭo vinindyātmānam ātmanā /
MBh, 5, 181, 15.2 atha māṃ kaśmalāviṣṭaṃ sūtastūrṇam apāvahat /
MBh, 5, 182, 12.2 prāduścakre divyam astraṃ mahātmā krodhāviṣṭo haihayeśapramāthī //
MBh, 5, 183, 5.2 muhūrtād iva rājendra māṃ ca bhīr āviśat tadā //
MBh, 5, 185, 13.2 vihvalaścābhavad rājan vepathuścainam āviśat //
MBh, 5, 191, 12.1 bhayena mahatāviṣṭo hṛdi śokena cāhataḥ /
MBh, 5, 196, 15.2 senāniveśāste rājann āviśañ śatasaṃghaśaḥ //
MBh, 6, 6, 8.2 yadā tu viṣamībhāvam āviśanti parasparam /
MBh, 6, 15, 4.1 ārtiḥ parā māviśati yataḥ śaṃsasi me hatam /
MBh, 6, 15, 69.2 pitaraṃ bhīmakarmāṇaṃ śrutvā me duḥkham āviśat //
MBh, 6, BhaGī 1, 28.1 kṛpayā parayāviṣṭo viṣīdannidamabravīt /
MBh, 6, BhaGī 2, 1.2 taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam /
MBh, 6, BhaGī 11, 14.1 tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanaṃjayaḥ /
MBh, 6, BhaGī 15, 13.1 gāmāviśya ca bhūtāni dhārayāmyahamojasā /
MBh, 6, BhaGī 15, 17.2 yo lokatrayamāviśya bibhartyavyaya īśvaraḥ //
MBh, 6, 44, 3.2 āviṣṭā iva yudhyante pāṇḍavāḥ kurubhiḥ saha //
MBh, 6, 50, 78.1 mohaścāpi kaliṅgānām āviveśa paraṃtapa /
MBh, 6, 60, 19.1 sa gāḍhaviddho vyathitaḥ syandanopastha āviśat /
MBh, 6, 67, 2.2 dhvajaṃ ca dṛṣṭvā pārthasya sarvānno bhayam āviśat //
MBh, 6, 73, 11.1 samprāpya madhyaṃ vyūhasya na bhīḥ pāṇḍavam āviśat /
MBh, 6, 73, 49.1 mohāviṣṭāṃśca te putrān apaśyat sa mahārathaḥ /
MBh, 6, 73, 56.2 bhīmasenabhayāviṣṭā dhṛṣṭadyumnavimohitā //
MBh, 6, 84, 35.2 duḥkhena mahatāviṣṭo vilalāpātikarśitaḥ //
MBh, 6, 86, 82.1 dṛṣṭvā droṇasya vikrāntaṃ pāṇḍavān bhayam āviśat /
MBh, 6, 86, 85.1 āviṣṭā iva yudhyante rakṣobhūtā mahābalāḥ /
MBh, 6, 88, 38.1 bhṛśaṃ krodhena cāviṣṭo rathastho rākṣasādhipaḥ /
MBh, 6, 92, 1.3 duḥkhena mahatāviṣṭo niḥśvasan pannago yathā //
MBh, 6, 94, 1.3 duḥkhena mahatāviṣṭo novācāpriyam aṇvapi //
MBh, 6, 114, 58.2 mamāviśanti marmāṇi neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 115, 10.1 ubhayoḥ senayo rājan kṣatriyān bhayam āviśat /
MBh, 6, 116, 50.1 na ced evaṃ prāptakālaṃ vaco me mohāviṣṭaḥ pratipatsyasyabuddhyā /
MBh, 7, 17, 25.2 savyasācini saṃkruddhe traigartān bhayam āviśat //
MBh, 7, 21, 15.1 bhramarair iva cāviṣṭā droṇasya niśitaiḥ śaraiḥ /
MBh, 7, 31, 25.2 upāśāmyad rajo bhaumaṃ bhīrūn kaśmalam āviśat //
MBh, 7, 31, 32.2 bahūn apyāviśanmoho bhīrūn hṛdayadurbalān //
MBh, 7, 39, 11.2 duḥśāsano mahārāja kaśmalaṃ cāviśanmahat //
MBh, 7, 41, 19.1 tasya jyātalaghoṣeṇa kṣatriyān bhayam āviśat /
MBh, 7, 50, 44.2 duḥkhena mahatāviṣṭo yudhiṣṭhiram apṛcchata //
MBh, 7, 56, 7.2 prajāgaraḥ sarvajanam āviveśa viśāṃ pate //
MBh, 7, 72, 24.2 īṣayā samatikramya droṇasya ratham āviśat //
MBh, 7, 94, 11.2 vivyādha dehāvaraṇaṃ vibhidya te sātyaker āviviśuḥ śarīram //
MBh, 7, 98, 15.2 nāviśanti śarīraṃ te tāvat saṃśāmya pāṇḍavaiḥ //
MBh, 7, 100, 34.2 varmāṇyāśu samāsādya te bhagnāḥ kṣitim āviśan //
MBh, 7, 101, 17.2 krodhena mahatāviṣṭo vyāvṛtya nayane śubhe //
MBh, 7, 101, 38.1 nihate cedirāje tu tat khaṇḍaṃ pitryam āviśat /
MBh, 7, 101, 67.2 pāñcālān pāṇḍavāṃścaiva mahad bhayam athāviśat //
MBh, 7, 108, 6.2 bhīmasenena samare moha āviśatīva mām //
MBh, 7, 111, 1.3 krodhena mahatāviṣṭo nirviṇṇo 'bhūt sa jīvitāt //
MBh, 7, 114, 78.1 yoddhavyam āviśānyatra na yoddhavyaṃ tu mādṛśaiḥ /
MBh, 7, 114, 82.2 gāṇḍīvaprabhavāḥ karṇaṃ haṃsāḥ krauñcam ivāviśan //
MBh, 7, 115, 15.2 vivyādha dehāvaraṇaṃ vidārya te sātyaker āviviśuḥ śarīram //
MBh, 7, 116, 2.2 senāsamudram āviṣṭam ānartaṃ paryavārayan //
MBh, 7, 128, 27.2 marmāṇi bhittvā te sarve saṃbhagnāḥ kṣitim āviśan //
MBh, 7, 131, 37.2 visasarja śarān ghorāṃste 'śvatthāmānam āviśan //
MBh, 7, 136, 19.2 prādravanta mahārāja bhayāviṣṭāḥ samantataḥ //
MBh, 7, 137, 42.2 krodhena mahatāviṣṭo vāyavyāstram avāsṛjat //
MBh, 7, 144, 7.2 niṣasāda rathopasthe kaśmalaṃ cainam āviśat //
MBh, 7, 147, 1.3 krodhena mahatāviṣṭaḥ putrastava viśāṃ pate //
MBh, 7, 150, 39.2 visasarja śarān ghorān sūtaputraṃ ta āviśan //
MBh, 7, 154, 57.2 ūrdhvaṃ yayau dīpyamānā niśāyāṃ nakṣatrāṇām antarāṇyāviśantī //
MBh, 7, 158, 21.3 haiḍimbasyābhighātena moho mām āviśanmahān //
MBh, 7, 158, 51.2 eṣa prayāti tvaritaḥ krodhāviṣṭo yudhiṣṭhiraḥ /
MBh, 7, 164, 62.2 udīryamāṇe droṇāstre pāṇḍavān bhayam āviśat //
MBh, 7, 165, 56.1 droṇastu divam āsthāya nakṣatrapatham āviśat /
MBh, 7, 167, 37.1 sa tu śokena cāviṣṭo vimukhaḥ putravatsalaḥ /
MBh, 7, 170, 58.2 pāṇḍusainyam ṛte bhīmaṃ sumahad bhayam āviśat //
MBh, 7, 171, 11.2 vigāhya tau subalinau māyayāviśatāṃ tadā //
MBh, 7, 172, 15.3 sarvataḥ krodham āviśya cikṣepa paravīrahā //
MBh, 7, 172, 19.2 trailokyam abhisaṃtaptaṃ jvarāviṣṭam ivāturam //
MBh, 7, 172, 66.2 āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan purā purāṇāṃ tava deva sṛṣṭim //
MBh, 8, 14, 25.2 haṃsāṃsagaurās te senāṃ haṃsāḥ sara ivāviśan //
MBh, 8, 18, 16.1 putras tu tava saṃbhrānto vivitso ratham āviśat /
MBh, 8, 20, 6.1 krodhena mahatāviṣṭaḥ saviṣo bhujago yathā /
MBh, 8, 49, 5.2 harṣakāle tu samprāpte kasmāt tvā manyur āviśat //
MBh, 8, 49, 43.1 atha dasyubhayāt kecit tadā tad vanam āviśan /
MBh, 8, 50, 3.1 tvam ity uktvaiva rājānam evaṃ kaśmalam āviśaḥ /
MBh, 8, 65, 38.2 vegena gām āviviśuḥ suvegāḥ snātvā ca karṇābhimukhāḥ pratīyuḥ //
MBh, 9, 3, 7.2 kṛpāviṣṭaḥ kṛpo rājan vayaḥśīlasamanvitaḥ //
MBh, 9, 7, 18.2 tadā rājan dhārtarāṣṭrān āviveśa mahad bhayam //
MBh, 9, 9, 65.1 āviveśa tatastīvraṃ tāvakānāṃ mahad bhayam /
MBh, 9, 10, 24.1 āviṣṭa iva madreśo manyunā pauruṣeṇa ca /
MBh, 9, 15, 41.2 bibhedorasi vikramya sa rathopastha āviśat //
MBh, 9, 22, 80.2 tathā rudhiragandhena yodhāḥ kaśmalam āviśan //
MBh, 9, 25, 25.1 tato bhīmo ruṣāviṣṭaḥ putrasya tava māriṣa /
MBh, 9, 30, 35.2 naitaccitraṃ mahārāja yad bhīḥ prāṇinam āviśet /
MBh, 9, 34, 54.2 tasmānnastrāhi sarvā vai yathā naḥ soma āviśet //
MBh, 9, 34, 55.2 sasarja roṣāt somāya sa coḍupatim āviśat //
MBh, 9, 37, 34.3 sa vi śākarasaṃ dṛṣṭvā harṣāviṣṭaḥ pranṛttavān //
MBh, 9, 37, 37.1 tato devo muniṃ dṛṣṭvā harṣāviṣṭam atīva ha /
MBh, 9, 40, 2.2 krodhena mahatāviṣṭo dharmātmā vai pratāpavān //
MBh, 9, 40, 10.1 cintayitvā muhūrtaṃ ca roṣāviṣṭo dvijottamaḥ /
MBh, 9, 56, 65.1 tataḥ parān āviśad uttamaṃ bhayaṃ samīkṣya bhūmau patitaṃ narottamam /
MBh, 9, 62, 9.2 yudhiṣṭhiraṃ mahārāja mahad bhayam athāviśat //
MBh, 9, 62, 54.1 hriyā ca parayāviṣṭo bhavantaṃ nādhigacchati /
MBh, 10, 7, 64.2 āviveśa dadau cāsmai vimalaṃ khaḍgam uttamam //
MBh, 10, 7, 65.1 athāviṣṭo bhagavatā bhūyo jajvāla tejasā /
MBh, 10, 8, 61.1 śikhaṇḍinaṃ tato hatvā krodhāviṣṭaḥ paraṃtapaḥ /
MBh, 10, 15, 18.1 kṛtaṃ pāpam idaṃ brahman roṣāviṣṭena cetasā /
MBh, 11, 2, 13.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 11, 10, 11.2 suptaṃ śibiram āviśya pāṇḍūnāṃ kadanaṃ kṛtam //
MBh, 11, 16, 52.2 saṃdadhatyo 'sukhāviṣṭā mūrchantyetāḥ punaḥ punaḥ //
MBh, 11, 19, 16.2 āviśya śayane śete punaḥ satpuruṣocitam //
MBh, 11, 23, 18.2 āviśya śete bhagavān skandaḥ śaravaṇaṃ yathā //
MBh, 11, 25, 11.2 uddharantyasukhāviṣṭā mūrchamānāḥ punaḥ punaḥ //
MBh, 12, 7, 2.1 āviṣṭo duḥkhaśokābhyāṃ niḥśvasaṃśca punaḥ punaḥ /
MBh, 12, 12, 29.1 apradāya dvijātibhyo mātsaryāviṣṭacetasaḥ /
MBh, 12, 17, 2.1 ebhiḥ pāpmabhir āviṣṭo rājyaṃ tvam abhikāṅkṣasi /
MBh, 12, 26, 20.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 12, 27, 12.2 tadaivāviśad atyugro jvaro me munisattama /
MBh, 12, 36, 34.2 trir ahnastrir niśāyāśca savāsā jalam āviśet //
MBh, 12, 49, 47.2 kṛpayā parayāviṣṭo vanam eva jagāma ha //
MBh, 12, 54, 22.2 tava prasādāddhi śubhā mano me buddhir āviśat //
MBh, 12, 59, 15.2 khedaṃ paramam ājagmustatastānmoha āviśat //
MBh, 12, 59, 24.2 lobhamohādibhir bhāvaistato no bhayam āviśat //
MBh, 12, 59, 130.1 tapasā bhagavān viṣṇur āviveśa ca bhūmipam /
MBh, 12, 68, 29.2 durbhikṣam āviśed rāṣṭraṃ yadi rājā na pālayet //
MBh, 12, 74, 15.2 āścaryaśo varṣati tatra devas tatrābhīkṣṇaṃ duḥsahāścāviśanti //
MBh, 12, 74, 28.1 mitho bhedād brāhmaṇakṣatriyāṇāṃ prajā duḥkhaṃ duḥsahaṃ cāviśanti /
MBh, 12, 78, 8.3 nānāhitāgnir nāyajvā māmakāntaram āviśaḥ //
MBh, 12, 78, 9.2 nānāhitāgnir viṣaye māmakāntaram āviśaḥ //
MBh, 12, 78, 10.2 adhīte nāvratī kaścinmāmakāntaram āviśaḥ //
MBh, 12, 78, 12.2 brāhmaṇā me svakarmasthā māmakāntaram āviśaḥ //
MBh, 12, 78, 14.2 kṣatriyā me svakarmasthā māmakāntaram āviśaḥ //
MBh, 12, 78, 16.2 mama vaiśyāḥ svakarmasthā māmakāntaram āviśaḥ //
MBh, 12, 78, 17.2 mama śūdrāḥ svakarmasthā māmakāntaram āviśaḥ //
MBh, 12, 78, 18.2 saṃvibhaktāsmi sarveṣāṃ māmakāntaram āviśaḥ //
MBh, 12, 78, 19.2 avyucchettāsmi sarveṣāṃ māmakāntaram āviśaḥ //
MBh, 12, 78, 20.2 saṃvibhaktāśca satkṛtya māmakāntaram āviśaḥ //
MBh, 12, 78, 21.2 svatantro jātu na krīḍe māmakāntaram āviśaḥ //
MBh, 12, 78, 22.2 anṛtvijaṃ hutaṃ nāsti māmakāntaram āviśaḥ //
MBh, 12, 78, 23.2 rāṣṭre svapati jāgarmi māmakāntaram āviśaḥ //
MBh, 12, 78, 27.2 dharmārthaṃ yudhyamānasya māmakāntaram āviśaḥ //
MBh, 12, 78, 28.2 āśāsate janā rāṣṭre māmakāntaram āviśaḥ //
MBh, 12, 79, 17.2 tadā varṇā yathādharmam āviśeyuḥ svakarmasu //
MBh, 12, 86, 25.2 dūtasya hantā nirayam āviśet sacivaiḥ saha //
MBh, 12, 91, 34.2 avṛṣṭir ativṛṣṭiśca vyādhiścāviśati prajāḥ //
MBh, 12, 98, 29.1 śūro hi satyamanyubhyām āviṣṭo yudhyate bhṛśam /
MBh, 12, 98, 31.1 sarvo yodhaḥ paraṃ tyaktum āviṣṭastyaktajīvitaḥ /
MBh, 12, 103, 14.2 dhairyaṃ cāviśate yodhān vijayasya mukhaṃ tu tat //
MBh, 12, 120, 6.1 yasmin arthe hitaṃ yat syāt tad varṇaṃ rūpam āviśet /
MBh, 12, 136, 108.2 kṣayaṃ jagāma sā rātrir lomaśaṃ cāviśad bhayam //
MBh, 12, 139, 31.1 tat praviśya kṣudhāviṣṭo gādheḥ putro mahān ṛṣiḥ /
MBh, 12, 141, 27.2 duḥkhena mahatāviṣṭastataḥ suṣvāpa pakṣihā //
MBh, 12, 149, 41.2 sarvān āviśate mṛtyur evaṃbhūtam idaṃ jagat //
MBh, 12, 161, 32.1 samudraṃ cāviśantyanye narāḥ kāmena saṃyutāḥ /
MBh, 12, 168, 31.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 12, 170, 14.1 dhanavān krodhalobhābhyām āviṣṭo naṣṭacetanaḥ /
MBh, 12, 171, 23.2 yad anarthaśatāviṣṭaṃ śatadhā na vidīryate //
MBh, 12, 190, 12.3 sadbhūto jāpakaḥ kasmāt sa śarīram athāviśet //
MBh, 12, 192, 108.2 vipradharmaśca sugurur mām anātmānam āviśat //
MBh, 12, 192, 118.2 atha vāgniṃ samāyāti sūryam āviśate 'pi vā //
MBh, 12, 192, 121.2 param avyayam icchan sa tam evāviśate punaḥ //
MBh, 12, 196, 3.2 tathendriyāṇyāviśate śarīrī hutāśanaṃ vāyur ivendhanastham //
MBh, 12, 197, 14.1 antarātmā tathā deham āviśyendriyaraśmibhiḥ /
MBh, 12, 207, 12.2 kadācid darśanād āsāṃ durbalān āviśed rajaḥ //
MBh, 12, 221, 47.2 aratiśca viṣādaśca na spṛhā cāviśanta tān //
MBh, 12, 224, 29.2 pralaye 'dhyātmam āviśya suptvā so 'nte vibudhyate //
MBh, 12, 224, 43.2 tad āviśanti bhūtāni mahānti saha karmaṇā //
MBh, 12, 225, 11.1 tadātmaguṇam āviśya mano grasati candramāḥ /
MBh, 12, 245, 11.2 tamorajobhyām āviṣṭā nānupaśyanti mūrtiṣu //
MBh, 12, 249, 5.2 saṃhāram āsāṃ vṛddhānāṃ tato māṃ krodha āviśat //
MBh, 12, 253, 38.2 siddho 'smīti matiṃ cakre tatastaṃ māna āviśat //
MBh, 12, 269, 18.2 ajñātalipsāṃ lipseta na cainaṃ harṣa āviśet //
MBh, 12, 272, 40.2 āviśyamāne daitye tu jvareṇātha mahāsure /
MBh, 12, 272, 43.1 tam āviṣṭam atho jñātvā ṛṣayo devatāstathā /
MBh, 12, 273, 1.2 vṛtrasya tu mahārāja jvarāviṣṭasya sarvaśaḥ /
MBh, 12, 274, 54.3 maraṇe janmani tathā madhye cāviśate naram //
MBh, 12, 278, 9.1 tasyātmānam athāviśya yogasiddho mahāmuniḥ /
MBh, 12, 290, 70.2 padmatantuvad āviśya pravahan viṣayānnṛpa //
MBh, 12, 299, 11.3 yair āviṣṭāni bhūtāni ahanyahani pārthiva //
MBh, 12, 308, 61.2 sagotram āviśantyāste tṛtīyo gotrasaṃkaraḥ //
MBh, 12, 310, 13.1 yogenātmānam āviśya yogadharmaparāyaṇaḥ /
MBh, 12, 317, 2.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 12, 318, 20.2 upadrava ivāviṣṭo yoniṃ garbhaḥ prapadyate //
MBh, 12, 319, 9.2 abhivādya punar yogam āsthāyākāśam āviśat //
MBh, 12, 326, 33.1 tadāviśati yo brahmann adṛśyo laghuvikramaḥ /
MBh, 12, 328, 16.2 krodhāviṣṭasya saṃjajñe rudraḥ saṃhārakārakaḥ //
MBh, 12, 329, 29.2 devān rajastamaścāviveśa /
MBh, 12, 329, 36.7 indro 'pi bisagranthim evāviveśa bhūyaḥ //
MBh, 12, 329, 45.6 so 'bravīd yakṣmainam āvekṣyatīti //
MBh, 12, 329, 46.1 dakṣaśāpāt somaṃ rājānaṃ yakṣmāviveśa /
MBh, 12, 329, 46.2 sa yakṣmaṇāviṣṭo dakṣam agamat /
MBh, 12, 330, 6.2 tenāviṣṭaṃ hi yat kiṃcicchipiviṣṭaṃ hi tat smṛtam //
MBh, 12, 330, 45.1 tataḥ svatejasāviṣṭāḥ keśā nārāyaṇasya ha /
MBh, 12, 331, 6.1 yatrāviśanti kalpānte sarve brahmādayaḥ surāḥ /
MBh, 12, 335, 10.3 sarvaṃ pañcabhir āviṣṭaṃ bhūtair īśvarabuddhijaiḥ //
MBh, 12, 335, 28.1 tato hṛteṣu vedeṣu brahmā kaśmalam āviśat /
MBh, 12, 336, 77.1 yathā samudrāt prasṛtā jalaughās tam eva rājan punar āviśanti /
MBh, 12, 336, 77.2 ime tathā jñānamahājalaughā nārāyaṇaṃ vai punar āviśanti //
MBh, 12, 339, 10.3 puruṣaścaiko nirguṇo viśvarūpas taṃ nirguṇaṃ puruṣaṃ cāviśanti //
MBh, 13, 3, 4.2 manyunāviṣṭadehena sṛṣṭāḥ kālāntakopamāḥ //
MBh, 13, 14, 60.2 āviśya yogenātmānaṃ trīṇi varṣaśatānyapi //
MBh, 13, 18, 7.3 uktaḥ kṣaṇena cāviṣṭastenādharmeṇa bhārata //
MBh, 13, 18, 54.2 āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan purātanīṃ tasya devasya sṛṣṭim //
MBh, 13, 29, 14.2 atimānātivādau tam āviśanti dvijādhamam //
MBh, 13, 31, 49.1 tam uvāca kṛpāviṣṭo bhṛgur dharmabhṛtāṃ varaḥ /
MBh, 13, 34, 6.2 sarve brāhmaṇam āviśya sadānnam upabhuñjate //
MBh, 13, 39, 1.3 mohena param āviṣṭā daivādiṣṭena pārthiva /
MBh, 13, 41, 19.2 svaṃ kalevaram āviśya śakraṃ bhītam athābravīt //
MBh, 13, 50, 22.2 babhūva kṛpayāviṣṭo niḥśvasaṃśca punaḥ punaḥ //
MBh, 13, 53, 23.2 sabhāryo vāgyataḥ śrīmānna ca taṃ kopa āviśat //
MBh, 13, 61, 39.2 yogakṣemā hi bahavo rāṣṭraṃ nāsyāviśanti tat //
MBh, 13, 70, 6.1 kṣutpipāsāśramāviṣṭo munir uddālakistadā /
MBh, 13, 84, 26.2 etāvad uktvā maṇḍūkastvarito jalam āviśat //
MBh, 13, 102, 10.1 athendrasya bhaviṣyatvād ahaṃkārastam āviśat /
MBh, 13, 103, 26.1 tato 'gastyaḥ kṛpāviṣṭaḥ prāsādayata taṃ bhṛgum /
MBh, 13, 104, 6.1 dīkṣitaśca sa rājāpi kṣipraṃ narakam āviśat /
MBh, 13, 104, 7.2 brāhmaṇāḥ saharājanyāḥ sarve narakam āviśan //
MBh, 13, 150, 2.2 buddhim āviśya bhūtānāṃ dharmārtheṣu pravartate //
MBh, 13, 154, 6.2 niḥsṛtyākāśam āviśya kṣaṇenāntaradhīyata //
MBh, 14, 6, 29.1 yaugapadyena vipraśca sa purīdvāram āviśat /
MBh, 14, 17, 25.2 āviśya hṛdayaṃ jantoḥ sattvaṃ cāśu ruṇaddhi vai /
MBh, 14, 18, 7.1 sa jīvaḥ sarvagātrāṇi garbhasyāviśya bhāgaśaḥ /
MBh, 14, 30, 28.3 yogenātmānam āviśya saṃsiddhiṃ paramāṃ yayau //
MBh, 14, 55, 11.1 tataḥ sa bhāraniṣpiṣṭaḥ kṣudhāviṣṭaśca bhārgavaḥ /
MBh, 14, 57, 19.1 sa kasmiṃścit kṣudhāviṣṭaḥ phalabhārasamanvitam /
MBh, 14, 65, 10.2 āviśya pradiśaḥ sarvāḥ punar eva vyupāramat //
MBh, 14, 78, 22.2 vinirbhidya ca kaunteyaṃ mahītalam athāviśat //
MBh, 14, 93, 8.1 sa tathaiva kṣudhāviṣṭaḥ spṛṣṭvā toyaṃ yathāvidhi /
MBh, 15, 25, 10.2 sa putraṃ manujaiśvarye niveśya vanam āviśat //
MBh, 15, 29, 3.1 āviṣṭā iva śokena nābhyanandanta kiṃcana /
MBh, 15, 38, 13.1 tato māṃ tejasāviśya mohayitvā ca bhānumān /
MBh, 15, 38, 20.2 devāścaiśvaryavanto vai śarīrāṇyāviśanti vai //
MBh, 16, 4, 31.1 te tu pānamadāviṣṭāścoditāścaiva manyunā /
MBh, 18, 5, 18.1 āviveśa raviṃ karṇaḥ pitaraṃ puruṣarṣabha /
MBh, 18, 5, 19.3 dharmam evāviśat kṣattā rājā caiva yudhiṣṭhiraḥ //
MBh, 18, 5, 48.2 divase divase mūḍham āviśanti na paṇḍitam //
Manusmṛti
ManuS, 1, 18.1 tad āviśanti bhūtāni mahānti saha karmabhiḥ /
ManuS, 1, 29.2 yad yasya so 'dadhāt sarge tat tasya svayam āviśat //
ManuS, 11, 224.1 trir ahnas trir niśāyāṃ ca savāsā jalam āviśet /
Pāśupatasūtra
PāśupSūtra, 1, 29.0 sarvāṃś cāviśati //
Rāmāyaṇa
Rām, Bā, 9, 30.2 vavre prasādaṃ viprendrān mā vipraṃ manyur āviśet //
Rām, Bā, 23, 17.2 kṣudhā caiva sahasrākṣaṃ brahmahatyā yadāviśat //
Rām, Bā, 33, 4.2 jagāmākāśam āviśya brahmalokaṃ sanātanam //
Rām, Bā, 39, 27.2 roṣeṇa mahatāviṣṭo huṃkāram akarot tadā //
Rām, Bā, 42, 19.2 punar ākāśam āviśya svāṃl lokān pratipedire //
Rām, Bā, 54, 8.2 savrīḍaś cintayāviṣṭo viśvāmitro 'bhavat tadā //
Rām, Bā, 56, 7.2 duḥkhena mahatāviṣṭaḥ samanyur idam abravīt //
Rām, Bā, 64, 3.2 vighnair bahubhir ādhūtaṃ krodho nāntaram āviśat //
Rām, Bā, 65, 22.2 roṣeṇa mahatāviṣṭāḥ pīḍayan mithilāṃ purīm //
Rām, Ay, 4, 3.1 athāntargṛham āviśya rājā daśarathas tadā /
Rām, Ay, 26, 22.2 krodhāviṣṭāṃ tu vaidehīṃ kākutstho bahv asāntvayat //
Rām, Ay, 30, 10.1 adya nūnaṃ daśarathaḥ sattvam āviśya bhāṣate /
Rām, Ay, 38, 6.2 vanam āviśate nūnaṃ sabhāryaḥ sahalakṣmaṇaḥ //
Rām, Ay, 57, 2.2 āviveśopasargas taṃ tamaḥ sūryam ivāsuram //
Rām, Ay, 57, 11.2 paretācaritāṃ bhīmāṃ ravir āviśate diśam //
Rām, Ay, 68, 1.2 roṣeṇa mahatāviṣṭaḥ punar evābravīd vacaḥ //
Rām, Ay, 68, 8.2 duḥkhena mahatāviṣṭās tvāṃ prāpya kuladūṣiṇīm //
Rām, Ay, 87, 17.2 etam āviśataḥ śailam adhivāsaṃ patatriṇām //
Rām, Ay, 108, 18.1 tair durātmabhir āviṣṭān āśramān prajihāsavaḥ /
Rām, Ār, 23, 14.2 hanta niryuktam ity uktvā rāmaḥ kavacam āviśat //
Rām, Ār, 23, 26.2 taṃ dṛṣṭvā tejasāviṣṭaṃ prāvyathan vanadevatāḥ //
Rām, Ār, 42, 20.1 tatra rāmaṃ bhayaṃ tīvram āviveśa viṣādajam /
Rām, Ār, 44, 13.1 sa manmathaśarāviṣṭo brahmaghoṣam udīrayan /
Rām, Ār, 46, 17.2 na manmathaśarāviṣṭaṃ pratyākhyātuṃ tvam arhasi //
Rām, Ār, 50, 22.2 vidyudghanam ivāviśya śuśubhe taptabhūṣaṇā //
Rām, Ār, 50, 29.2 jahārākāśam āviśya sītāṃ vaiśravaṇānujaḥ //
Rām, Ār, 52, 12.2 saṃrūḍhakakṣyābahulaṃ svam antaḥpuram āviśat //
Rām, Ār, 62, 1.2 mohena mahatāviṣṭaṃ paridyūnam acetanam //
Rām, Ki, 1, 14.2 praṇadan manmathāviṣṭaṃ śocayiṣyati lakṣmaṇa //
Rām, Ki, 11, 24.1 śrutvā himavato vākyaṃ krodhāviṣṭaḥ sa dundubhiḥ /
Rām, Ki, 19, 15.2 āviśanti hi durgāṇi kṣipram adyaiva vānarāḥ //
Rām, Ki, 26, 7.2 āviveśa na taṃ nidrā niśāsu śayanaṃ gatam //
Rām, Ki, 30, 34.1 lakṣmaṇasya vacaḥ śrutvā śokāviṣṭo 'ṅgado 'bravīt /
Rām, Ki, 39, 57.2 āviṣṭā tejasā saṃdhyā pūrvā raktā prakāśate //
Rām, Ki, 65, 15.2 manmathāviṣṭasarvāṅgo gatātmā tām aninditām //
Rām, Ki, 65, 21.2 kṣiptam indreṇa te vajraṃ krodhāviṣṭena dhīmatā //
Rām, Su, 1, 5.1 kāmarūpibhir āviṣṭam abhīkṣṇaṃ saparicchadaiḥ /
Rām, Su, 1, 15.2 guhāviṣṭāni bhūtāni vinedur vikṛtaiḥ svaraiḥ //
Rām, Su, 1, 33.2 tejaḥ sattvaṃ tathā vīryam āviveśa sa vīryavān //
Rām, Su, 1, 63.2 sāgare mārutāviṣṭā naur ivāsīt tadā kapiḥ //
Rām, Su, 1, 118.2 jagāmākāśam āviśya vīryavān prahasann iva //
Rām, Su, 1, 157.2 jagāmākāśam āviśya vegena garuḍopamaḥ //
Rām, Su, 1, 181.2 jagāmākāśam āviśya pannagāśanavat kapiḥ //
Rām, Su, 3, 8.1 vismayāviṣṭahṛdayaḥ purīm ālokya sarvataḥ /
Rām, Su, 3, 37.2 rākṣasādhipater guptam āviveśa gṛhaṃ kapiḥ //
Rām, Su, 17, 8.1 veṣṭamānām athāviṣṭāṃ pannagendravadhūm iva /
Rām, Su, 36, 20.1 āsīnasya ca te śrāntā punar utsaṅgam āviśam /
Rām, Yu, 31, 60.1 yadyāviśasi lokāṃstrīn pakṣibhūto manojavaḥ /
Rām, Yu, 31, 62.2 jagāmākāśam āviśya mūrtimān iva havyavāṭ //
Rām, Yu, 36, 24.2 sarvāṇi cāṅgopāṅgāni sugrīvaṃ bhayam āviśat //
Rām, Yu, 40, 59.2 jagāmākāśam āviśya suparṇaḥ pavano yathā //
Rām, Yu, 45, 33.1 vyabhram ākāśam āviśya māṃsaśoṇitabhojanāḥ /
Rām, Yu, 47, 80.2 saṃbhramāviṣṭahṛdayo na kiṃcit pratyapadyata //
Rām, Yu, 57, 45.1 kecid ākāśam āviśya kecid urvyāṃ plavaṃgamāḥ /
Rām, Yu, 57, 60.2 narāntako vānararājasainyaṃ mahārṇavaṃ mīna ivāviveśa //
Rām, Yu, 62, 35.2 sthiteṣu dvāram āsādya rāvaṇaṃ manyur āviśat //
Rām, Yu, 69, 9.1 sa tu śokena cāviṣṭaḥ krodhena ca mahākapiḥ /
Rām, Yu, 73, 28.2 roṣeṇa mahatāviṣṭo vākyaṃ cedam uvāca ha //
Rām, Yu, 80, 16.2 āviveśa mahān kopaḥ putravyasanasaṃbhavaḥ //
Rām, Yu, 87, 2.1 āviveśa mahān krodho rāvaṇaṃ tu mahāmṛdhe /
Rām, Yu, 91, 4.2 vitreṣuḥ sarvabhūtāni rāvaṇasyāviśad bhayam //
Rām, Yu, 97, 19.2 kṛtakarmā nibhṛtavat svatūṇīṃ punar āviśat //
Rām, Yu, 97, 29.1 āviveśa mahān harṣo devānāṃ cāraṇaiḥ saha /
Rām, Yu, 102, 16.2 harṣo dainyaṃ ca roṣaśca trayaṃ rāghavam āviśat //
Rām, Yu, 107, 11.1 harṣeṇa mahatāviṣṭo vimānastho mahīpatiḥ /
Rām, Utt, 14, 3.2 atikramya muhūrtena kailāsaṃ girim āviśat //
Rām, Utt, 31, 13.1 sa tam abhram ivāviṣṭam udbhrāntam iva medinīm /
Rām, Utt, 57, 13.2 krodhena mahatāviṣṭo jaghānaikaṃ maheṣuṇā //
Rām, Utt, 57, 27.2 krodhena mahatāviṣṭo vyāhartum upacakrame //
Rām, Utt, 76, 16.2 apataccāsya gātreṣu tam indraṃ duḥkham āviśat //
Saundarānanda
SaundĀ, 2, 50.1 svapne 'tha samaye garbhamāviśantaṃ dadarśa sā /
SaundĀ, 14, 31.1 tasmāttama iti jñātvā nidrāṃ nāveṣṭumarhasi /
SaundĀ, 15, 41.1 tasmājjñātivitarkeṇa mano nāveṣṭumarhasi /
Śira'upaniṣad
ŚiraUpan, 1, 40.1 yo 'gnau rudro yo 'psv antar ya oṣadhīr vīrudha āviveśa /
ŚiraUpan, 1, 40.3 yo rudro 'gnau yo rudro 'psv antar yo rudra oṣadhīr vīrudha āviveśa /
Śvetāśvataropaniṣad
ŚvetU, 2, 17.1 yo devo 'gnau yo 'psu yo viśvaṃ bhuvanam āviveśa /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 5.1 āmenānnena duṣṭena tad evāviśya kurvate /
AHS, Śār., 1, 80.1 āviśya jaṭharaṃ garbho vasterupari tiṣṭhati /
AHS, Nidānasthāna, 5, 5.2 śarīrasaṃdhīn āviśya tān sirāśca prapīḍayan //
AHS, Nidānasthāna, 6, 33.2 kaphena meghasaṃkāśaṃ paśyann ākāśam āviśet //
AHS, Utt., 3, 36.2 tadvacca śastrakāṣṭhādyairagniṃ vā dīptam āviśet //
AHS, Utt., 4, 2.2 yasyānukāraṃ kurute tenāviṣṭaṃ tam ādiśet //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 14.1 jñānabuddhipradīpena yo nāviśati yogivat /
Bodhicaryāvatāra
BoCA, 10, 40.2 bhavantu karuṇāviṣṭā ḍākinīrākṣasādayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 285.2 puṇyam ākāśam āviśya prākprācīm agamad diśam //
BKŚS, 21, 8.2 ariṣṭāviṣṭatāṃ muktvā katham itthaṃ sa vakṣyati //
BKŚS, 21, 82.2 sā ca rāgagrahāviṣṭā duṣṭaceṣṭā bhaviṣyati //
BKŚS, 22, 151.2 yajñaguptavayasyena kubjakena sahāviśat //
BKŚS, 25, 78.2 mām asau karuṇāviṣṭā saṃvāhitavatī ciram //
Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 1, 1, 78.2 dayāviṣṭahṛdayo 'haṃ mantrabalena viṣavyathāmapanetumakṣamaḥ samīpakuñjeṣvauṣadhiviśeṣamanviṣya pratyāgato vyutkrāntajīvitāṃ tāṃ vyalokayam //
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 2, 2, 95.1 nagaramāviśanneva copalabhya lokavādāllubdhasamṛddhapūrṇaṃ puramityarthānāṃ naśvaratvaṃ ca pradarśya prakṛtisthān amūn vidhāsyan karṇīsutaprahite pathi matimakaravam //
DKCar, 2, 5, 16.1 ajaniṣṭa me rāgāviṣṭacetaso 'pi kimapi nidrā //
DKCar, 2, 5, 25.1 piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya iti bruvataivāham āviṣṭā prābudhye //
DKCar, 2, 5, 28.1 evaṃ śāpaduḥkhāviṣṭayā tu mayā tadā na tattvataḥ paricchinno bhavān api tu śaraṇāgatastvaviralapramādāyām asyāṃ mahāṭavyāmayuktaṃ parityajya gantumiti mayā tvamapi svapan evāsi nītaḥ //
DKCar, 2, 6, 40.1 citrīyāviṣṭacittaś cācintayam kimiyaṃ lakṣmīḥ //
DKCar, 2, 8, 254.0 rājyadvitayasainyasāmagryā ca nāhamaśmakeśād vasantabhānor nyūno nītyāviṣṭaśca //
Divyāvadāna
Divyāv, 18, 115.1 kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt //
Harivaṃśa
HV, 3, 106.1 akṛtvā pādayoḥ śaucaṃ ditiḥ śayanam āviśat /
HV, 8, 25.3 yena tvām āviśat krodho dharmajñaṃ satyavādinam //
HV, 8, 31.2 tavātitejasāviṣṭam idaṃ rūpaṃ na śobhate /
HV, 9, 65.1 tam āviśat tadā viṣṇur bhagavāṃs tejasā prabhuḥ /
HV, 28, 16.2 nihatya maṇiratnaṃ tam ādāya bilam āviśat //
Kirātārjunīya
Kir, 9, 7.2 astaśailagahanaṃ nu vivasvān āviveśa jaladhiṃ nu mahīṃ nu //
Kir, 15, 3.2 āviveśa kṛpā ketau kṛtoccairvānaraṃ naram //
Kumārasaṃbhava
KumSaṃ, 8, 38.1 āviśadbhir uṭajāṅgaṇaṃ mṛgair mūlasekasarasaiś ca vṛkṣakaiḥ /
Kāmasūtra
KāSū, 2, 5, 38.2 iti krodhādivāviṣṭā kalahān pratiyojayet //
Kūrmapurāṇa
KūPur, 1, 4, 30.1 rūpaṃ tathaivāviśataḥ śabdasparśau guṇāvubhau /
KūPur, 1, 7, 24.2 krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ //
KūPur, 1, 7, 50.1 andhakāre kṣudhāviṣṭā rākṣasāstasya jajñire /
KūPur, 1, 7, 51.2 rajastamobhyāmāviṣṭāṃstato 'nyānasṛjat prabhuḥ //
KūPur, 1, 10, 3.1 krodhena mahatāviṣṭau mahāparvatavigrahau /
KūPur, 1, 10, 7.2 babhāṣe madhuraṃ vākyaṃ snehāviṣṭamanā hariḥ //
KūPur, 1, 10, 9.1 tato 'vatīrya viśvātmā dehamāviśya cakriṇaḥ /
KūPur, 1, 10, 20.1 krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ /
KūPur, 1, 10, 21.2 jahau prāṇāṃśca bhagavān krodhāviṣṭaḥ prajāpatiḥ //
KūPur, 1, 13, 56.1 tadā vai tamasāviṣṭaḥ so 'dhikāṃ brahmaṇaḥ sutaḥ /
KūPur, 1, 14, 19.1 tamasāviṣṭamanaso na paśyanti vṛṣadhvajam /
KūPur, 1, 15, 93.2 ayācanta kṣudhāviṣṭā āhāraṃ prāṇadhāraṇam //
KūPur, 1, 15, 99.1 so 'nuvīkṣya kṛpāviṣṭastasyāḥ saṃrakṣaṇotsukaḥ /
KūPur, 1, 23, 14.2 dudrāva mahatāviṣṭo bhayena munipuṅgavāḥ //
KūPur, 1, 24, 25.2 ādāya puṣpavaryāṇi munīndrasyāviśad gṛham //
KūPur, 1, 28, 28.1 nindanti ca mahādevaṃ tamasāviṣṭacetasaḥ /
KūPur, 1, 28, 31.2 tamasāviṣṭamanaso baiḍālavṛttikādhamāḥ //
KūPur, 1, 34, 5.2 śokena mahatāviṣṭā mumoha sa yudhiṣṭhiraḥ //
KūPur, 1, 42, 28.1 tamāviśya mahāyogī kālastadvadanotthitaḥ /
KūPur, 2, 1, 18.1 parasparaṃ vicāryaite saṃśayāviṣṭacetasaḥ /
KūPur, 2, 35, 15.1 vīkṣya rājā bhayāviṣṭaḥ śūlahastaṃ samāgatam /
KūPur, 2, 35, 18.1 tamuvāca bhayāviṣṭo rājā rudraparāyaṇaḥ /
KūPur, 2, 44, 4.1 tamāviśya mahādevo bhagavānnīlalohitaḥ /
Liṅgapurāṇa
LiPur, 1, 22, 18.2 krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ //
LiPur, 1, 36, 24.2 uvāca ca madāviṣṭo na bibhemīti sarvataḥ //
LiPur, 1, 40, 63.2 apragrahāstatastā vai lobhāviṣṭāstu kṛtsnaśaḥ //
LiPur, 1, 40, 72.1 jarāvyādhikṣudhāviṣṭā duḥkhānnirvedamānasāḥ /
LiPur, 1, 41, 40.1 krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ /
LiPur, 1, 41, 42.1 jahau prāṇāṃś ca bhagavān krodhāviṣṭaḥ prajāpatiḥ /
LiPur, 1, 59, 15.1 agnimāviśate rātrau tasmāddūrātprakāśate /
LiPur, 1, 70, 46.1 śabdasparśaṃ ca rūpaṃ ca raso vai gandhamāviśat /
LiPur, 1, 70, 46.2 saṃgatā gandhamātreṇa āviśanto mahīmimām //
LiPur, 1, 70, 125.2 jalakrīḍānusadṛśaṃ vārāhaṃ rūpamāviśat //
LiPur, 1, 70, 225.2 andhakāre kṣudhāviṣṭāṃs tato'nyān so'sṛjat prabhuḥ //
LiPur, 1, 70, 227.1 rākṣasā nāma te yasmāt kṣudhāviṣṭā niśācarāḥ /
LiPur, 1, 70, 232.2 sa tu sarpān sahotpannānāviveśa viṣātmakaḥ //
LiPur, 1, 71, 139.1 dudruvuste bhayāviṣṭā devā hāhetivādinaḥ /
LiPur, 1, 88, 87.1 śivāviśeha māmīśa svāhā brahmātmane svayam /
LiPur, 2, 1, 77.1 śokāviṣṭena manasā saṃtaptahṛdayekṣaṇaḥ /
LiPur, 2, 3, 8.2 ityukto vismayāviṣṭo nārado vāgvidāṃ varaḥ //
LiPur, 2, 6, 63.1 snānamaṅgalahīnāś ca teṣāṃ tvaṃ gṛham āviśa /
LiPur, 2, 6, 80.2 ityuktvā tvāviśattatra pātālaṃ bilayogataḥ //
LiPur, 2, 20, 48.2 pṛthivyādīni bhūtāni āviśanti ca bhauvane //
LiPur, 2, 51, 11.2 tatastaccheṣamādāya krodhāviṣṭaḥ prajāpatiḥ //
Matsyapurāṇa
MPur, 27, 12.3 śarmiṣṭhā prākṣipatkūpe tataḥ svapuramāviśat //
MPur, 32, 1.3 cintayāviṣṭaduḥkhārtā śarmiṣṭhāṃ prati bhārata //
MPur, 39, 11.1 vanaspatīn oṣadhīṃścāviśanti apo vāyuṃ pṛthivīṃ cāntarikṣam /
MPur, 44, 8.1 āviṣṭā mama tejobhiḥ śoṣayiṣyanti sthāvarān /
MPur, 47, 52.3 dhvajalakṣaṇamāviśya vipracittiḥ sahānujaḥ //
MPur, 49, 65.1 kṛpayā parayāviṣṭo janamejayam ūcivān /
MPur, 61, 5.1 ambhaḥ sāmudramāviśya saṃniveśamakurvata /
MPur, 119, 3.2 dṛṣṭvaiva kautukāviṣṭastaṃ viveśa mahīpatiḥ //
MPur, 120, 25.2 kurvāṇā naiva bubudhe manmathāviṣṭacetanā //
MPur, 121, 78.1 ityete parvatāviṣṭāś catvāro lavaṇodadhim /
MPur, 128, 10.2 agnimāviśate rātrau tasmādagniḥ prakāśate //
MPur, 128, 13.2 uttiṣṭhati punaḥ sūrye rātrirāviśate hy apaḥ //
MPur, 128, 43.1 nakṣatrāṇi ca sarvāṇi nākṣatrāṇyāviśanti ca /
MPur, 131, 19.2 svapne bhayāvahā dṛṣṭā āviśantastu dānavān //
MPur, 131, 20.2 mayaḥ sabhāmāviveśa bhāskarābhyāmivāmbudaḥ //
MPur, 144, 66.1 svāpradānās tadā te vai lobhāviṣṭāstu vṛndaśaḥ /
MPur, 144, 74.1 jantavaśca kṣudhāviṣṭā duḥkhānnirvedamāgaman /
MPur, 144, 80.2 matsyāścaiva hatāḥ sarvaiḥ kṣudhāviṣṭaiśca sarvaśaḥ //
MPur, 146, 31.2 ityuktvā nidrayāviṣṭā caraṇākrāntamūrdhajā //
MPur, 146, 75.2 kṣudhāviṣṭaḥ sa śailasya gahanaṃ praviveśa ha //
MPur, 150, 101.2 babhūva sambhramāviṣṭaḥ palāyanaparāyaṇaḥ //
MPur, 150, 158.1 kālanemī ruṣāviṣṭaḥ kṛtānta iva saṃkṣaye /
MPur, 150, 161.1 kālanemī ruṣāviṣṭasteṣāṃ rūpaṃ na buddhavān /
MPur, 150, 196.2 tacca karma tayordṛṣṭvā vismitaḥ kopamāviśat //
MPur, 153, 120.2 surasenāviśadbhīmaṃ pātālottānatālukam //
MPur, 153, 156.2 sāviṣkāram anākāraṃ tārako bhāvamāviśat //
MPur, 154, 94.1 āviveśa mukhe rātriḥ sucirasphuṭasaṃgamā /
MPur, 154, 95.1 āviveśāntaraṃ janma manyamānā kṣapā tu vai /
MPur, 154, 147.1 śrutvaitatsaṃbhramāviṣṭo dhvastadhairyo mahābalaḥ /
MPur, 154, 239.2 sa tayā māyayāviṣṭo jajvāla madanastataḥ //
MPur, 154, 296.2 tataḥ sa cintayāviṣṭo duhitāṃ praśaśaṃsa ca //
MPur, 154, 412.1 ityuktastaistadā śailo harṣāviṣṭo'vadanmunīn /
MPur, 154, 563.0 so'pi nirvartya sarvān gaṇān sasmayamāha bālatvalīlārasāviṣṭadhīḥ //
MPur, 155, 10.2 uvācāviṣṭasaṃbhrāntipraṇayonmiśrayā girā //
MPur, 158, 39.1 jagāma kautukāviṣṭā tatsaraḥ kanakāmbujam /
MPur, 160, 16.2 devānnipīḍitāndṛṣṭvā kumāraḥ kopamāviśat //
MPur, 167, 33.1 sa munirvismayāviṣṭaḥ kautūhalasamanvitaḥ /
MPur, 175, 14.2 ghoreṇa tamasāviṣṭāḥ puruhūtasya tejasā //
MPur, 175, 48.1 ūrvastu tapasāviṣṭo niveśyoruṃ hutāśane /
Nāradasmṛti
NāSmṛ, 2, 1, 165.1 bhūtāviṣṭanṛpadviṣṭavarṣanakṣatrasūcakāḥ /
Nāṭyaśāstra
NāṭŚ, 1, 67.2 kasmātprayogavaiṣamyamityuktvā dhyānamāviśat //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 29, 6.0 sa tasya jñānakriyayor vibhutve 'pi śaktisaṃyogād āviśya pratyayalopaṃ kartuṃ samartho bhavatītyarthaḥ //
PABh zu PāśupSūtra, 3, 7, 7.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yaṃ nidrāviṣṭo vāyuruddho'yaṃ duṣkāmy asamyakkārī asamyagvādī ityevamugrairvacobhir abhighnantīti vādāḥ //
PABh zu PāśupSūtra, 3, 12, 4.1 tataste manasā vā vācā vā nidrāviṣṭo'yamiti laukikāḥ prapadyante paribhavanti ca //
PABh zu PāśupSūtra, 4, 12, 1.0 krāthanaspandanādiprayogaiḥ dhikkṛtasya nidrāviṣṭo vāyusaṃspṛṣṭo mandakārī asamyakkārī asamyagvādīti yo 'yaṃ duṣṭaśabdo 'bhiyogaśabdaśca niṣpadyate tasminn anṛte māyāsaṃjñā //
PABh zu PāśupSūtra, 5, 34, 120.0 cittacyutihetutvāt yasmāt tenāviṣṭaḥ sādhako 'dhyayanasmaraṇādibhyaś cyavatītyato 'trādharmo hetuḥ dharmastu sthityādihetuḥ //
Suśrutasaṃhitā
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 33, 8.1 yathoktopadravāviṣṭam atiprasrutam eva vā /
Su, Cik., 1, 126.1 rujāvanto 'nilāviṣṭā rūkṣā ye cordhvajatrujāḥ /
Su, Cik., 30, 25.1 vegena mahatāviṣṭā sarpanirmokasaṃnibhā /
Su, Cik., 36, 27.1 na samyaganilāviṣṭo bastiḥ pratyeti dehinaḥ /
Su, Cik., 38, 12.1 pittaśleṣmānilāviṣṭaṃ kṣīrayūṣarasaiḥ kramāt /
Su, Utt., 27, 17.1 prastabdho yaḥ stanadveṣī muhyate cāviśanmuhuḥ /
Su, Utt., 40, 9.2 śūlāviṣṭaḥ saktamūtro 'ntrakūjī srastāpānaḥ sannakaṭyūrujaṅghaḥ //
Su, Utt., 51, 9.1 ghoṣeṇa mahatāviṣṭaḥ sakāsaḥ sakapho naraḥ /
Su, Utt., 59, 7.1 dāhaśītarujāviṣṭo nānāvarṇaṃ muhurmuhuḥ /
Su, Utt., 60, 21.1 na te manuṣyaiḥ saha saṃviśanti na vā manuṣyān kvacidāviśanti /
Su, Utt., 60, 21.2 ye tvāviśantīti vadanti mohātte bhūtavidyāviṣayādapohyāḥ //
Su, Utt., 60, 22.2 asṛgvasāmāṃsabhujaḥ subhīmā niśāvihārāśca tamāviśanti //
Su, Utt., 64, 9.2 ahni meghānilāviṣṭe 'tyarthaśītāmbusaṅkule //
Su, Utt., 64, 58.1 kaphavātāmayāviṣṭān viriktān snehapāyinaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 55.2, 1.4 yat tan mahadādi liṅgaśarīreṇāviśya tatra vyaktībhavati tad yāvan na nivartate saṃsāraśarīram iti tāvat saṃkṣepeṇa triṣu sthāneṣu puruṣo jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 15.2, 1.8 evaṃ pṛthivyādayastanmātrāṇi viśantaḥ svāpekṣayā tanmātrāṇy avyaktayanty evaṃ tanmātrāṇyahaṃkāraṃ viśantyahaṃkāram avyaktayantyevam ahaṃkāro mahāntam āviśan mahāntam avyaktayati mahān svaṃ kāraṇaṃ viśan prakṛtim avyaktayati /
Tantrākhyāyikā
TAkhy, 1, 20.1 ity avadhāryaikadaṃṣṭrayā kṣudhāviṣṭaḥ pāṭitavān //
TAkhy, 1, 36.1 atha parivrāḍ vismayāviṣṭo 'bravīt //
TAkhy, 1, 91.1 sa ca samastakṣurabhāṇḍāsamarpaṇāt krodhāviṣṭacitto nāpitas tam eva tasyāḥ kṣuraṃ pratīpaṃ prāhiṇot //
TAkhy, 2, 184.1 varam ahimukhe krodhāviṣṭe karau viniveśitau viṣam api varaṃ pītvā suptaṃ yamasya niveśane /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 9, 1.0 kāryaṃ kriyā kriyāviśeṣeṇāviṣṭasya vastuna ārambhasthitivināśakriyā dṛṣṭvā ekasyāpi kālasya nānātvopacārād ārambhakālādivyapadeśaḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 23.2 navaṃ navam abhūt prema manmathāviṣṭacetasaḥ //
ViPur, 1, 17, 25.3 yenedṛśāny asādhūni vadaty āviṣṭamānasaḥ //
ViPur, 1, 19, 23.1 tenāviṣṭaṃ tathātmānaṃ sa buddhvā daityabālakaḥ /
ViPur, 1, 21, 37.1 akṛtvā pādayoḥ śaucaṃ ditiḥ śayanam āviśat /
ViPur, 2, 8, 22.1 vahnipādastathā bhānuṃ dineṣvāviśati dvija /
ViPur, 4, 6, 9.1 tatprabhāvād atyutkṛṣṭādhipatyādhiṣṭhātṛtvāc cainaṃ mada āviveśa //
ViPur, 5, 27, 8.2 ityevaṃ kautukāviṣṭāṃ tāṃ tanvīṃ prāha nāradaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 43.1, 4.1 tatra kalpitayā sādhayanty akalpitāṃ mahāvidehām iti yathā paraśarīrāṇy āviśanti yoginaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 182.2 rajastamobhyām āviṣṭaś cakravad bhrāmyate hy asau //
Śatakatraya
ŚTr, 3, 73.1 pātālam āviśasi yāsi nabho vilaṅghya diṅmaṇḍalaṃ bhramasi mānasacāpalena /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 23.2 tiṣṭhan vanaṃ sadayitānuja āviveśa yasmin virudhya daśakandhara ārtim ārchat //
BhāgPur, 3, 3, 6.2 āmantritas tattanayāya śeṣaṃ dattvā tadantaḥpuram āviveśa //
BhāgPur, 3, 6, 2.2 trayoviṃśatitattvānāṃ gaṇaṃ yugapad āviśat //
BhāgPur, 3, 6, 14.1 nirbhinne aśvinau nāse viṣṇor āviśatāṃ padam /
BhāgPur, 3, 6, 20.1 gudaṃ puṃso vinirbhinnaṃ mitro lokeśa āviśat /
BhāgPur, 3, 6, 21.1 hastāv asya vinirbhinnāv indraḥ svarpatir āviśat /
BhāgPur, 3, 6, 22.1 pādāv asya vinirbhinnau lokeśo viṣṇur āviśat /
BhāgPur, 3, 6, 23.1 buddhiṃ cāsya vinirbhinnāṃ vāgīśo dhiṣṇyam āviśat /
BhāgPur, 3, 6, 24.1 hṛdayaṃ cāsya nirbhinnaṃ candramā dhiṣṇyam āviśat /
BhāgPur, 3, 8, 19.1 sa ittham udvīkṣya tadabjanālanāḍībhir antarjalam āviveśa /
BhāgPur, 3, 10, 8.1 padmakośaṃ tadāviśya bhagavatkarmacoditaḥ /
BhāgPur, 3, 13, 26.2 vinadya bhūyo vibudhodayāya gajendralīlo jalam āviveśa //
BhāgPur, 3, 16, 32.2 sarvātiśayayā lakṣmyā juṣṭaṃ svaṃ dhiṣṇyam āviśat //
BhāgPur, 3, 23, 25.2 āviveśa sarasvatyāḥ saraḥ śivajalāśayam //
BhāgPur, 3, 26, 53.2 tam āviśya mahādevo bahudhā nirbibheda kham //
BhāgPur, 3, 26, 62.2 punar āviviśuḥ khāni tam utthāpayituṃ kramāt //
BhāgPur, 3, 29, 39.2 āviśaty apramatto 'sau pramattaṃ janam antakṛt //
BhāgPur, 4, 10, 17.2 kāyānāviviśustigmā girīnaśanayo yathā //
BhāgPur, 4, 21, 52.2 yo brahma kṣatramāviśya bibhartīdaṃ svatejasā //
BhāgPur, 4, 22, 33.2 bhraṃśito jñānavijñānādyenāviśati mukhyatām //
BhāgPur, 4, 24, 14.1 pitrādiṣṭāḥ prajāsarge tapase 'rṇavamāviśan /
BhāgPur, 4, 24, 59.1 na yasya cittaṃ bahirarthavibhramaṃ tamoguhāyāṃ ca viśuddhamāviśat /
BhāgPur, 4, 25, 44.2 krīḍanparivṛtaḥ strībhirhradinīmāviśacchucau //
BhāgPur, 8, 7, 11.1 tathāsurān āviśadāsureṇa rūpeṇa teṣāṃ balavīryamīrayan /
BhāgPur, 10, 2, 16.2 āviveśāṃśabhāgena mana ānakadundubheḥ //
BhāgPur, 10, 2, 37.2 kriyāsu yastvaccaraṇāravindayorāviṣṭacetā na bhavāya kalpate //
BhāgPur, 10, 4, 44.2 kāmarūpadharāndikṣu dānavāngṛhamāviśat //
BhāgPur, 11, 7, 40.1 viṣayeṣv āviśan yogī nānādharmeṣu sarvataḥ /
BhāgPur, 11, 13, 17.2 guṇeṣv āviśate ceto guṇāś cetasi ca prabho /
BhāgPur, 11, 13, 25.1 guṇeṣv āviśate ceto guṇāś cetasi ca prajāḥ /
BhāgPur, 11, 13, 26.1 guṇeṣu cāviśac cittam abhīkṣṇaṃ guṇasevayā /
BhāgPur, 11, 14, 2.2 nirasya sarvataḥ saṅgaṃ yena tvayy āviśen manaḥ //
BhāgPur, 11, 17, 37.1 athānantaram āvekṣyan yathājijñāsitāgamaḥ /
Bhāratamañjarī
BhāMañj, 1, 813.1 sā niśamya kṛpāviṣṭā bhīmamūce puraḥsthitam /
BhāMañj, 1, 845.2 sakopavismayāviṣṭo garjanmegha ivābravīt //
BhāMañj, 1, 953.2 mṛgānusārī vipine vaśiṣṭhāśramamāviśat //
BhāMañj, 1, 972.1 sa gatvā rākṣasāviṣṭo vaśiṣṭhasya tapovanam /
BhāMañj, 5, 113.2 pāṇḍavānprāpya śanakaiḥ sabhābhavanamāviśat //
BhāMañj, 5, 192.2 śrīmān suyodhano mattaḥ kuñjarendra ivāviśat //
BhāMañj, 5, 270.2 iti dattaṃ kṛpāviṣṭairbhuñjate na hi māninaḥ //
BhāMañj, 5, 310.2 nagaraṃ kururājasya ratnākara ivāviśat //
BhāMañj, 5, 315.2 dvārametya pṛthuratnatoraṇaṃ draṣṭumāśu dhṛtarāṣṭramāviśat //
BhāMañj, 5, 463.2 nirgatya karṇapramukhaiḥ saṃmantrya punarāviśat //
BhāMañj, 5, 468.2 vidurāvasathaṃ gatvā sa kuntīṃ draṣṭumāviśat //
BhāMañj, 5, 635.2 mahendraṃ prayayau rāmaḥ svapuraṃ cāhamāviśam //
BhāMañj, 5, 645.2 drupadaścintayāviṣṭo na lebhe kāryaniścayam //
BhāMañj, 6, 323.2 teṣāṃ vadhāya dṛptānāṃ mānuṣīṃ tanumāviśa //
BhāMañj, 6, 477.2 yudhyamāneṣu vīreṣu bhūtāviṣṭeṣvivākulam //
BhāMañj, 7, 277.2 mahīmācchādayanpārtho droṇānīkamathāviśat //
BhāMañj, 7, 468.2 aṅgarājaṃ vinirbhidya śarāḥ pātālamāviśan //
BhāMañj, 7, 492.2 tūrṇaṃ bāṇāvalī karṇaṃ gāṇḍīvapatitāviśat //
BhāMañj, 7, 496.2 so 'pi tatsāyakairbhinnaḥ senāsaṃgaramāviśat //
BhāMañj, 7, 661.2 nadannakālajaladadhvānadhīraḥ khamāviśat //
BhāMañj, 7, 669.2 trijaganmohanīṃ māyāṃ samādāyāviśannabhaḥ //
BhāMañj, 8, 18.2 āviṣṭeṣviva vīreṣu yudhi māneṣv avāritam //
BhāMañj, 8, 166.2 prakoparākṣasāviṣṭaḥ koṣṇaṃ śoṇitamāpapau //
BhāMañj, 8, 181.2 kṛṣṇasya dṛktribhāgaśca śalyaṃ śalyamivāviśat //
BhāMañj, 8, 218.1 tejastatastaraladīdhitikarṇadehādabhyudgataṃ taraṇimaṇḍalamāviveśa /
BhāMañj, 11, 37.2 tadā vikārādduṣprekṣyo drauṇiḥ śibiramāviśat //
BhāMañj, 12, 86.2 citānaleṣu nihitāḥ svapratāpamivāviśan //
BhāMañj, 13, 193.2 brāhmaṇāste krudhāviṣṭā jajñire jñānacakṣuṣaḥ //
BhāMañj, 13, 289.1 tamāviveśa bhagavāṃllokapālasakho hariḥ /
BhāMañj, 13, 544.1 pāśaśeṣaṃ cakartākhuśchittvā ca bilamāviśat /
BhāMañj, 13, 625.2 bhartāramanuśocantī kapotī vahnimāviśat //
BhāMañj, 13, 686.2 vilokya taṃ kṛpāviṣṭo durgataṃ vinato 'bravīt //
BhāMañj, 13, 1494.1 tataḥ sa karuṇāviṣṭo matsyeṣu sahavāsiṣu /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 20.2 virasāṃśena samprāptaṃ meghaśabdena cāviśet //
Garuḍapurāṇa
GarPur, 1, 48, 84.1 śiraḥsthāneṣu juhuyādāviśeccāpyanukramāt /
GarPur, 1, 96, 44.1 nācakṣīta dhayantīṃ gāṃ nādvāreṇāviśet kvacit /
GarPur, 1, 152, 6.1 śarīrasandhim āviśya tāḥ śirāḥ pratipīḍayan /
GarPur, 1, 155, 27.2 kaphena meghasaṃkāśaṃ paśyatyākāśamāviśet //
Hitopadeśa
Hitop, 1, 3.13 divase divase mūḍham āviśanti na paṇḍitam //
Hitop, 4, 12.24 tadvacanaṃ śrutvā sa kūrmaḥ kopāviṣṭo vismṛtapūrvasaṃskāraḥ prāha yuṣmābhir bhasma bhakṣitavyam iti vadann eva patitas tair vyāpāditaś ca /
Hitop, 4, 97.4 śokāviṣṭaṃ te hṛdayam /
Kathāsaritsāgara
KSS, 1, 1, 53.1 sāpi tadvismayāviṣṭā gatvā girisutāgrataḥ /
KSS, 1, 5, 71.1 tacchrutvā vismayāviṣṭo bhogavarmā jagāda tam /
KSS, 1, 6, 86.2 ākarṇya vismayāviṣṭo gṛhāya gatavānaham //
KSS, 1, 7, 71.2 ekaiva devaṃ draṣṭuṃ ca garbhāgāramathāviśat //
KSS, 2, 1, 20.2 dṛṣṭvā svocitabhāryārthī rājā śokam ivāviśat //
KSS, 2, 2, 191.2 sa śrīdattastayā sākaṃ tanmandiramathāviśat //
KSS, 2, 3, 45.2 āhatya syandanaṃ rājñaḥ palāyya bilamāviśat //
KSS, 3, 2, 50.2 āviṣṭa iva tatrasthadevīdāhekṣaṇāgninā //
KSS, 3, 3, 112.1 tataḥ sa kautukāviṣṭaḥ kṣaṇam evam acintayat /
KSS, 3, 3, 130.2 āviṣṭayeva tanmantradūtadurgrahayāpi saḥ //
KSS, 6, 1, 197.2 bhrātrā sahāviśad gehaṃ kṛtvā naḥ kāryasaṃvidam //
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 10.1 tān apyāviśya bhagavān sāñjanān bhuvanādhipān /
MṛgT, Vidyāpāda, 7, 14.2 apakārakamāviśya yujyate tunnatodanam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 33.1 gāmāviśya ca bhūtāni dhārayāmy aham ojasā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 37.1 yo rudro 'gnau yo 'psu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 5.2 etatkāryaṃ daśadhā karaṇairāviśya kāryate ceṣṭām /
Narmamālā
KṣNarm, 1, 136.1 āviṣṭa iva vetālaścakampe madyaghūrṇitaḥ /
KṣNarm, 2, 36.2 sahasā vismayāviṣṭo daṣṭo makaraketunā //
KṣNarm, 3, 87.1 athāviśatpṛthuśvāsaḥ kampamānaḥ sphuṭanniva /
Rasaratnasamuccaya
RRS, 9, 65.1 mūṣāṃ mūṣodarāviṣṭām ādyantaḥsamavartulām /
Rasendracūḍāmaṇi
RCūM, 5, 36.1 pidhānam antarāviṣṭaṃ saśikhaṃ śliṣṭasaṃdhikam /
RCūM, 5, 62.1 mūṣāṃ mūṣodarāviṣṭām ādyantasamavartulām /
Rasārṇava
RArṇ, 12, 202.1 asurāṇāṃ samāyoge krodhāviṣṭena cetasā /
Skandapurāṇa
SkPur, 4, 3.2 tejasā jagadāviśya ājagāma tadantikam /
SkPur, 6, 13.3 agamadbrahmasadanaṃ tau cāviviśaturgṛham //
SkPur, 13, 25.1 evaṃ yatastāṃ na viduḥ sureśā mohastatastānpara āviveśa /
SkPur, 17, 16.1 rakṣasā sa tadāviṣṭo rudhireṇa durātmanā /
SkPur, 17, 25.3 uvāca krodharaktākṣo rākṣasāviṣṭacetanaḥ //
SkPur, 20, 54.3 ūcatustāv ṛṣītyevaṃ tato māṃ kṛcchramāviśat //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
Tantrasāra
TantraS, 9, 39.0 evaṃ ca pāñcadaśye sthite yāvat sphuṭedaṃtātmano bhedasya nyūnatā tāvat dvayaṃ dvayaṃ hrasati yāvat dvituṭikaḥ śivāveśaḥ tatra ādyā tuṭiḥ sarvataḥ pūrṇā dvitīyā sarvajñānakaraṇāviṣṭābhyasyamānā sarvajñatvasarvakartṛtvāya kalpate na tu ādyā //
TantraS, Trayodaśam āhnikam, 3.0 teṣu teṣu pīṭhādisthāneṣu parameśaniyatyā parameśvarāviṣṭānāṃ śaktīnāṃ dehagrahaṇāt āryadeśā iva dhārmikāṇāṃ mlecchadeśā iva adhārmikāṇām parvatāgrādeś caikāntatvena vikṣepaparihārāt aikāgryapadatvam iti //
TantraS, Trayodaśam āhnikam, 40.0 satyataḥ tadāviṣṭasya tathāpi bahir api kāryo yāgo 'vacchedahānaya eva yo 'pi tathā samāveśabhāk na bhavati tasya mukhyo bahiryāgaḥ tadabhyāsāt samāveśalābho yatas tasyāpi tu paśutātirodhānāyāntaryāgaḥ tadarūḍhāv api tatsaṃkalpabalasya śuddhipradatvāt //
TantraS, Viṃśam āhnikam, 11.1 paramantratanmayībhāvāviṣṭasya nivṛttapaśuvāsanākalaṅkasya bhaktirasānuvedhavidrutasamastapāśajālasya yat adhivasati hṛdayaṃ tad eva paramam upādeyam iti asmadguravaḥ //
Tantrāloka
TĀ, 1, 154.2 sā dehaṃ deśamakṣāṃścāpyāviśantī gatikriyā //
TĀ, 4, 116.1 āviśya śuddho nikhilaṃ tarpayed adhvamaṇḍalam /
TĀ, 5, 126.2 anāviśanto 'pi nimagnacittā jānanti vṛttikṣayasaukhyamantaḥ //
TĀ, 6, 94.1 sāmāvasyātra sa kṣīṇaścandraḥ prāṇārkamāviśet /
TĀ, 6, 108.1 grāsyagrāsakatākṣobhaprakṣaye kṣaṇamāviśan /
TĀ, 7, 65.2 prāṇe pratiṣṭhitaḥ kālastadāviṣṭā ca yattanuḥ //
TĀ, 8, 348.2 nirvātyanantanāthastaddhāmāviśati sūkṣmarudrastu //
TĀ, 12, 7.2 dhyeyaḥ pūjyaśca tarpyaśca tadāviṣṭo vimucyate //
TĀ, 16, 37.1 tasmādāgneyacāreṇa jvālāmālāmucāviśet /
TĀ, 19, 34.2 āviṣṭe 'pi kvacinnaiti lopaṃ kartṛtvavarjanāt //
TĀ, 26, 40.2 pūjayecchivatāviṣṭaḥ svadehārcāpuraḥsaram //
Ānandakanda
ĀK, 1, 15, 483.1 sarvabhūtadayāviṣṭas tattvajñānavilīnadhīḥ /
ĀK, 1, 20, 69.2 bahirgacchaddhakāreṇa sakāreṇāntarāviśet //
ĀK, 1, 23, 408.2 asurāṇāṃ samāyoge krodhāviṣṭena cetasā //
ĀK, 1, 26, 36.1 pidhānamantarāviṣṭaṃ saśikhaṃ śliṣṭasandhikam /
ĀK, 1, 26, 60.2 mūṣā mūṣodarāviṣṭā ādyantasamavartulā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 12, 4.2 atrāpyapariṇāmīti sambadhyate apariṇāmīti pittaśleṣmasambandhanirapekṣaṃ na tu śarīrāvayavānapekṣamiti yataḥ brūte taṃ taṃ śarīrāvayavamāviśataḥ iti ata eva ca sraṃsādīnāṃ śarīrāvayavāpekṣatvena na sarvadā bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 14.0 āviṣṭo yuktaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 3.1, 4.0 kaleti kāyam āviśya paricchedakarī nṛṇām //
ŚSūtraV zu ŚSūtra, 3, 19.1, 3.0 paśūn pramātṝn āviśya tattatpratyayabhūmiṣu //
ŚSūtraV zu ŚSūtra, 3, 21.1, 6.0 itthaṃ parapadāviṣṭabuddher vastusvabhāvataḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 11.2 lajjito gūḍham ambhodhiṃ tīrtvā svapuram āviśat //
GokPurS, 3, 6.2 tāvat tasya mukhād bhraṣṭo durmukho bilam āviśat //
GokPurS, 6, 52.5 bahudhā kṣuttṛṣāviṣṭo nyagrodhatalam āśritaḥ //
GokPurS, 8, 55.3 krodhāviṣṭas tapas tepe dagdhukāmaś carācaram //
Haṃsadūta
Haṃsadūta, 1, 80.1 kimāviṣṭā bhūtaiḥ sapadi yadi vākrūraphaṇinā kṣatāpasmāreṇa cyutamatir akasmāt kimapatat /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 28.2 etāṃs tu brāhmaṇaḥ spṛṣṭvā savāsā jalam āviśet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 23.1 vismayāviṣṭahṛdayo hyahamudvīkṣya tāṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 8, 4.1 tato 'haṃ vismayāviṣṭastaṃ bakaṃ samudīkṣya vai /
SkPur (Rkh), Revākhaṇḍa, 9, 5.2 śete yugasahasrāntaṃ kālamāviśya sārṇavam //
SkPur (Rkh), Revākhaṇḍa, 10, 17.2 tato lokāḥ kṣudhāviṣṭā bhramantīva diśo daśa //
SkPur (Rkh), Revākhaṇḍa, 10, 57.1 narmadātīramāśritya munayo rudramāviśan //
SkPur (Rkh), Revākhaṇḍa, 11, 84.2 yugasvabhāvamāviṣṭā hīnasattvā abhavannṛpa //
SkPur (Rkh), Revākhaṇḍa, 13, 10.1 tāndṛṣṭvā vismayāviṣṭā matsyāṃstatra maharṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 9.1 śaivaṃ padam ajaṃ divyam āviśat saha tairvibhuḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 31.2 oṃ huṃphaṭ tvaṃ sa ityāha kopāviṣṭair athekṣaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 40.2 tasmān na mohātmakamāviśeta dveṣaṃ na kuryāt pravibhinnamūrtiḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 51.2 cakāra yanmūrtibhir avyayātmā aṣṭābhir āviśya punaḥ sa tatra //
SkPur (Rkh), Revākhaṇḍa, 22, 32.2 saśalyaṃ putramādāya kāpilaṃ hradamāviśat //
SkPur (Rkh), Revākhaṇḍa, 35, 25.1 jagāmākāśam āviśya pūjyamāno niśācaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 42.1 krodhāviṣṭo dvijaḥ kaścid daṇḍamudyamya dhāvati /
SkPur (Rkh), Revākhaṇḍa, 41, 17.2 jagāmākāśamāviśya kailāsaṃ dharaṇīdharam //
SkPur (Rkh), Revākhaṇḍa, 42, 28.1 tato jñātvā mahadbhūtaṃ kṣudhāviṣṭaṃ dvijarṣabham /
SkPur (Rkh), Revākhaṇḍa, 42, 59.2 krodhāviṣṭena deveśa pippalādena cintitā /
SkPur (Rkh), Revākhaṇḍa, 48, 44.2 niryayau dānavo yatra kopāviṣṭo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 51.1 devo vyasarjayatsārpaṃ krodhāviṣṭena cetasā /
SkPur (Rkh), Revākhaṇḍa, 48, 61.1 krodhāviṣṭena deveśaḥ saṅgrāme devaśatruṇā /
SkPur (Rkh), Revākhaṇḍa, 90, 42.1 gomāyurgṛdhramadhye tu kapotaiḥ samamāviśat /
SkPur (Rkh), Revākhaṇḍa, 103, 156.2 punaḥ sā vismayāviṣṭā tasya bhāryā guṇānvitā /
SkPur (Rkh), Revākhaṇḍa, 103, 156.3 uvāca duṣkṛtaṃ tasya sādhvasāviṣṭacetasā //
SkPur (Rkh), Revākhaṇḍa, 115, 7.2 jagāmākāśamāviśya vandyamānaḥ surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 37.2 jagmurākāśamāviśya stūyamānā maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 33.2 jagāmākāśamāviśya kailāsaṃ dharaṇīdharam //
SkPur (Rkh), Revākhaṇḍa, 133, 34.2 lokapālāḥ kṣudhāviṣṭāḥ paryaṭanbhaikṣamātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 16.2 vīkṣate madanāviṣṭaṃ daśāvasthāgataṃ janam //
SkPur (Rkh), Revākhaṇḍa, 150, 39.2 jagāmākāśamāviśya stūyamāno 'psarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 20.1 duḥkhena mahatāviṣṭā vidhāyānaśanaṃ mṛtā /
SkPur (Rkh), Revākhaṇḍa, 169, 10.1 duḥkhena mahatāviṣṭaḥ saṃtaptaḥ santatiṃ vinā /
SkPur (Rkh), Revākhaṇḍa, 172, 81.1 kālena mahatāviṣṭo martyaloke samāviśet /
SkPur (Rkh), Revākhaṇḍa, 182, 22.2 krodhena mahatāviṣṭā śaśāpa dvijapuṃgavān //
SkPur (Rkh), Revākhaṇḍa, 186, 35.1 jagāmākāśamāviśya bhūtasaṅghasamanvitā /
SkPur (Rkh), Revākhaṇḍa, 204, 6.3 śaptastu devadevena kopāviṣṭena sattama //
SkPur (Rkh), Revākhaṇḍa, 209, 50.2 tataḥ sa vismayāviṣṭo dṛṣṭvā tānbālakān guruḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 35.2 krodhena mahatāviṣṭaḥ saṃskṛtya pitaraṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 223, 5.3 jagmurākāśamāviśya prasanne sati śaṅkare //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 12, 1.0 saṃhitāsi viśvarūpy ūrjā māviśa gaupatyenety asyā lalāṭam upaspṛśya //
ŚāṅkhŚS, 16, 6, 1.2 keṣu viṣṇus triṣu padeṣv iṣṭaḥ keṣu viśvaṃ bhuvanam āviveśa //
ŚāṅkhŚS, 16, 6, 2.1 api teṣu triṣu padeṣv asmi yeṣu viśvaṃ bhuvanam āviveśa /
ŚāṅkhŚS, 16, 6, 3.1 keṣv antaḥ puruṣa āviveśa kāny antaḥ puruṣe 'rpitāni /
ŚāṅkhŚS, 16, 6, 4.1 pañcasv antaḥ puruṣa āviveśa tāny antaḥ puruṣe 'rpitāni /