Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasendracintāmaṇi
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Śivasūtravārtika
Śyainikaśāstra

Aitareyabrāhmaṇa
AB, 8, 27, 7.0 asmin rāṣṭre śriyam āveśayāmy ato devīḥ pratipaśyāmy āpaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 103, 1.1 āgan rātrī saṃgamanī vasūnāṃ viśvaṃ puṣṭaṃ vasv āveśayantī /
Atharvaveda (Śaunaka)
AVŚ, 4, 30, 2.2 tāṃ mā devā vy adadhuḥ purutrā bhūristhātrāṃ bhūry āveśayantaḥ //
AVŚ, 7, 79, 3.1 āgan rātrī saṃgamanī vasūnām ūrjaṃ puṣṭaṃ vasv āveśayantī /
AVŚ, 12, 3, 22.1 pṛthivīṃ tvā pṛthivyām āveśayāmi tanūḥ samānī vikṛtā ta eṣā /
AVŚ, 13, 1, 2.2 somaṃ dadhāno 'pa oṣadhīr gāś catuṣpado dvipada āveśayeha //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 29.2 tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ sambhavatha pitaraḥ svadhā namaḥ svāhā iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 11, 4.9 tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ saṃbhavata pitaraḥ svadhā namaḥ pitṛbhyaḥ svāheti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 11, 1.4 tad vo 'haṃ punarāveśayāmyariṣṭāḥ sarvairaṅgaiḥ saṃbhavata pitaraḥ /
Kauśikasūtra
KauśS, 5, 7, 13.2 yat tvemahe prati nas tajjuṣasva catuṣpado dvipada āveśayeha /
Maitrāyaṇīsaṃhitā
MS, 3, 16, 4, 5.2 vairūpe sāmann adhi tañ śakeyaṃ jagatyainaṃ vikṣv āveśayāmi //
Mānavagṛhyasūtra
MānGS, 1, 14, 8.1 athāsyai brahmacāriṇam upastha āveśayati /
MānGS, 2, 7, 4.4 iti jyeṣṭhaprathamān udīca āveśayati //
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 41.2 niveśanī saṃgamanī vasūnāṃ viśvā rūpāṇi vasūny āveśayantī /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.11 vairūpe sāmann iha tat śakeyaṃ jagaty enaṃ vikṣv āveśayāni /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 1, 2.0 tasminn etā devatā āveśayad vācy agniṃ prāṇe vāyuṃ apāne vidyuta udāne parjanyaṃ cakṣuṣy ādityaṃ manasi candramasaṃ śrotre diśaḥ śarīre pṛthivīṃ retasy apo bala indraṃ manyāv īśānaṃ mūrdhany ākāśaṃ ātmani brahma //
Ṛgveda
ṚV, 10, 125, 3.2 tām mā devā vy adadhuḥ purutrā bhūristhātrām bhūry āveśayantīm //
Aṣṭasāhasrikā
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.3 evameva kauśika yatra kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tatra hi kauśika sattvā na śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
Mahābhārata
MBh, 1, 69, 44.5 bharate bhāram āveśya kṛtakṛtyo 'bhavan nṛpaḥ /
MBh, 2, 63, 2.1 praviśya sā naḥ paricārair bhajasva tat te kāryaṃ śiṣṭam āveśya veśma /
MBh, 6, BhaGī 8, 10.2 bhruvormadhye prāṇamāveśya samyaksa taṃ paraṃ puruṣamupaiti divyam //
MBh, 6, BhaGī 12, 2.2 mayyāveśya mano ye māṃ nityayuktā upāsate /
MBh, 6, BhaGī 12, 7.2 bhavāmi nacirātpārtha mayyāveśitacetasām //
MBh, 12, 217, 49.1 sattveṣu liṅgam āveśya naliṅgam api tat svayam /
MBh, 12, 289, 38.1 āveśyātmani cātmānaṃ yogī tiṣṭhati yo 'calaḥ /
MBh, 12, 327, 84.3 tvayyāveśitabhāro 'haṃ dhṛtiṃ prāpsyāmyathāñjasā //
MBh, 12, 330, 11.1 saccāsaccaiva kaunteya mayāveśitam ātmani /
MBh, 14, 27, 23.2 ātmanyātmānam āveśya brahmāṇaṃ samupāsate //
MBh, 15, 15, 10.2 ekasmin brāhmaṇe rājann āveśyocur narādhipam //
Rāmāyaṇa
Rām, Su, 45, 5.2 satūṇam aṣṭāsinibaddhabandhuraṃ yathākramāveśitaśaktitomaram //
Rām, Yu, 35, 7.2 bhṛśam āveśayāmāsa rāvaṇiḥ samitiṃjayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 26, 25.1 kāryaśca goṣphaṇābandhaḥ kaṭyām āveśya paṭṭakam /
Daśakumāracarita
DKCar, 1, 1, 57.4 sāhaṃ mohaṃ gatā kenāpi kṛpālunā vṛṣṇipālena svakuṭīramāveśya viropitavraṇābhavam /
DKCar, 2, 3, 14.1 sā tvahaṃ mohasuptā kenāpi vṛṣṇipālenopanīya svaṃ kuṭīramāveśya kṛpayopakrāntavraṇā svasthībhūya svabhartur antikam upatiṣṭhāsur asahāyatayā yāvadvyākulībhavāmi tāvanmamaiva duhitā saha yūnā kenāpi tamevoddeśamāgamat //
Harivaṃśa
HV, 22, 19.2 paravān abhavad rājā bhāram āveśya bandhuṣu //
Kūrmapurāṇa
KūPur, 2, 44, 3.1 svātmanyātmānamāveśya bhūtvā devo maheśvaraḥ /
Liṅgapurāṇa
LiPur, 1, 67, 14.2 prītimānabhavadrājā bhāram āveśya bandhuṣu //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 29, 3.0 na kevalam asya te vaśyāḥ kiṃ tv āveśyāś ceti //
PABh zu PāśupSūtra, 1, 29, 7.0 āha kim ayaṃ siddhas teṣāṃ kadācid āveśyo bhavati neti //
PABh zu PāśupSūtra, 1, 30, 6.0 akārā bhūtapūrvam āveśyatvaṃ pratiṣedhayati //
PABh zu PāśupSūtra, 1, 31, 3.0 na kevalam asya te vaśyāḥ āveśyāś ca kiṃtu vadhyāś ceti //
Suśrutasaṃhitā
Su, Cik., 2, 67.2 kāryo gophaṇikābandhaḥ kaṭyām āveśya yantrakam //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 23.1 bhaktyāveśya mano yasmin vācā yannāma kīrtayan /
BhāgPur, 1, 9, 43.3 ātmanyātmānam āveśya so 'ntaḥśvāsa upāramat //
BhāgPur, 3, 10, 4.3 ātmany ātmānam āveśya yathāha bhagavān ajaḥ //
BhāgPur, 4, 23, 15.1 utsarpayaṃstu taṃ mūrdhni krameṇāveśya niḥspṛhaḥ /
BhāgPur, 10, 2, 30.1 tvayyambujākṣākhilasattvadhāmni samādhināveśitacetasaike /
BhāgPur, 11, 7, 6.2 mayy āveśya manaḥ samyak samadṛg vicarasva gām //
BhāgPur, 11, 13, 14.2 sarvato mana ākṛṣya mayy addhāveśyate yathā //
BhāgPur, 11, 18, 13.2 agnīn svaprāṇa āveśya nirapekṣaḥ parivrajet //
Garuḍapurāṇa
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 134, 2.2 oṃ hūṃ hūṃ prasphura lala lala kulva kulva culva culva khalla khalla mulva mulva gulva gulva tulva pulla pulla dhalva dhulva dhuma dhuma dhama dhama māraya māraya dhaka dhaka vajñāpaya jñāpaya vidāraya vidāraya kampa kampa kampaya kampaya pūraya pūraya āveśayāveśaya oṃ hrīṃ oṃ hrīṃ haṃ vaṃ vaṃ huṃ taṭa taṭa mada mada hrīṃ oṃ hūṃ nairṛtāyā namaḥ nirṛtaye dātavyam /
GarPur, 1, 134, 2.2 oṃ hūṃ hūṃ prasphura lala lala kulva kulva culva culva khalla khalla mulva mulva gulva gulva tulva pulla pulla dhalva dhulva dhuma dhuma dhama dhama māraya māraya dhaka dhaka vajñāpaya jñāpaya vidāraya vidāraya kampa kampa kampaya kampaya pūraya pūraya āveśayāveśaya oṃ hrīṃ oṃ hrīṃ haṃ vaṃ vaṃ huṃ taṭa taṭa mada mada hrīṃ oṃ hūṃ nairṛtāyā namaḥ nirṛtaye dātavyam /
Rasendracintāmaṇi
RCint, 8, 34.1 ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 21.2, 1.2 mayyāveśya mano ye māṃ nityayuktā upāsate //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.2 mayyāveśya mano ye māṃ nityayuktā upāsate //
Tantrāloka
TĀ, 17, 14.2 bhāvasyāhaṃmayasvātmatādātmyāveśyamānatā //
Ānandakanda
ĀK, 1, 12, 201.21 oṃ hrīṃ śrīṃ namo bhagavati sarveśvari devi namo maṇḍalavāsini krāṃ krīṃ krūṃ hana hana paca paca matha matha śīghram āveśaya śīghramāveśaya ehyehi bhuvanavandite svāhā /
ĀK, 1, 12, 201.21 oṃ hrīṃ śrīṃ namo bhagavati sarveśvari devi namo maṇḍalavāsini krāṃ krīṃ krūṃ hana hana paca paca matha matha śīghram āveśaya śīghramāveśaya ehyehi bhuvanavandite svāhā /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 8.1, 6.0 īdṛśo 'yaṃ sadā svātmavimarśāveśitāśayaḥ //
ŚSūtraV zu ŚSūtra, 3, 44.1, 12.0 mayy āveśya mano ye māṃ nityayuktā upāsate //
Śyainikaśāstra
Śyainikaśāstra, 4, 4.1 vastrāntaritamāveśya talopari yathābalam /