Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Spandakārikānirṇaya
Tantrāloka
Āyurvedadīpikā
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 6, 7, 6.0 ud gā ājad aṅgirobhya āviṣkṛṇvan guhā satīḥ arvāñcaṃ nunude valam iti sanim evaibhya etayāvarunddhe //
Atharvaveda (Śaunaka)
AVŚ, 12, 4, 29.2 āviṣkṛṇuṣva rūpāṇi yadā sthāma jighāṃsati //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 16.2 tad etad ṛṣiḥ paśyann avocat tad vāṃ narā sanaye daṃsa ugram āviṣkṛṇomi tanyatur na vṛṣṭim /
Gopathabrāhmaṇa
GB, 2, 5, 13, 11.1 ud gā ājad aṅgirobhya āviṣkṛṇvan guhā satīḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 13, 5.1 tad yad iha puruṣasya pāpaṃ kṛtam bhavati tad āviṣkaroti /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 15, 11.1 ūrdhvo bhava pratividhyādhy asmad āviṣkṛṇuṣva daivyāny agne /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 13.1 ūrdhvo bhava pratividhyādhy asmad āviṣkṛṇuṣva daivyāny agne /
Vārāhaśrautasūtra
VārŚS, 1, 6, 3, 15.1 nātaṣṭasyāviṣkaroti //
Ṛgveda
ṚV, 1, 116, 12.1 tad vāṃ narā sanaye daṃsa ugram āviṣkṛṇomi tanyatur na vṛṣṭim /
ṚV, 1, 123, 6.2 spārhā vasūni tamasāpagūᄆhāviṣkṛṇvanty uṣaso vibhātīḥ //
ṚV, 4, 17, 3.1 bhinad giriṃ śavasā vajram iṣṇann āviṣkṛṇvānaḥ sahasāna ojaḥ /
ṚV, 5, 80, 4.1 eṣā vyenī bhavati dvibarhā āviṣkṛṇvānā tanvam purastāt /
ṚV, 7, 75, 1.1 vy uṣā āvo divijā ṛtenāviṣkṛṇvānā mahimānam āgāt /
ṚV, 7, 80, 1.2 vivartayantīṃ rajasī samante āviṣkṛṇvatīm bhuvanāni viśvā //
ṚV, 8, 14, 8.1 ud gā ājad aṅgirobhya āviṣkṛṇvan guhā satīḥ /
ṚV, 9, 3, 5.2 āviṣkṛṇoti vagvanum //
ṚV, 9, 95, 2.2 devo devānāṃ guhyāni nāmāviṣkṛṇoti barhiṣi pravāce //
Ṛgvedakhilāni
ṚVKh, 1, 12, 7.2 tasminn ṛjrāśve cakṣuṣī adhattam āviṣkṛṇutaṃ punar asya lokam //
Mahābhārata
MBh, 1, 160, 30.2 lokaṃ nirmathya dhātredaṃ rūpam āviṣkṛtaṃ kṛtam //
MBh, 1, 161, 4.2 mohaṃ nṛpatiśārdūla gantum āviṣkṛtaḥ kṣitau //
MBh, 4, 5, 10.6 kathaṃ nāviṣkṛtāḥ syāmo dhārtarāṣṭrasya māriṣa /
MBh, 6, 4, 23.1 śabdarūparasasparśagandhāścāviṣkṛtāḥ śubhāḥ /
MBh, 12, 5, 1.2 āviṣkṛtabalaṃ karṇaṃ jñātvā rājā tu māgadhaḥ /
Manusmṛti
ManuS, 11, 227.1 etair dvijātayaḥ śodhyā vratair āviṣkṛtainasaḥ /
Rāmāyaṇa
Rām, Ki, 30, 27.2 niṣkramyodagrasattvās tu tasthur āviṣkṛtaṃ tadā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 11, 51.1 kukṣiṃ karoti tadgarbhaliṅgam āviṣkaroti ca /
Daśakumāracarita
DKCar, 1, 5, 17.2 tadapi śītalopacaraṇaṃ salilamiva taptataile tadaṅgadahanameva samantādāviścakāra /
DKCar, 2, 2, 202.1 nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsāt kimabhilāṣāt kimakasmādeva vā na jāne asakṛn māṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatam abhivīkṣya sāpadeśaṃ ca kiṃcid āviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata //
Kirātārjunīya
Kir, 2, 16.1 atha ced avadhiḥ pratīkṣyate katham āviṣkṛtajihmavṛttinā /
Kir, 2, 17.2 jananātha tavānujanmanāṃ kṛtam āviṣkṛtapauruṣair bhujaiḥ //
Kir, 3, 15.2 tvayā vipatsvapyavipatti ramyam āviṣkṛtaṃ prema paraṃ guṇeṣu //
Kir, 4, 5.1 nunoda tasya sthalapadminīgataṃ vitarkam āviṣkṛtaphenasaṃtati /
Kir, 8, 18.1 vilambamānākulakeśapāśayā kayācid āviṣkṛtabāhumūlayā /
Kir, 9, 76.2 harmyeṣu mālyamadirāparibhogagandhān āviścakāra rajanīparivṛttivāyuḥ //
Kir, 11, 80.1 ity uktavantaṃ parirabhya dorbhyāṃ tanūjam āviṣkṛtadivyamūrtiḥ /
Kāmasūtra
KāSū, 6, 3, 2.22 pūrvayogināṃ ca lābhātiśayena punaḥ saṃdhāne yatamānānām āviṣkṛtaḥ pratiṣedhaḥ /
Viṣṇupurāṇa
ViPur, 4, 15, 4.2 daityeśvarasya vadhāyākhilalokotpattisthitivināśakāriṇā pūrvaṃ tanugrahaṇaṃ kurvatā nṛsiṃharūpam āviṣkṛtam //
ViPur, 5, 3, 12.3 prasīdatāmeṣa sa devadevaḥ svamāyayāviṣkṛtabālarūpaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 22, 1.2 evam āviṣkṛtāśeṣaguṇakarmodayo munim /
BhāgPur, 3, 23, 12.3 vimānaṃ kāmagaṃ kṣattas tarhy evāviracīkarat //
Garuḍapurāṇa
GarPur, 1, 160, 51.1 sukṣau karoti tadgarbhe liṅgamāviṣkaroti ca /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 4.0 evaṃ copakramopasaṃhārayor mahārthasaṃpuṭīkāraṃ darśayan tatsāratayā samastaśāṃkaropaniṣanmūrdhanyatām asyāviṣkaroti śāstrasya śrīmān vasuguptācāryaḥ iti śivam //
Tantrāloka
TĀ, 8, 154.1 tatra sthitaḥ sa svayambhūrviśvamāviṣkarotyadaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 3, 1.7 atra doṣāḥ saṃsargāṃśāṃśavikalpādibhirasaṃkhyeyāḥ dūṣyāstu śarīrāvayavā aṇuśaḥ parasparamelakena vibhajyamānā asaṃkhyeyāḥ liṅgāni kṛtsnavikāragatānyasaṃkhyeyānyeva āviṣkṛtāni tu tantre kathitāni hetavaścāvāntaraviśeṣādasaṃkhyeyāḥ pravyaktā eva /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 240.0 tad vāṃ narā sanaye daṃsa ugram āviṣkṛṇomi tanyatur na vṛṣṭim //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 3.2 tato vayaṃ bhagavan bhagavato dharmaṃ deśayamānasya śūnyatānimittāpraṇihitaṃ sarvamāviṣkurmaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 67.2 etadeva hi kṛṣṇena rūpamāviṣkṛtaṃ nṛpa //