Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 16, 10.2 rūkṣakleśakṣamātyagnivātāvṛtapatheṣu ca //
AHS, Sū., 17, 28.1 svedo hitas tv anāgneyo vāte medaḥkaphāvṛte /
AHS, Sū., 30, 28.1 mātrāśatam upekṣeta tatrārśaḥsvāvṛtānanam /
AHS, Nidānasthāna, 4, 16.2 śleṣmāvṛtamukhasrotāḥ kruddhagandhavahārditaḥ //
AHS, Nidānasthāna, 9, 6.1 yadā vāyur mukhaṃ vasterāvṛtya pariśoṣayet /
AHS, Nidānasthāna, 10, 19.1 kruddhe dhātukṣayād vāyau doṣāvṛtapathe 'thavā /
AHS, Nidānasthāna, 10, 19.2 āvṛto doṣaliṅgāni so 'nimittaṃ pradarśayet //
AHS, Nidānasthāna, 11, 10.1 kṛṣṇasphoṭāvṛtaḥ śyāvas tīvradāharujājvaraḥ /
AHS, Nidānasthāna, 11, 25.2 kṛṣṇasphoṭāvṛtaḥ pittavṛddhiliṅgaśca raktataḥ //
AHS, Nidānasthāna, 11, 38.1 ūrdhvādhomārgam āvṛtya kurvate śūlapūrvakam /
AHS, Nidānasthāna, 15, 20.2 aśnuvīta muhuḥ svāsthyaṃ muhurasvāsthyam āvṛte //
AHS, Nidānasthāna, 16, 31.2 liṅgaṃ pittāvṛte dāhas tṛṣṇā śūlaṃ bhramas tamaḥ //
AHS, Nidānasthāna, 16, 33.1 laṅghanāyāsarūkṣoṣṇakāmatā ca kaphāvṛte /
AHS, Nidānasthāna, 16, 33.2 raktāvṛte sadāhārtis tvaṅmāṃsāntarajā bhṛśam //
AHS, Nidānasthāna, 16, 36.1 āḍhyavāta iti jñeyaḥ sa kṛcchro medasāvṛte /
AHS, Nidānasthāna, 16, 36.2 sparśam asthyāvṛte 'tyuṣṇaṃ pīḍanaṃ cābhinandati //
AHS, Nidānasthāna, 16, 37.2 majjāvṛte vinamanaṃ jṛmbhaṇaṃ pariveṣṭanam //
AHS, Nidānasthāna, 16, 38.2 śukrāvṛte 'tivego vā na vā niṣphalatāpi vā //
AHS, Nidānasthāna, 16, 39.1 bhukte kukṣau rujā jīrṇe śāmyatyannāvṛte 'nile /
AHS, Nidānasthāna, 16, 39.2 mūtrāpravṛttirādhmānaṃ vaster mūtrāvṛte bhavet //
AHS, Nidānasthāna, 16, 40.1 viḍāvṛte vibandho 'dhaḥ svasthāne parikṛntati /
AHS, Nidānasthāna, 16, 41.2 sarvadhātvāvṛte vāyau śroṇivaṅkṣaṇapṛṣṭharuk //
AHS, Nidānasthāna, 16, 42.2 bhramo mūrchā rujā dāhaḥ pittena prāṇa āvṛte //
AHS, Nidānasthāna, 16, 46.1 śleṣmaṇā tvāvṛte prāṇe sādas tandrārucir vamiḥ /
AHS, Nidānasthāna, 16, 50.1 prāṇādayas tathānyonyam āvṛṇvanti yathākramam /
AHS, Nidānasthāna, 16, 51.2 hṛdrogo mukhaśoṣaśca prāṇenodāna āvṛte //
AHS, Nidānasthāna, 16, 52.1 udānenāvṛte prāṇe varṇaujobalasaṃkṣayaḥ /
AHS, Nidānasthāna, 16, 57.2 āvṛtā vāyavo 'jñātā jñātā vā vatsaraṃ sthitāḥ //
AHS, Nidānasthāna, 16, 59.1 bhavantyupadravās teṣām āvṛtānām upekṣaṇāt //
AHS, Cikitsitasthāna, 7, 78.1 maṇikanakasamutthairāvaneyair vicitraiḥ sajalavividhalekhakṣaumavastrāvṛtāṅgaiḥ /
AHS, Cikitsitasthāna, 10, 32.1 vāte śleṣmāvṛte sāme kaphe vā vāyunoddhate /
AHS, Cikitsitasthāna, 10, 80.2 yathā nirindhano vahniralpo vātīndhanāvṛtaḥ //
AHS, Cikitsitasthāna, 15, 47.1 kaphe vātena pitte vā tābhyāṃ vāpyāvṛte 'nile /
AHS, Cikitsitasthāna, 22, 53.2 vāyau pittāvṛte śītām uṣṇāṃ ca bahuśaḥ kriyām //
AHS, Cikitsitasthāna, 22, 57.1 kaphāvṛte yavānnāni jāṅgalā mṛgapakṣiṇaḥ /
AHS, Cikitsitasthāna, 22, 59.2 svedābhyaṅgarasāḥ kṣīraṃ sneho māṃsāvṛte hitam //
AHS, Cikitsitasthāna, 22, 60.2 mahāsneho 'sthimajjasthe pūrvoktaṃ retasāvṛte //
AHS, Cikitsitasthāna, 22, 61.1 annāvṛte pācanīyaṃ vamanaṃ dīpanaṃ laghu /
AHS, Cikitsitasthāna, 22, 61.2 mūtrāvṛte mūtralāni svedāścottaravastayaḥ //
AHS, Cikitsitasthāna, 22, 63.1 sarvasthānāvṛte 'pyāśu tat kāryaṃ mātariśvani /
AHS, Cikitsitasthāna, 22, 66.2 apāne tvāvṛte sarvaṃ dīpanaṃ grāhi bheṣajam //
AHS, Cikitsitasthāna, 22, 67.2 iti saṃkṣepataḥ proktam āvṛtānāṃ cikitsitam //
AHS, Cikitsitasthāna, 22, 71.2 pittāvṛte pittaharaṃ marutaścānulomanam //
AHS, Cikitsitasthāna, 22, 72.1 raktāvṛte 'pi tadvacca khuḍoktaṃ yacca bheṣajam /
AHS, Kalpasiddhisthāna, 5, 7.1 vastir doṣāvṛto ruddhamārgo rundhyāt samīraṇam /
AHS, Kalpasiddhisthāna, 5, 30.1 dattas tairāvṛtaḥ sneho nāyātyabhibhavād api /
AHS, Kalpasiddhisthāna, 5, 31.1 pārśvarugveṣṭanair vidyād vāyunā sneham āvṛtam /
AHS, Kalpasiddhisthāna, 5, 34.1 vidyāt pittāvṛtaṃ svādutiktais taṃ vastibhir haret /
AHS, Kalpasiddhisthāna, 5, 35.1 sammūrchāglānibhir vidyācchleṣmaṇā sneham āvṛtam /
AHS, Kalpasiddhisthāna, 5, 37.1 āmaliṅgaiḥ sadāhais taṃ vidyād atyaśanāvṛtam /
AHS, Kalpasiddhisthāna, 5, 39.1 snehaṃ viḍāvṛtaṃ jñātvā snehasvedaiḥ savartibhiḥ /
AHS, Utt., 6, 18.2 pūrvam āvṛtamārge tu sasnehaṃ mṛdu śodhanam //
AHS, Utt., 7, 15.2 athāvṛtānāṃ dhīcittahṛtkhānāṃ prākprabodhanam //
AHS, Utt., 10, 19.1 adhimāṃsārma tad dāhagharṣavatyaḥ sirāvṛtāḥ /
AHS, Utt., 10, 21.2 tacchedyam asitaprāptaṃ māṃsasnāvasirāvṛtam //
AHS, Utt., 10, 31.1 atyutsedhāvagāḍhaṃ vā sāśru nāḍīvraṇāvṛtam /
AHS, Utt., 12, 6.2 tenordhvam īkṣate nādhas tanucailāvṛtopamam //
AHS, Utt., 12, 11.1 vṛddhaḥ kāco dṛśaṃ kuryād rajodhūmāvṛtām iva /
AHS, Utt., 18, 13.2 saṃnidhāya snuhīkāṇḍe korite tacchadāvṛtān //
AHS, Utt., 23, 27.1 sā vātād agnidagdhābhā pittāt svinnasirāvṛtā /
AHS, Utt., 35, 34.1 vīryālpabhāvād avibhāvyam etat kaphāvṛtaṃ varṣagaṇānubandhi /
AHS, Utt., 35, 41.2 kīṭairivāvṛtaṃ cāsya gātraṃ cimicimāyate //
AHS, Utt., 37, 56.2 madhye kṛṣṇo 'thavā śyāvaḥ paryante jālakāvṛtaḥ //
AHS, Utt., 39, 127.1 pittaraktavinirmuktasamastāvaraṇāvṛte /