Occurrences

Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śvetāśvataropaniṣad
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Acintyastava
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 2, 1, 6, 11.0 atho āvṛtāso 'vatāso na kartṛbhir iti sarvaṃ hīdaṃ prāṇenāvṛtam //
AĀ, 2, 1, 6, 11.0 atho āvṛtāso 'vatāso na kartṛbhir iti sarvaṃ hīdaṃ prāṇenāvṛtam //
Atharvaprāyaścittāni
AVPr, 2, 7, 17.0 atha yasyāgnayo dāvenāgninā saṃsṛjyeran kā tatra prāyaścittir annādyaṃ vā eṣa yajamānasya saṃvṛjyāvṛta upa to 'raṇyād grāmam adhy abhyupaiti //
Atharvaveda (Paippalāda)
AVP, 10, 12, 12.1 etaṃ dviṣantam avadhiṣam andhena tamasāvṛtam /
Atharvaveda (Śaunaka)
AVŚ, 6, 125, 2.2 apām ojmānaṃ pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja //
AVŚ, 9, 3, 17.1 tṛṇair āvṛtā paladān vasānā rātrīva śālā jagato niveśanī /
AVŚ, 9, 9, 14.2 sūryasya cakṣū rajasaity āvṛtaṃ yasminn ātasthur bhuvanāni viśvā //
AVŚ, 10, 1, 30.1 yadi stha tamasāvṛtā jālenābhihitā iva /
AVŚ, 10, 2, 29.1 yo vai tāṃ brahmaṇo vedāmṛtenāvṛtāṃ puram /
AVŚ, 10, 2, 31.2 tasyāṃ hiraṇyayaḥ kośaḥ svargo jyotiṣāvṛtaḥ //
AVŚ, 10, 8, 43.1 puṇḍarīkaṃ navadvāraṃ tribhir guṇebhir āvṛtam /
AVŚ, 11, 9, 4.2 yābhyām antarikṣam āvṛtam iyaṃ ca pṛthivī mahī /
AVŚ, 12, 1, 8.2 yasyā hṛdayaṃ parame vyomant satyenāvṛtam amṛtaṃ pṛthivyāḥ /
AVŚ, 12, 1, 52.2 varṣeṇa bhūmiḥ pṛthivī vṛtāvṛtā sā no dadhātu bhadrayā priye dhāmani dhāmani //
AVŚ, 12, 5, 2.0 satyenāvṛtā śriyā prāvṛtā yaśasā parīvṛtā //
AVŚ, 12, 5, 12.0 saiṣā bhīmā brahmagavy aghaviṣā sākṣāt kṛtyā kūlbajam āvṛtā //
AVŚ, 12, 5, 53.0 vaiśvadevī hy ucyase kṛtyā kūlbajam āvṛtā //
AVŚ, 13, 4, 2.0 raśmibhir nabha ābhṛtaṃ mahendra ety āvṛtaḥ //
AVŚ, 13, 4, 9.0 raśmibhir nabha ābhṛtaṃ mahendra ety āvṛtaḥ //
AVŚ, 17, 1, 27.1 prajāpater āvṛto brahmaṇā varmaṇāhaṃ kaśyapasya jyotiṣā varcasā ca /
Bhāradvājagṛhyasūtra
BhārGS, 1, 8, 10.0 pradakṣiṇam agniṃ parikramya dakṣiṇata udagāvṛtyopaviśyopasaṃgṛhya pṛcchati //
BhārGS, 2, 5, 7.1 praviśatu bhavān āyuṣā varcasā śriyāvṛta iti brāhmaṇānumataḥ praviśati bhūḥ prapadye bhuvaḥ prapadye śriyaṃ prapadye śrīrmā praviśatviti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 1.2 mṛtyunaivedam āvṛtam āsīd aśanāyayā /
BĀU, 4, 4, 11.1 anandā nāma te lokā andhena tamasāvṛtāḥ /
Chāndogyopaniṣad
ChU, 5, 9, 1.2 sa ulbāvṛto garbho daśa vā nava vā māsān antaḥ śayitvā yāvad vātha jāyate //
Jaiminigṛhyasūtra
JaimGS, 2, 2, 8.1 atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam ity udag āvṛtyā tamitor āsīta //
Jaiminīyaśrautasūtra
JaimŚS, 5, 18.0 athaitat prastotā vāsa ādatte yena patny āvṛtā bhavati //
Kauśikasūtra
KauśS, 3, 1, 11.0 anāvṛtam āvṛtya sakṛj juhoti //
KauśS, 3, 1, 11.0 anāvṛtam āvṛtya sakṛj juhoti //
KauśS, 5, 3, 22.0 anāvṛtam //
KauśS, 5, 3, 26.0 alābunā dīpam avasicya yathā sūrya ity āvṛtyāvrajati //
KauśS, 14, 1, 20.1 prācīm āvṛtya dakṣiṇataḥ prācīm //
KauśS, 14, 1, 23.1 varṣeṇa bhūmiḥ pṛthivī vṛtāvṛtety adbhiḥ samprokṣya //
Kāṭhakasaṃhitā
KS, 12, 4, 48.0 svenaiva yoninātmānam orṇute //
KS, 15, 4, 22.0 asir vālāvṛto vavrir vālapratigrathitā barāsī dāmatūṣā vatsataro vā śabalo dakṣiṇā //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 6, 5.2 garbho jarāyuṇāvṛtā ulbaṃ jahāti janmanā //
MS, 3, 16, 3, 12.1 divas pṛthivyāḥ pary antarikṣād vanaspatibhyaḥ pary āvṛtaṃ sahaḥ /
MS, 3, 16, 3, 12.2 apām ojmānaṃ pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja //
Pañcaviṃśabrāhmaṇa
PB, 12, 4, 9.0 ṛtubhiś ca vā ime lokā digbhiś cāvṛtās teṣv evobhayeṣu yajamānaṃ pratiṣṭhāpayati yajamānaṃ vā anupratitiṣṭhantam udgātā pratitiṣṭhati ya evaṃ vidvān vairūpeṇodgāyati //
Pāraskaragṛhyasūtra
PārGS, 2, 17, 9.1 pṛthivī dyauḥ pradiśo diśo yasmai dyubhirāvṛtāḥ tam ihendram upahvaye śivā naḥ santu hetayaḥ svāhā /
Taittirīyasaṃhitā
TS, 6, 4, 10, 20.0 pratyañcāv āvṛtya juhutaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 12, 42.1 nāvṛto yajñaṃ gacched yadi vrajet pradakṣiṇaṃ punar āvrajet //
Vārāhagṛhyasūtra
VārGS, 4, 5.2 ye keśinaḥ prathame sattram āsata yebhir āvṛtaṃ yadidaṃ virājati /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 5.2 vigāhaṃ tūrṇiṃ taviṣībhir āvṛtaṃ bhūrṇiṃ devāsa iha suśriyaṃ dadhuḥ /
VārŚS, 3, 2, 3, 35.1 āvṛtyottarasminn upakrāmam //
Āpastambadharmasūtra
ĀpDhS, 1, 23, 2.1 nipuṇo 'ṇīyān bisorṇāyā yaḥ sarvam āvṛtya tiṣṭhati /
Āpastambaśrautasūtra
ĀpŚS, 18, 10, 23.1 asir vālāvṛto vārdhrīvālapratigrathitā govyacchinī barāsī dāmatūṣā śabalo vā vatsataraḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 16.2 āvṛtās tatra tiṣṭhanti pitaraḥ śaunako 'bravīt //
ĀśvGS, 4, 8, 28.0 athodaṅāvṛtya śvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti sarpebhyo yat tatra asṛg ūvadhyaṃ vāvasrutaṃ bhavati taddharanti sarpāḥ //
Śatapathabrāhmaṇa
ŚBM, 10, 6, 5, 1.2 mṛtyunaivedam āvṛtam āsīd aśanāyayā /
Ṛgveda
ṚV, 1, 51, 2.1 abhīm avanvan svabhiṣṭim ūtayo 'ntarikṣaprāṃ taviṣībhir āvṛtam /
ṚV, 1, 55, 8.2 āvṛtāso 'vatāso na kartṛbhis tanūṣu te kratava indra bhūrayaḥ //
ṚV, 1, 87, 4.1 sa hi svasṛt pṛṣadaśvo yuvā gaṇo 'yā īśānas taviṣībhir āvṛtaḥ /
ṚV, 1, 164, 14.2 sūryasya cakṣū rajasaity āvṛtaṃ tasminn ārpitā bhuvanāni viśvā //
ṚV, 3, 3, 5.2 vigāhaṃ tūrṇiṃ taviṣībhir āvṛtam bhūrṇiṃ devāsa iha suśriyaṃ dadhuḥ //
ṚV, 6, 47, 27.2 apām ojmānam pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja //
ṚV, 8, 26, 13.1 yo vāṃ yajñebhir āvṛto 'dhivastrā vadhūr iva /
ṚV, 8, 88, 2.1 dyukṣaṃ sudānuṃ taviṣībhir āvṛtaṃ giriṃ na purubhojasam /
ṚV, 9, 86, 27.2 kṣipo mṛjanti pari gobhir āvṛtaṃ tṛtīye pṛṣṭhe adhi rocane divaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 15, 22.1 āvṛtās te mayā prā... //
Arthaśāstra
ArthaŚ, 2, 5, 5.1 pakveṣṭakāstambhaṃ catuḥśālam ekadvāram anekasthānatalaṃ vivṛtastambhāpasāram ubhayataḥ paṇyagṛhaṃ koṣṭhāgāraṃ ca dīrghabahuśālaṃ kakṣyāvṛtakuḍyam antaḥ kupyagṛham tad eva bhūmigṛhayuktam āyudhāgāraṃ pṛthagdharmasthīyaṃ mahāmātrīyaṃ vibhaktastrīpuruṣasthānam apasārataḥ suguptakakṣyaṃ bandhanāgāraṃ kārayet //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 15.1 śabdamāyāvṛto yāvat tāvat tiṣṭhati puṣkare /
Buddhacarita
BCar, 1, 72.1 duḥkhārditebhyo viṣayāvṛtebhyaḥ saṃsārakāntārapathasthitebhyaḥ /
BCar, 4, 34.2 babhramurdarśayantyo 'sya śroṇīstanvaṃśukāvṛtāḥ //
BCar, 4, 54.1 evamākṣipyamāṇo 'pi sa tu dhairyāvṛtendriyaḥ /
Carakasaṃhitā
Ca, Sū., 13, 48.2 balavānmāruto yeṣāṃ khāni cāvṛtya tiṣṭhati //
Ca, Sū., 17, 35.2 tandrāruciparītasya bhavatyaśmāvṛtaṃ yathā //
Ca, Sū., 17, 80.1 tairāvṛtagatirvāyuroja ādāya gacchati /
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 5.2 medasāvṛtamārgatvādvāyuḥ koṣṭhe viśeṣataḥ /
Ca, Sū., 24, 26.1 malināhāraśīlasya rajomohāvṛtātmanaḥ /
Ca, Sū., 24, 39.1 meghasaṅkāśamākāśamāvṛtaṃ vā tamoghanaiḥ /
Ca, Sū., 28, 36.2 rajomohāvṛtātmānaḥ priyameva tu laukikāḥ //
Ca, Nid., 7, 4.1 tatra doṣanimittāś catvāraḥ puruṣāṇām evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṃ vyādhivegasamudbhramitānām upahatamanasāṃ vā kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṃ vā manasy upahate buddhau ca pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni srotāṃsy āvṛtya janayanty unmādam //
Ca, Śār., 1, 101.1 tattvajñāne smṛtiryasya rajomohāvṛtātmanaḥ /
Ca, Indr., 5, 32.1 kaluṣe 'mbhasi paṅke vā kūpe vā tamasāvṛte /
Ca, Indr., 11, 21.2 mahāmohāvṛtamanāḥ paśyannapi na paśyati //
Ca, Cik., 3, 104.2 sasvanau sarujau karṇau kaṇṭhaḥ śūkairivāvṛtaḥ //
Lalitavistara
LalVis, 3, 21.4 kiṃ kāraṇam tathāhi vaṃśarājakulaṃ prākṛtaṃ ca caṇḍaṃ ca na cojjvalitatejasaṃ parapuruṣajanmāvṛtaṃ ca na mātṛpitṛsvatejaḥ karmābhinirvṛttaṃ ca /
Mahābhārata
MBh, 1, 1, 28.1 niṣprabhe 'smin nirāloke sarvatas tamasāvṛte /
MBh, 1, 2, 180.11 ghorarūpam apaśyat sa divam āvṛtya dhiṣṭhitam /
MBh, 1, 15, 7.2 nākam āvṛtya tiṣṭhantam ucchrayeṇa mahāgirim //
MBh, 1, 16, 22.2 vidyudbhir iva nīlābhram āvṛṇon mandaraṃ girim //
MBh, 1, 16, 36.11 jagad āvṛtya sahasā sadhūmo 'gnir iva jvalan /
MBh, 1, 19, 3.3 timiṅgilajhaṣākīrṇaṃ makarair āvṛtaṃ tathā //
MBh, 1, 19, 17.9 timiṃgilasamākīrṇaṃ makarair āvṛtaṃ tathā /
MBh, 1, 20, 15.45 uditaścaiva savitā aruṇena tadāvṛtaḥ /
MBh, 1, 23, 2.1 vicitraphalapuṣpābhir vanarājibhir āvṛtam /
MBh, 1, 23, 2.2 bhavanair āvṛtaṃ ramyaistathā padmākarair api //
MBh, 1, 28, 23.1 āvṛṇvānaṃ mahājvālam arcirbhiḥ sarvato 'mbaram /
MBh, 1, 29, 8.1 tayoścakṣūṃṣi rajasā suparṇastūrṇam āvṛṇot /
MBh, 1, 62, 5.2 ratnākarasamudrāntāṃś cāturvarṇyajanāvṛtān //
MBh, 1, 65, 18.4 sa pāpenāvṛto mūrkhastena ātmāpahārakaḥ /
MBh, 1, 69, 28.7 ṛtvikpurohitācāryair mantribhiścāvṛtaṃ tadā //
MBh, 1, 81, 16.3 puṇyakīrtistataḥ svargaṃ jagāmāvṛtya rodasī //
MBh, 1, 88, 16.3 ākramanto divaṃ bhābhir dharmeṇāvṛtya rodasī /
MBh, 1, 93, 6.2 meroḥ pārśve nagendrasya sarvartukusumāvṛtam //
MBh, 1, 94, 25.1 tāṃ śarair āvṛtāṃ dṛṣṭvā nadīṃ gaṅgāṃ tadantike /
MBh, 1, 99, 10.2 tamasā lokam āvṛtya naugatām eva bhārata //
MBh, 1, 100, 21.9 pāṇḍuṃ lakṣaṇasampannaṃ dīpyamānaṃ śriyāvṛtam /
MBh, 1, 104, 10.3 āmuktakavacaḥ śrīmān devagarbhaḥ śriyāvṛtaḥ //
MBh, 1, 105, 23.3 āvṛtaṃ dadṛśur lokaṃ hṛṣṭā bahuvidhair janaiḥ //
MBh, 1, 114, 39.1 udatiṣṭhan mahāghoṣaḥ puṣpavṛṣṭibhir āvṛtaḥ /
MBh, 1, 126, 23.2 āvṛtaṃ gaganaṃ meghair balākāpaṅktihāsibhiḥ //
MBh, 1, 128, 4.84 mahatā śaravarṣeṇa pārthaḥ pāñcālam āvṛṇot /
MBh, 1, 133, 7.1 viṣamaṃ paśyate rājā sarvathā tamasāvṛtaḥ /
MBh, 1, 163, 16.2 abhavat pretarājasya puraṃ pretair ivāvṛtam /
MBh, 1, 178, 9.2 bhasmāvṛtāṅgān iva havyavāhān pārthān pradadhyau sa yadupravīraḥ //
MBh, 1, 181, 40.1 mahatyathāparāhṇe tu ghanaiḥ sūrya ivāvṛtaḥ /
MBh, 1, 199, 29.2 prākāreṇa ca sampannaṃ divam āvṛtya tiṣṭhatā //
MBh, 1, 199, 32.2 śaktibhiścāvṛtaṃ taddhi dvijihvair iva pannagaiḥ /
MBh, 1, 199, 46.1 ramyāśca vividhāstatra puṣkariṇyo vanāvṛtāḥ /
MBh, 1, 199, 46.10 cāturvarṇyasamākīrṇaṃ mālyaiḥ śilpibhir āvṛtam /
MBh, 1, 208, 17.1 tasya vai tapasā rājaṃstad vanaṃ tejasāvṛtam /
MBh, 1, 212, 1.432 āvṛṇon mahad ākāśaṃ śaraiḥ parapuraṃjayaḥ /
MBh, 1, 214, 17.16 niruddeśatamaprakhyam āvṛtaṃ gajasaṃsthitaiḥ /
MBh, 1, 220, 9.1 kimartham āvṛtā lokā mamaite tapasārjitāḥ /
MBh, 1, 220, 10.1 tatrāhaṃ tat kariṣyāmi yadartham idam āvṛtam /
MBh, 1, 220, 29.5 jarāyuṇāvṛtaṃ garbhaṃ pāsi deva jagatpate /
MBh, 2, 3, 22.1 nagameghapratīkāśā divam āvṛtya viṣṭhitā /
MBh, 2, 10, 5.2 strīsahasrāvṛtaḥ śrīmān āste jvalitakuṇḍalaḥ /
MBh, 2, 17, 1.10 likhitā caiva kuḍyeṣu putrair bahubhir āvṛtā /
MBh, 2, 22, 24.2 āditya iva madhyāhne sahasrakiraṇāvṛtaḥ //
MBh, 2, 48, 20.1 dattvaikaiko daśaśatān kuñjarān kavacāvṛtān /
MBh, 2, 70, 11.1 rurucarmāvṛtatanūn hriyā kiṃcid avāṅmukhān /
MBh, 3, 11, 23.2 āvṛtya mārgaṃ raudrātmā tasthau girir ivācalaḥ //
MBh, 3, 12, 6.1 teṣāṃ praviśatāṃ tatra mārgam āvṛtya bhārata /
MBh, 3, 12, 7.2 sthitam āvṛtya panthānaṃ yena yānti kurūdvahāḥ //
MBh, 3, 12, 15.2 āvṛṇottad vanadvāraṃ maināka iva parvataḥ //
MBh, 3, 29, 17.1 asthāne yadi vā sthāne satataṃ rajasāvṛtaḥ /
MBh, 3, 29, 18.1 mitraiḥ saha virodhaṃ ca prāpnute tejasāvṛtaḥ /
MBh, 3, 37, 16.2 sarvāstravid anādhṛṣya abhedyakavacāvṛtaḥ //
MBh, 3, 50, 23.1 sā tān adbhutarūpān vai dṛṣṭvā sakhīgaṇāvṛtā /
MBh, 3, 61, 4.2 kāśmaryāmalakaplakṣakadambodumbarāvṛtam //
MBh, 3, 77, 27.2 prayayau svapuraṃ hṛṣṭaḥ puṣkaraḥ svajanāvṛtaḥ //
MBh, 3, 98, 13.1 sarasvatyāḥ pare pāre nānādrumalatāvṛtam /
MBh, 3, 99, 1.3 āsasāda tato vṛtraṃ sthitam āvṛtya rodasī //
MBh, 3, 101, 16.1 tamasā cāvṛte loke mṛtyunābhyarditāḥ prajāḥ /
MBh, 3, 111, 10.1 kauśyāṃ bṛsyām āssva yathopajoṣaṃ kṛṣṇājinenāvṛtāyāṃ sukhāyām /
MBh, 3, 129, 20.3 sarasvatīm imāṃ puṇyāṃ paśyaikaśaraṇāvṛtām //
MBh, 3, 143, 7.2 pṛthivīṃ cāntarikṣaṃ ca dyāṃ caiva tamasāvṛṇot //
MBh, 3, 143, 8.1 na sma prajñāyate kiṃcid āvṛte vyomni reṇunā /
MBh, 3, 151, 2.2 suramyāṃ vipulacchāyāṃ nānādrumalatāvṛtām //
MBh, 3, 160, 4.1 asau sāgaraparyantāṃ bhūmim āvṛtya tiṣṭhati /
MBh, 3, 161, 6.1 krīḍāpradeśāṃś ca samṛddharūpān sucitramālyāvṛtajātaśobhān /
MBh, 3, 163, 24.1 tato girim ivātyartham āvṛṇon māṃ mahāśaraiḥ /
MBh, 3, 167, 2.2 āvṛtya sarvatas te māṃ śaravarṣair avākiran //
MBh, 3, 168, 5.2 āvṛṇvan sarvato vyoma diśaścopadiśastathā //
MBh, 3, 168, 30.2 nāpaśyaṃ sahasā sarvān dānavān māyayāvṛtān //
MBh, 3, 170, 22.2 mārgam āvṛtya daityānāṃ gatiṃ caiṣām avārayam //
MBh, 3, 175, 12.2 giridurge samāpannaṃ kāyenāvṛtya kandaram //
MBh, 3, 184, 6.2 akardamā mīnavatyaḥ sutīrthā hiraṇmayair āvṛtāḥ puṇḍarīkaiḥ //
MBh, 3, 186, 33.1 bahuśūnyā janapadā mṛgavyālāvṛtā diśaḥ /
MBh, 3, 186, 39.1 lobhamohaparītāś ca mithyādharmadhvajāvṛtāḥ /
MBh, 3, 193, 22.2 ādityapatham āvṛtya saptāhaṃ bhūmikampanam /
MBh, 3, 198, 54.3 adharmā dharmarūpeṇa tṛṇaiḥ kūpā ivāvṛtāḥ //
MBh, 3, 202, 10.3 yair āvṛtam idaṃ sarvaṃ jagat sthāvarajaṅgamam //
MBh, 3, 221, 25.1 devasenāpatis tvevaṃ devasenābhir āvṛtaḥ /
MBh, 3, 229, 19.2 kuberabhavanād rājann ājagāma gaṇāvṛtaḥ //
MBh, 3, 255, 5.1 tadantaram athāvṛtya koṭikāśyo 'bhyahārayat /
MBh, 3, 272, 25.2 sa bhṛśaṃ tāḍayan vīro rāvaṇir māyayāvṛtaḥ //
MBh, 3, 284, 26.1 yadyāgacchati śakro māṃ brāhmaṇacchadmanāvṛtaḥ /
MBh, 4, 5, 4.4 gavāḍhyam arthasampannaṃ hṛṣṭapuṣṭajanāvṛtam /
MBh, 4, 24, 10.1 nirjane mṛgasaṃkīrṇe nānādrumalatāvṛte /
MBh, 4, 31, 5.2 pakṣiṇaścāpatan bhūmau sainyena rajasāvṛtāḥ //
MBh, 4, 31, 24.2 nābhyajānaṃstadānyonyaṃ pradoṣe rajasāvṛte //
MBh, 4, 48, 19.2 nāpaśyannāvṛtāṃ bhūmim antarikṣaṃ ca patribhiḥ //
MBh, 4, 50, 11.1 ya eṣa tu rathānīke suvarṇakavacāvṛtaḥ /
MBh, 4, 53, 33.1 dṛṣṭvā tu pārthasya raṇe śaraiḥ svaratham āvṛtam /
MBh, 4, 56, 8.2 divam āvṛtya tiṣṭhantaṃ giriṃ bhetsyāmi dhāribhiḥ //
MBh, 4, 58, 11.2 tathā daśa diśaḥ sarvāḥ patad gāṇḍīvam āvṛṇot //
MBh, 4, 59, 28.1 athāvṛṇod daśa diśaḥ śarair atirathastadā /
MBh, 4, 60, 17.2 tadartham āvṛtya mukhaṃ prayaccha narendravṛttaṃ smara dhārtarāṣṭra //
MBh, 4, 67, 37.1 tan mahotsavasaṃkāśaṃ hṛṣṭapuṣṭajanāvṛtam /
MBh, 5, 14, 6.2 āsasāda mahādvīpaṃ nānādrumalatāvṛtam //
MBh, 5, 44, 7.1 ya āvṛṇotyavitathena karṇāvṛtaṃ kurvann amṛtaṃ samprayacchan /
MBh, 5, 87, 9.1 āvṛtāni varastrībhir gṛhāṇi sumahāntyapi /
MBh, 5, 106, 8.2 yasmāt pūrvatare kāle pūrvam eṣāvṛtā suraiḥ //
MBh, 5, 118, 4.2 ṛṣibhir brahmakalpaiśca samantād āvṛtaṃ vanam //
MBh, 5, 118, 22.1 sarve te hyāvṛtajñānā nābhyajānanta taṃ nṛpam /
MBh, 5, 121, 8.1 āvṛtaṃ tamasā cetaḥ sarveṣāṃ svargavāsinām /
MBh, 5, 141, 22.1 kṛṣṇaśca parighastatra bhānum āvṛtya tiṣṭhati /
MBh, 5, 141, 36.2 śuddhakeyūrakaṇṭhatrāḥ śuklamālyāmbarāvṛtāḥ //
MBh, 5, 150, 24.1 tad utsava ivodagraṃ samprahṛṣṭanarāvṛtam /
MBh, 5, 181, 30.3 rāmasya mama caivāśu vyomāvṛtya samantataḥ //
MBh, 5, 182, 5.2 kālotsṛṣṭāṃ prajvalitām ivolkāṃ saṃdīptāgrāṃ tejasāvṛtya lokān //
MBh, 5, 183, 21.2 āvavrur jaladā vyoma kṣaranto rudhiraṃ bahu //
MBh, 6, 1, 20.2 antardhīyata cādityaḥ sainyena rajasāvṛtaḥ //
MBh, 6, 2, 24.1 svapsyanti nihatā vīrā bhūmim āvṛtya pārthivāḥ /
MBh, 6, 7, 10.2 ūrdhvam antaśca tiryak ca lokān āvṛtya tiṣṭhati //
MBh, 6, 7, 15.2 bhavanair āvṛtaḥ sarvair jāmbūnadamayaiḥ śubhaiḥ //
MBh, 6, 9, 11.2 candramāśca sanakṣatro jyotir bhūta ivāvṛtaḥ //
MBh, 6, BhaGī 3, 38.1 dhūmenāvriyate vahniryathādarśo malena ca /
MBh, 6, BhaGī 3, 38.2 yatholbenāvṛto garbhastathā tenedamāvṛtam //
MBh, 6, BhaGī 3, 38.2 yatholbenāvṛto garbhastathā tenedamāvṛtam //
MBh, 6, BhaGī 3, 39.1 āvṛtaṃ jñānametena jñānino nityavairiṇā /
MBh, 6, BhaGī 3, 40.2 etairvimohayatyeṣa jñānamāvṛtya dehinam //
MBh, 6, BhaGī 5, 15.2 ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ //
MBh, 6, BhaGī 13, 13.2 sarvataḥśrutimalloke sarvamāvṛtya tiṣṭhati //
MBh, 6, BhaGī 14, 9.2 jñānamāvṛtya tu tamaḥ pramāde sañjayatyuta //
MBh, 6, BhaGī 18, 32.1 adharmaṃ dharmamiti yā manyate tamasāvṛtā /
MBh, 6, BhaGī 18, 48.2 sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ //
MBh, 6, 42, 28.2 antardhīyata cādityaḥ sainyena rajasāvṛtaḥ //
MBh, 6, 55, 14.2 gajaiśca patitair nīlair giriśṛṅgair ivāvṛtam //
MBh, 6, 55, 124.2 tāṃ kaṅkamālāvṛtagṛdhrakahvaiḥ kravyādasaṃghaiśca tarakṣubhiśca //
MBh, 6, 56, 14.1 tacchaṅkhaśabdāvṛtam antarikṣam uddhūtabhaumadrutareṇujālam /
MBh, 6, 67, 23.1 nirabhre vidyutastīvrā diśaśca rajasāvṛtāḥ /
MBh, 6, 67, 24.2 nabhasyantardadhe sūryaḥ sainyena rajasāvṛtaḥ //
MBh, 6, 67, 28.1 ārṣabhāṇi vicitrāṇi rukmajālāvṛtāni ca /
MBh, 6, 108, 9.2 sakabandhaśca parigho bhānum āvṛtya tiṣṭhati //
MBh, 6, 111, 38.1 rajomeghāśca saṃjajñuḥ śastravidyudbhir āvṛtāḥ /
MBh, 6, 112, 116.1 tato 'rjunabhujotsṛṣṭair āvṛtāsīd vasuṃdharā /
MBh, 7, 6, 24.1 tatastumulam ākāśam āvṛṇot sadivākaram /
MBh, 7, 6, 27.2 ulkā jvalantī saṃgrāme pucchenāvṛtya sarvaśaḥ //
MBh, 7, 15, 33.2 āvavrustasya panthānaṃ kirantaḥ sāyakān bahūn //
MBh, 7, 17, 3.2 āvṛtatvācca lokasya nāsīt tatra pratisvanaḥ //
MBh, 7, 21, 16.2 madīyair āvṛto yodhaiḥ karṇa tarjayatīva mām //
MBh, 7, 29, 31.1 nāpaśyāma tatastvetat sainyaṃ vai tamasāvṛtam /
MBh, 7, 40, 9.1 śalabhair iva cākāśe dhārābhir iva cāvṛte /
MBh, 7, 40, 22.1 taṃ tadā nānupaśyāma sainyena rajasāvṛtam /
MBh, 7, 42, 5.2 varūthaṃ vibabhau tasya jyotirbhiḥ kham ivāvṛtam //
MBh, 7, 45, 21.1 āvavrustasya panthānaṃ gajānīkena daṃśitāḥ /
MBh, 7, 57, 54.2 viśvātmane viśvasṛje viśvam āvṛtya tiṣṭhate //
MBh, 7, 60, 17.1 sa rathe rathināṃ śreṣṭhaḥ kāñcane kāñcanāvṛtaḥ /
MBh, 7, 65, 7.2 duḥśāsano mahārāja savyasācinam āvṛṇot //
MBh, 7, 68, 59.2 ratham āvārya gadayā keśavaṃ samatāḍayat //
MBh, 7, 68, 66.2 so 'dṛśyata tadā pārtho ghanaiḥ sūrya ivāvṛtaḥ //
MBh, 7, 70, 39.2 madrāṇām īśvaraḥ śalyo rājā rājānam āvṛṇot //
MBh, 7, 70, 41.1 svakenāham anīkena saṃnaddhakavacāvṛtaḥ /
MBh, 7, 73, 12.1 iṣujālāvṛtaṃ ghoram andhakāram anantaram /
MBh, 7, 86, 24.1 ācāryo laghuhastatvād abhedyakavacāvṛtaḥ /
MBh, 7, 95, 4.2 jalasaṃdhabalenājau puruṣādair ivāvṛtam //
MBh, 7, 95, 41.2 kabandhaiḥ saṃvṛtaṃ sarvaṃ tāmrābhraiḥ kham ivāvṛtam //
MBh, 7, 98, 30.2 āvavruḥ sarvato rājan dharmaputrajayaiṣiṇaḥ //
MBh, 7, 99, 3.1 sa tu duḥśāsanaṃ vīraḥ sāyakair āvṛṇod bhṛśam /
MBh, 7, 106, 20.2 ardhamaṇḍalam āvṛtya sūtaputram ayodhayat //
MBh, 7, 107, 32.2 śarajālāvṛtaṃ vyoma cakrāte śaravṛṣṭibhiḥ //
MBh, 7, 112, 21.1 te samāsādya kaunteyam āvṛṇvañ śaravṛṣṭibhiḥ /
MBh, 7, 123, 38.2 saṃstīrṇāṃ vasudhāṃ paśya citrapaṭṭair ivāvṛtām //
MBh, 7, 129, 19.1 tamasā cāvṛte loke na prājñāyata kiṃcana /
MBh, 7, 130, 40.1 tato 'bhavat timiraghanair ivāvṛtaṃ mahābhaye bhayadam atīva dāruṇam /
MBh, 7, 131, 26.1 kārṣṇāyasamayaṃ ghoram ṛkṣacarmāvṛtaṃ mahat /
MBh, 7, 132, 34.1 tato nājñāsiṣaṃ kiṃcid ghoreṇa tamasāvṛte /
MBh, 7, 137, 13.2 khadyotair āvṛtau rājan prāvṛṣīva vanaspatī //
MBh, 7, 142, 35.3 kārṣṇāyasamayaṃ ghoram ṛkṣacarmāvṛtaṃ mahat //
MBh, 7, 144, 19.1 śarajālāvṛtaṃ vyoma cakratustau mahārathau /
MBh, 7, 150, 61.2 kṣitiṃ dyāṃ ca diśaścaiva māyayāvṛtya daṃśitaḥ //
MBh, 7, 154, 15.1 tad bāṇadhārāvṛtam antarikṣaṃ tiryaggatābhiḥ samare rarāja /
MBh, 7, 154, 44.1 tato bāṇair āvṛṇod antarikṣaṃ divyāṃ māyāṃ yodhayan rākṣasasya /
MBh, 7, 159, 23.2 tamasā cāvṛte sainye rajasā bahulena ca //
MBh, 7, 162, 26.2 paśyāma rājan saṃsaktān sainyena rajasāvṛtān //
MBh, 7, 166, 39.2 āvṛtāḥ patribhistīkṣṇair draṣṭāro māmakair iha //
MBh, 7, 170, 2.2 aśvakiṃpuruṣākīrṇaṃ śarāsanalatāvṛtam //
MBh, 7, 170, 56.2 khadyotair āvṛtasyeva parvatasya dinakṣaye //
MBh, 7, 171, 6.2 gacched agnir vibhor āsyaṃ tathāstraṃ bhīmam āvṛṇot //
MBh, 7, 172, 70.1 divyāvṛtau mānasau dvau suparṇāv avākśākhaḥ pippalaḥ sapta gopāḥ /
MBh, 8, 11, 25.1 bāṇasaṃghāvṛtaṃ ghoram ākāśaṃ samapadyata /
MBh, 8, 12, 54.2 taṃ sāśvasūtadhvajam ekavīram āvṛtya saṃśaptakasainyam ārchat //
MBh, 8, 16, 17.2 śīghrāstrā divam āvṛtya parivavruḥ samantataḥ //
MBh, 8, 17, 71.1 bāṇajālāvṛte vyomni chādite ca divākare /
MBh, 8, 18, 74.2 dhvajayaṣṭiṃ ca sahasā śiśriye kaśmalāvṛtaḥ //
MBh, 8, 27, 89.1 nāryo bṛhatyo nirhrīkā madrakāḥ kambalāvṛtāḥ /
MBh, 8, 31, 39.2 eṣa reṇuḥ samudbhūto divam āvṛtya tiṣṭhati //
MBh, 8, 31, 41.2 kabandhaṃ meghasaṃkāśaṃ bhānum āvṛtya saṃsthitam //
MBh, 8, 31, 46.1 dhruvam eṣu nimitteṣu bhūmim āvṛtya pārthivāḥ /
MBh, 8, 32, 76.2 aruṇābhrāvṛtākāraṃ tasmin deśe babhau viyat //
MBh, 8, 35, 27.2 mahāmātrais tam āvavrur meghā iva divākaram //
MBh, 8, 35, 41.1 rājānam abhidhāvantaṃ śarair āvṛtya rodasī /
MBh, 8, 53, 2.2 hiraṇyacitrāyudhavaidyutaṃ ca mahārathair āvṛtaśabdavacca //
MBh, 8, 58, 3.1 tato 'syāmbaram āvṛtya śarajālāni bhāgaśaḥ /
MBh, 9, 8, 20.2 vyabhrājata mahārāja puṇḍarīkair ivāvṛtā //
MBh, 9, 8, 31.2 cakracakrāvalījuṣṭā triveṇūdaṇḍakāvṛtā //
MBh, 9, 16, 58.1 tataḥ pārthasya bāṇaughair āvṛtāḥ sainikāstava /
MBh, 9, 20, 31.1 tatpare nāvabudhyanta sainyena rajasāvṛte /
MBh, 9, 22, 44.2 saṃpatantībhir ākāśam āvṛtaṃ bahvaśobhata //
MBh, 9, 22, 53.2 sāśvārohair hatair aśvair āvṛte vasudhātale //
MBh, 9, 22, 74.2 bhūmāvabhyapatan rājañ śaravṛṣṭibhir āvṛtāḥ //
MBh, 9, 31, 4.2 vihīnaśca svakair bhṛtyair nirjane cāvṛto bhṛśam //
MBh, 9, 35, 29.1 trita ātmānam ālakṣya kūpe vīruttṛṇāvṛte /
MBh, 9, 43, 10.1 sa tatra vavṛdhe lokān āvṛtya jvalanātmajaḥ /
MBh, 9, 64, 7.2 pūrṇacandram iva vyomni tuṣārāvṛtamaṇḍalam //
MBh, 10, 6, 3.2 so 'paśyad dvāram āvṛtya tiṣṭhantaṃ lomaharṣaṇam //
MBh, 10, 8, 94.1 vicetasaḥ sanidrāśca tamasā cāvṛtā narāḥ /
MBh, 11, 5, 8.1 athāpaśyad vanaṃ ghoraṃ samantād vāgurāvṛtam /
MBh, 11, 7, 9.2 āvṛṇotyeva taṃ paścājjarā rūpavināśinī //
MBh, 11, 15, 10.2 bāṣpam āhārayad devī vastreṇāvṛtya vai mukham //
MBh, 11, 16, 6.1 gajāśvarathayodhānām āvṛtaṃ rudhirāvilaiḥ /
MBh, 11, 16, 20.1 vīrasūbhir mahābāho hataputrābhir āvṛtam /
MBh, 11, 19, 20.2 girir ātmaruhaiḥ phullaiḥ karṇikārair ivāvṛtaḥ //
MBh, 12, 109, 19.1 ya āvṛṇotyavitathena karṇāv ṛtaṃ bruvann amṛtaṃ samprayacchan /
MBh, 12, 110, 2.1 satyaṃ caivānṛtaṃ cobhe lokān āvṛtya tiṣṭhataḥ /
MBh, 12, 111, 7.1 ye na lobhānnayantyarthān rājāno rajasāvṛtāḥ /
MBh, 12, 144, 11.2 vimānaśatakoṭībhir āvṛtaṃ puṇyakīrtibhiḥ //
MBh, 12, 176, 3.2 parityaktāśca naśyanti tenedaṃ sarvam āvṛtam //
MBh, 12, 177, 1.3 āvṛtā yair ime lokā mahābhūtābhisaṃjñitaiḥ //
MBh, 12, 183, 2.2 tamograstā na paśyanti prakāśaṃ tamasāvṛtam //
MBh, 12, 183, 16.2 prajā viparivartante svaiḥ svaiḥ karmabhir āvṛtāḥ //
MBh, 12, 191, 7.1 abhayaṃ cānimittaṃ ca na ca kleśabhayāvṛtam /
MBh, 12, 231, 29.2 sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati //
MBh, 12, 263, 46.3 nidrāṃ tandrīṃ tathālasyam āvṛtya puruṣān sthitān //
MBh, 12, 270, 10.1 tathā karmaphalair dehī rañjitastamasāvṛtaḥ /
MBh, 12, 272, 18.1 tato 'ntarikṣam āvṛtya vṛtro dharmabhṛtāṃ varaḥ /
MBh, 12, 286, 28.2 yenāvṛtaḥ kurute samprayukto ghorāṇi karmāṇi sudāruṇāni //
MBh, 12, 287, 25.2 jātyandha iva panthānam āvṛtātmā na budhyate //
MBh, 12, 288, 39.2 kenāyam āvṛto lokaḥ kena vā na prakāśate /
MBh, 12, 288, 40.2 ajñānenāvṛto loko mātsaryānna prakāśate /
MBh, 12, 290, 34.2 tāmasānāṃ ca jantūnāṃ ramaṇīyāvṛtātmanām //
MBh, 12, 291, 16.2 sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati //
MBh, 12, 292, 38.1 mamatvenāvṛto nityaṃ tatraiva parivartate /
MBh, 12, 300, 14.2 sarvataḥśrutimāṃl loke sarvam āvṛtya tiṣṭhati //
MBh, 12, 310, 29.2 tejasāvṛtya lokāṃstrīn yaśaḥ prāpsyati kevalam //
MBh, 12, 316, 9.2 mohajālāvṛto duḥkham iha cāmutra cāśnute //
MBh, 12, 335, 49.1 etaddhayaśiraḥ kṛtvā nānāmūrtibhir āvṛtam /
MBh, 13, 14, 33.2 kuraṅgabarhiṇākīrṇaṃ mārjārabhujagāvṛtam /
MBh, 13, 14, 111.2 sahasram iva sūryāṇāṃ sarvam āvṛtya tiṣṭhati //
MBh, 13, 15, 41.2 sarvataḥśrutimāṃl loke sarvam āvṛtya tiṣṭhasi //
MBh, 13, 17, 47.2 siṃhaśārdūlarūpaśca ārdracarmāmbarāvṛtaḥ //
MBh, 13, 50, 19.2 lagnaiḥ śaṅkhagaṇair gātraiḥ koṣṭhaiścitrair ivāvṛtam //
MBh, 13, 69, 6.1 kham āvṛtyodapānasya kṛkalāsaḥ sthito mahān /
MBh, 13, 82, 11.2 divyavāditrasaṃghuṣṭe divyastrīcāraṇāvṛte /
MBh, 13, 90, 40.2 tathā dattaṃ nartane gāyane ca yāṃ cānṛce dakṣiṇām āvṛṇoti //
MBh, 13, 95, 15.2 vaidūryavarṇasadṛśaiḥ padmapatrair athāvṛtām //
MBh, 13, 110, 43.1 vimānaṃ maṇḍalāvartam āvartagahanāvṛtam /
MBh, 13, 110, 102.1 tatra kalpasahasraṃ vai vasate strīśatāvṛte /
MBh, 13, 125, 15.1 kliśyamānān vimārgeṣu kāmakrodhāvṛtātmanaḥ /
MBh, 13, 132, 14.1 paradāreṣu ye nityaṃ cāritrāvṛtalocanāḥ /
MBh, 13, 141, 6.1 vayaṃ vadhyāmahe cāpi śatrubhistamasāvṛte /
MBh, 13, 147, 11.1 adharmā dharmarūpeṇa tṛṇaiḥ kūpā ivāvṛtāḥ /
MBh, 14, 8, 3.2 āste śūlī mahātejā nānābhūtagaṇāvṛtaḥ //
MBh, 14, 16, 3.2 yadṛcchayā tau muditau jagmatuḥ svajanāvṛtau //
MBh, 14, 21, 20.2 udānabhūtā ca visṛjya dehaṃ vyānena sarvaṃ divam āvṛṇoti //
MBh, 14, 25, 3.2 catvāra ete hotāro yair idaṃ jagad āvṛtam //
MBh, 14, 37, 15.2 arvāksrotasa ityete taijasā rajasāvṛtāḥ //
MBh, 14, 54, 6.3 padbhyāṃ te pṛthivī vyāptā śirasā cāvṛtaṃ nabhaḥ //
MBh, 14, 54, 7.1 dyāvāpṛthivyor yanmadhyaṃ jaṭhareṇa tad āvṛtam /
MBh, 14, 54, 7.2 bhujābhyām āvṛtāścāśāstvam idaṃ sarvam acyuta //
MBh, 14, 76, 19.2 āvṛtya gaganaṃ meghā mumucur māṃsaśoṇitam //
MBh, 15, 24, 3.1 pradakṣiṇam athāvṛtya rājānaṃ pāṇḍavāstadā /
MBh, 16, 4, 12.2 apaśyann uddhavaṃ yāntaṃ tejasāvṛtya rodasī //
MBh, 17, 1, 33.2 mārgam āvṛtya tiṣṭhantaṃ sākṣāt puruṣavigraham //
MBh, 17, 3, 24.2 ūrdhvam ācakrame śīghraṃ tejasāvṛtya rodasī //
MBh, 17, 3, 27.1 lokān āvṛtya yaśasā tejasā vṛttasaṃpadā /
MBh, 18, 2, 18.1 daṃśotthānaṃ sajhillīkaṃ makṣikāmaśakāvṛtam /
Manusmṛti
ManuS, 2, 144.1 ya āvṛṇoty avitathaṃ brahmaṇā śravaṇāv ubhau /
ManuS, 3, 214.1 apasavyam agnau kṛtvā sarvam āvṛtya vikramam /
ManuS, 4, 61.1 na śūdrarājye nivasen nādhārmikajanāvṛte /
ManuS, 7, 192.2 vṛkṣagulmāvṛte cāpair asicarmāyudhaiḥ sthale //
ManuS, 12, 20.2 tair eva cāvṛto bhūtaiḥ svarge sukham upāśnute //
Rāmāyaṇa
Rām, Bā, 5, 14.1 sāmantarājasaṃghaiś ca balikarmabhir āvṛtām /
Rām, Bā, 5, 23.1 tām agnimadbhir guṇavadbhir āvṛtāṃ dvijottamair vedaṣaḍaṅgapāragaiḥ /
Rām, Bā, 33, 16.1 śanair viyujyate saṃdhyā nabho netrair ivāvṛtam /
Rām, Bā, 48, 15.1 satuṣārāvṛtāṃ sābhrāṃ pūrṇacandraprabhām iva /
Rām, Bā, 53, 22.1 dīrghāsipaṭṭiśadharair hemavarṇāmbarāvṛtaiḥ /
Rām, Bā, 73, 14.2 bhasmanā cāvṛtaṃ sarvaṃ saṃmūḍham iva tad balam //
Rām, Ay, 23, 9.2 āvṛtaṃ vadanaṃ valgu chattreṇābhivirājate //
Rām, Ay, 25, 11.2 tiṣṭhanty āvṛtya panthānam ato duḥkhataraṃ vanam //
Rām, Ay, 43, 11.2 sphītāṃ rāṣṭrāvṛtāṃ rāmo vaidehīm anvadarśayat //
Rām, Ay, 65, 4.1 veginīṃ ca kuliṅgākhyāṃ hrādinīṃ parvatāvṛtām /
Rām, Ay, 66, 20.2 jananīṃ pratyuvācedaṃ śokair bahubhir āvṛtaḥ //
Rām, Ay, 69, 12.2 kausalyāṃ pratyuvācedaṃ śokair bahubhir āvṛtām //
Rām, Ay, 75, 10.1 sa kāñcanamayaṃ pīṭhaṃ parārdhyāstaraṇāvṛtam /
Rām, Ay, 86, 35.2 dakṣiṇāṃ diśam āvṛtya mahāmegha ivotthitaḥ /
Rām, Ay, 91, 16.2 pārśve nyaviśad āvṛtya gajavājirathākulā //
Rām, Ay, 93, 18.1 sālatālāśvakarṇānāṃ parṇair bahubhir āvṛtām /
Rām, Ay, 95, 44.2 manuṣyair āvṛtā bhūmir ubhayaṃ prababhau tadā //
Rām, Ār, 14, 14.2 dṛśyante girayaḥ saumya phullais tarubhir āvṛtāḥ //
Rām, Ār, 14, 17.2 puṣpagulmalatopetais tais tais tarubhir āvṛtāḥ //
Rām, Ār, 15, 21.1 avaśyāyatamonaddhā nīhāratamasāvṛtāḥ /
Rām, Ār, 24, 13.2 babhūva rāmaḥ saṃdhyābhrair divākara ivāvṛtaḥ //
Rām, Ār, 27, 9.1 śarajālāvṛtaḥ sūryo na tadā sma prakāśate /
Rām, Ār, 33, 16.1 divyābharaṇamālyābhir divyarūpābhir āvṛtam /
Rām, Ār, 33, 25.2 dhanadhānyopapannāni strīratnair āvṛtāni ca //
Rām, Ār, 44, 10.1 sa pāpo bhavyarūpeṇa tṛṇaiḥ kūpa ivāvṛtaḥ /
Rām, Ār, 53, 5.1 mṛgayūthaparibhraṣṭāṃ mṛgīṃ śvabhir ivāvṛtām /
Rām, Ār, 53, 10.2 hemajālāvṛtāś cāsaṃs tatra prāsādapaṅktayaḥ //
Rām, Ār, 60, 25.2 āvṛtaṃ paśya saumitre sarvato dharaṇītalam //
Rām, Ār, 65, 3.2 āvṛtaṃ sarvato durgaṃ gahanaṃ ghoradarśanam //
Rām, Ār, 65, 20.2 sthitam āvṛtya panthānaṃ tayor bhrātroḥ prapannayoḥ //
Rām, Ār, 70, 5.1 tau tam āśramam āsādya drumair bahubhir āvṛtam /
Rām, Ki, 9, 11.1 sa tṛṇair āvṛtaṃ durgaṃ dharaṇyā vivaraṃ mahat /
Rām, Ki, 12, 14.2 vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane //
Rām, Ki, 14, 1.2 vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane //
Rām, Ki, 17, 18.2 jāne pāpasamācāraṃ tṛṇaiḥ kūpam ivāvṛtam //
Rām, Ki, 32, 17.2 divyamālyāvṛtaṃ śubhraṃ taptakāñcanatoraṇam //
Rām, Ki, 37, 30.2 ayutaiś cāvṛtā vīrāḥ śaṅkubhiś ca paraṃtapa //
Rām, Ki, 38, 11.2 koṭīśataparīvāraiḥ kāmarūpibhir āvṛtā //
Rām, Ki, 38, 33.1 āvṛtya pṛthivīṃ sarvāṃ parvatāṃś ca vanāni ca /
Rām, Ki, 39, 58.1 tataḥ paramagamyā syād dik pūrvā tridaśāvṛtā /
Rām, Ki, 39, 58.2 rahitā candrasūryābhyām adṛśyā timirāvṛtā //
Rām, Ki, 40, 8.1 sahasraśirasaṃ vindhyaṃ nānādrumalatāvṛtam /
Rām, Ki, 40, 42.3 rājadhānī yamasyaiṣā kaṣṭena tamasāvṛtā //
Rām, Ki, 41, 8.1 girijālāvṛtāṃ durgāṃ mārgitvā paścimāṃ diśam /
Rām, Ki, 49, 7.1 girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam /
Rām, Ki, 49, 12.1 girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam /
Rām, Ki, 49, 15.1 ity uktās tad bilaṃ sarve viviśus timirāvṛtam /
Rām, Ki, 49, 21.2 nīlavaiḍūryavarṇāś ca padminīḥ patagāvṛtāḥ //
Rām, Ki, 49, 24.1 tapanīyagavākṣāṇi muktājālāvṛtāni ca /
Rām, Ki, 50, 5.2 tapanīyagavākṣāṇi maṇijālāvṛtāni ca //
Rām, Ki, 57, 5.1 āvṛtyākāśamārgeṇa javena sma gatau bhṛśam /
Rām, Ki, 58, 13.2 mahendrasya girer dvāram āvṛtya ca samāsthitaḥ //
Rām, Ki, 63, 6.2 kvacit parvatamātraiśca jalarāśibhir āvṛtam //
Rām, Ki, 66, 18.2 divam āvṛtya gacchantaṃ grasamānam ivāmbaram //
Rām, Su, 1, 81.2 pātālasyāprameyasya dvāram āvṛtya tiṣṭhasi //
Rām, Su, 1, 135.2 plavamānaṃ hanūmantam āvṛtyedam uvāca ha //
Rām, Su, 2, 16.1 kāñcanenāvṛtāṃ ramyāṃ prākāreṇa mahāpurīm /
Rām, Su, 3, 34.2 prākārāvṛtam atyantaṃ dadarśa sa mahākapiḥ //
Rām, Su, 7, 5.2 āhṛtābhiśca vikramya rājakanyābhir āvṛtam //
Rām, Su, 7, 19.2 sphāṭikair āvṛtatalāṃ dantāntaritarūpikām //
Rām, Su, 12, 26.2 nānāgulmāvṛtavanāḥ karavīrakṛtāntarāḥ //
Rām, Su, 13, 3.1 tāṃ sa nandanasaṃkāśāṃ mṛgapakṣibhir āvṛtām /
Rām, Su, 13, 35.2 prabhāṃ nakṣatrarājasya kālameghair ivāvṛtām //
Rām, Su, 15, 22.2 candralekhāṃ payodānte śāradābhrair ivāvṛtām //
Rām, Su, 16, 21.1 taṃ patraviṭape līnaḥ patrapuṣpaghanāvṛtaḥ /
Rām, Su, 18, 26.2 puro balākair asitair meghair jyotsnām ivāvṛtām //
Rām, Su, 25, 11.1 svapne cādya mayā dṛṣṭā sītā śuklāmbarāvṛtā /
Rām, Su, 45, 20.2 samāsasādāpratimaṃ raṇe kapiṃ gajo mahākūpam ivāvṛtaṃ tṛṇaiḥ //
Rām, Su, 47, 2.2 muktājālāvṛtenātha mukuṭena mahādyutim //
Rām, Su, 56, 9.1 sthitaṃ panthānam āvṛtya mene vighnaṃ ca taṃ nagam //
Rām, Su, 64, 13.2 āvṛtaṃ vadanaṃ tasyā na virājati rākṣasaiḥ //
Rām, Yu, 4, 31.1 suṣeṇo jāmbavāṃścaiva ṛkṣair bahubhir āvṛtaḥ /
Rām, Yu, 7, 3.1 kailāsaśikharāvāsī yakṣair bahubhir āvṛtaḥ /
Rām, Yu, 17, 31.1 yastu megha ivākāśaṃ mahān āvṛtya tiṣṭhati /
Rām, Yu, 28, 12.1 nānāpraharaṇaiḥ śūrair āvṛto rāvaṇātmajaḥ /
Rām, Yu, 31, 42.1 āvṛtaḥ sa giriḥ sarvaistaiḥ samantāt plavaṃgamaiḥ /
Rām, Yu, 32, 3.1 sa dadarśāvṛtāṃ laṅkāṃ saśailavanakānanām /
Rām, Yu, 32, 17.2 āvṛtya balavāṃstasthau haribhir jitakāśibhiḥ //
Rām, Yu, 32, 18.2 āvṛtya balavāṃstasthau viṃśatyā koṭibhir vṛtaḥ //
Rām, Yu, 32, 19.2 āvṛtya balavāṃstasthau ṣaṣṭikoṭibhir āvṛtaḥ //
Rām, Yu, 32, 19.2 āvṛtya balavāṃstasthau ṣaṣṭikoṭibhir āvṛtaḥ //
Rām, Yu, 32, 20.2 āvṛtya balavāṃstasthau sugrīvaśca harīśvaraḥ //
Rām, Yu, 35, 6.2 andhakāre na dadṛśur meghaiḥ sūryam ivāvṛtam //
Rām, Yu, 41, 33.3 timiraughāvṛtāstatra diśaśca na cakāśire //
Rām, Yu, 45, 3.1 tāṃ rākṣasagaṇair guptāṃ gulmair bahubhir āvṛtām /
Rām, Yu, 57, 48.1 nijaghnuḥ saṃyuge kruddhāḥ kavacābharaṇāvṛtān /
Rām, Yu, 57, 50.2 muhūrtenāvṛtā bhūmir abhavacchoṇitāplutā //
Rām, Yu, 59, 13.2 āvṛto rathaśaktībhir vidyudbhir iva toyadaḥ //
Rām, Yu, 59, 97.1 brahmadattavaro hyeṣa avadhyakavacāvṛtaḥ /
Rām, Yu, 63, 27.2 āvavāra śaraugheṇa nageneva jalāśayam //
Rām, Yu, 67, 24.2 diśaścāntardadhe śrīmānnīhāratamasāvṛtaḥ //
Rām, Yu, 68, 5.2 balena mahatāvṛtya tasyā vadham arocayat //
Rām, Yu, 73, 9.2 udyatair giriśṛṅgaiśca ghorair ākāśam āvṛtam //
Rām, Yu, 78, 22.2 bhūtair bahubhir ākāśaṃ vismitair āvṛtaṃ babhau //
Rām, Yu, 79, 8.2 balenāvṛtya mahatā nihaniṣyāmi durjayam //
Rām, Yu, 83, 12.2 prakāśatvaṃ gamiṣyāmi madbāṇajaladāvṛtāḥ //
Rām, Yu, 83, 32.1 tato naṣṭaprabhaḥ sūryo diśaśca timirāvṛtāḥ /
Rām, Yu, 94, 17.1 saṃdhyayā cāvṛtā laṅkā japāpuṣpanikāśayā /
Rām, Yu, 94, 24.1 diśaśca pradiśaḥ sarvā babhūvustimirāvṛtāḥ /
Rām, Utt, 7, 24.2 sumālī śaravarṣeṇa āvavāra raṇe harim //
Rām, Utt, 18, 13.2 raṇāya niryayau kruddhaḥ saṃvarto mārgam āvṛṇot //
Rām, Utt, 30, 2.1 taṃ rāvaṇaṃ samāsādya putrabhrātṛbhir āvṛtam /
Rām, Utt, 33, 4.1 so 'marāvatisaṃkāśāṃ hṛṣṭapuṣṭajanāvṛtām /
Rām, Utt, 35, 49.1 viṇmūtrāśayam āvṛtya prajāsvantargataḥ prabhuḥ /
Rām, Utt, 51, 2.2 ayodhyāṃ ratnasampūrṇāṃ hṛṣṭapuṣṭajanāvṛtām //
Rām, Utt, 61, 32.1 ākāśam āvṛtaṃ dṛṣṭvā devair hi raghunandanaḥ /
Rām, Utt, 66, 10.2 uttarām agamacchrīmān diśaṃ himavadāvṛtām //
Rām, Utt, 75, 3.2 brahmahatyāvṛtaḥ śakro hayamedhena pāvitaḥ //
Rām, Utt, 83, 11.2 tasmin yajñavare rājño hṛṣṭapuṣṭajanāvṛte //
Rām, Utt, 97, 19.2 bahuratnau bahudhanau hṛṣṭapuṣṭajanāvṛtau //
Rām, Utt, 99, 14.1 tataḥ sarvāḥ prakṛtayo hṛṣṭapuṣṭajanāvṛtāḥ /
Saundarānanda
SaundĀ, 5, 7.1 śanairvrajanneva sa gauraveṇa paṭāvṛtāṃso vinatārdhakāyaḥ /
SaundĀ, 8, 48.2 aśubhaṃ tamasāvṛtekṣaṇaḥ śubhato gacchasi nāvagacchasi //
SaundĀ, 8, 52.2 yadi kevalayā tvacāvṛtā na bhavenmakṣikapatramātrayā //
SaundĀ, 16, 92.2 tataḥ padaṃ prāpsyasi tairavāptaṃ sukhāvṛtaistvaṃ niyataṃ yaśaśca //
SaundĀ, 18, 57.2 bhramatsu sattveṣu tamāvṛtātmasu śrutapradīpo niśi dhāryatāmayam //
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Śvetāśvataropaniṣad
ŚvetU, 3, 16.2 sarvataḥśrutimalloke sarvam āvṛtya tiṣṭhati //
ŚvetU, 6, 2.1 yenāvṛtaṃ nityam idaṃ hi sarvaṃ jñaḥ kālakāro guṇī sarvavidyaḥ /
ŚvetU, 6, 10.2 deva ekaḥ svam āvṛṇot sa no dadhād brahmāpyayam //
Amarakośa
AKośa, 2, 520.1 ubhau tu dvaipavaiyāghrau dvīpicarmāvṛte rathe /
AKośa, 2, 521.1 rathe kāmbalavāstrādyāḥ kambalādibhirāvṛte /
Amaruśataka
AmaruŚ, 1, 42.1 āśaṅkya praṇatiṃ paṭāntapihitau pādau karotyādarāt vyājenāgatamāvṛṇoti hasitaṃ na spaṣṭamudvīkṣate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 16, 10.2 rūkṣakleśakṣamātyagnivātāvṛtapatheṣu ca //
AHS, Sū., 17, 28.1 svedo hitas tv anāgneyo vāte medaḥkaphāvṛte /
AHS, Sū., 30, 28.1 mātrāśatam upekṣeta tatrārśaḥsvāvṛtānanam /
AHS, Nidānasthāna, 4, 16.2 śleṣmāvṛtamukhasrotāḥ kruddhagandhavahārditaḥ //
AHS, Nidānasthāna, 9, 6.1 yadā vāyur mukhaṃ vasterāvṛtya pariśoṣayet /
AHS, Nidānasthāna, 10, 19.1 kruddhe dhātukṣayād vāyau doṣāvṛtapathe 'thavā /
AHS, Nidānasthāna, 10, 19.2 āvṛto doṣaliṅgāni so 'nimittaṃ pradarśayet //
AHS, Nidānasthāna, 11, 10.1 kṛṣṇasphoṭāvṛtaḥ śyāvas tīvradāharujājvaraḥ /
AHS, Nidānasthāna, 11, 25.2 kṛṣṇasphoṭāvṛtaḥ pittavṛddhiliṅgaśca raktataḥ //
AHS, Nidānasthāna, 11, 38.1 ūrdhvādhomārgam āvṛtya kurvate śūlapūrvakam /
AHS, Nidānasthāna, 15, 20.2 aśnuvīta muhuḥ svāsthyaṃ muhurasvāsthyam āvṛte //
AHS, Nidānasthāna, 16, 31.2 liṅgaṃ pittāvṛte dāhas tṛṣṇā śūlaṃ bhramas tamaḥ //
AHS, Nidānasthāna, 16, 33.1 laṅghanāyāsarūkṣoṣṇakāmatā ca kaphāvṛte /
AHS, Nidānasthāna, 16, 33.2 raktāvṛte sadāhārtis tvaṅmāṃsāntarajā bhṛśam //
AHS, Nidānasthāna, 16, 36.1 āḍhyavāta iti jñeyaḥ sa kṛcchro medasāvṛte /
AHS, Nidānasthāna, 16, 36.2 sparśam asthyāvṛte 'tyuṣṇaṃ pīḍanaṃ cābhinandati //
AHS, Nidānasthāna, 16, 37.2 majjāvṛte vinamanaṃ jṛmbhaṇaṃ pariveṣṭanam //
AHS, Nidānasthāna, 16, 38.2 śukrāvṛte 'tivego vā na vā niṣphalatāpi vā //
AHS, Nidānasthāna, 16, 39.1 bhukte kukṣau rujā jīrṇe śāmyatyannāvṛte 'nile /
AHS, Nidānasthāna, 16, 39.2 mūtrāpravṛttirādhmānaṃ vaster mūtrāvṛte bhavet //
AHS, Nidānasthāna, 16, 40.1 viḍāvṛte vibandho 'dhaḥ svasthāne parikṛntati /
AHS, Nidānasthāna, 16, 41.2 sarvadhātvāvṛte vāyau śroṇivaṅkṣaṇapṛṣṭharuk //
AHS, Nidānasthāna, 16, 42.2 bhramo mūrchā rujā dāhaḥ pittena prāṇa āvṛte //
AHS, Nidānasthāna, 16, 46.1 śleṣmaṇā tvāvṛte prāṇe sādas tandrārucir vamiḥ /
AHS, Nidānasthāna, 16, 50.1 prāṇādayas tathānyonyam āvṛṇvanti yathākramam /
AHS, Nidānasthāna, 16, 51.2 hṛdrogo mukhaśoṣaśca prāṇenodāna āvṛte //
AHS, Nidānasthāna, 16, 52.1 udānenāvṛte prāṇe varṇaujobalasaṃkṣayaḥ /
AHS, Nidānasthāna, 16, 57.2 āvṛtā vāyavo 'jñātā jñātā vā vatsaraṃ sthitāḥ //
AHS, Nidānasthāna, 16, 59.1 bhavantyupadravās teṣām āvṛtānām upekṣaṇāt //
AHS, Cikitsitasthāna, 7, 78.1 maṇikanakasamutthairāvaneyair vicitraiḥ sajalavividhalekhakṣaumavastrāvṛtāṅgaiḥ /
AHS, Cikitsitasthāna, 10, 32.1 vāte śleṣmāvṛte sāme kaphe vā vāyunoddhate /
AHS, Cikitsitasthāna, 10, 80.2 yathā nirindhano vahniralpo vātīndhanāvṛtaḥ //
AHS, Cikitsitasthāna, 15, 47.1 kaphe vātena pitte vā tābhyāṃ vāpyāvṛte 'nile /
AHS, Cikitsitasthāna, 22, 53.2 vāyau pittāvṛte śītām uṣṇāṃ ca bahuśaḥ kriyām //
AHS, Cikitsitasthāna, 22, 57.1 kaphāvṛte yavānnāni jāṅgalā mṛgapakṣiṇaḥ /
AHS, Cikitsitasthāna, 22, 59.2 svedābhyaṅgarasāḥ kṣīraṃ sneho māṃsāvṛte hitam //
AHS, Cikitsitasthāna, 22, 60.2 mahāsneho 'sthimajjasthe pūrvoktaṃ retasāvṛte //
AHS, Cikitsitasthāna, 22, 61.1 annāvṛte pācanīyaṃ vamanaṃ dīpanaṃ laghu /
AHS, Cikitsitasthāna, 22, 61.2 mūtrāvṛte mūtralāni svedāścottaravastayaḥ //
AHS, Cikitsitasthāna, 22, 63.1 sarvasthānāvṛte 'pyāśu tat kāryaṃ mātariśvani /
AHS, Cikitsitasthāna, 22, 66.2 apāne tvāvṛte sarvaṃ dīpanaṃ grāhi bheṣajam //
AHS, Cikitsitasthāna, 22, 67.2 iti saṃkṣepataḥ proktam āvṛtānāṃ cikitsitam //
AHS, Cikitsitasthāna, 22, 71.2 pittāvṛte pittaharaṃ marutaścānulomanam //
AHS, Cikitsitasthāna, 22, 72.1 raktāvṛte 'pi tadvacca khuḍoktaṃ yacca bheṣajam /
AHS, Kalpasiddhisthāna, 5, 7.1 vastir doṣāvṛto ruddhamārgo rundhyāt samīraṇam /
AHS, Kalpasiddhisthāna, 5, 30.1 dattas tairāvṛtaḥ sneho nāyātyabhibhavād api /
AHS, Kalpasiddhisthāna, 5, 31.1 pārśvarugveṣṭanair vidyād vāyunā sneham āvṛtam /
AHS, Kalpasiddhisthāna, 5, 34.1 vidyāt pittāvṛtaṃ svādutiktais taṃ vastibhir haret /
AHS, Kalpasiddhisthāna, 5, 35.1 sammūrchāglānibhir vidyācchleṣmaṇā sneham āvṛtam /
AHS, Kalpasiddhisthāna, 5, 37.1 āmaliṅgaiḥ sadāhais taṃ vidyād atyaśanāvṛtam /
AHS, Kalpasiddhisthāna, 5, 39.1 snehaṃ viḍāvṛtaṃ jñātvā snehasvedaiḥ savartibhiḥ /
AHS, Utt., 6, 18.2 pūrvam āvṛtamārge tu sasnehaṃ mṛdu śodhanam //
AHS, Utt., 7, 15.2 athāvṛtānāṃ dhīcittahṛtkhānāṃ prākprabodhanam //
AHS, Utt., 10, 19.1 adhimāṃsārma tad dāhagharṣavatyaḥ sirāvṛtāḥ /
AHS, Utt., 10, 21.2 tacchedyam asitaprāptaṃ māṃsasnāvasirāvṛtam //
AHS, Utt., 10, 31.1 atyutsedhāvagāḍhaṃ vā sāśru nāḍīvraṇāvṛtam /
AHS, Utt., 12, 6.2 tenordhvam īkṣate nādhas tanucailāvṛtopamam //
AHS, Utt., 12, 11.1 vṛddhaḥ kāco dṛśaṃ kuryād rajodhūmāvṛtām iva /
AHS, Utt., 18, 13.2 saṃnidhāya snuhīkāṇḍe korite tacchadāvṛtān //
AHS, Utt., 23, 27.1 sā vātād agnidagdhābhā pittāt svinnasirāvṛtā /
AHS, Utt., 35, 34.1 vīryālpabhāvād avibhāvyam etat kaphāvṛtaṃ varṣagaṇānubandhi /
AHS, Utt., 35, 41.2 kīṭairivāvṛtaṃ cāsya gātraṃ cimicimāyate //
AHS, Utt., 37, 56.2 madhye kṛṣṇo 'thavā śyāvaḥ paryante jālakāvṛtaḥ //
AHS, Utt., 39, 127.1 pittaraktavinirmuktasamastāvaraṇāvṛte /
Bhallaṭaśataka
BhallŚ, 1, 12.2 santo 'py asanta iva cet pratibhānti bhānor bhāsāvṛte nabhasi śītamayūkhamukhyāḥ //
Bodhicaryāvatāra
BoCA, 8, 44.2 purā dṛṣṭamadṛṣṭaṃ vā mukhaṃ jālikayāvṛtam //
BoCA, 9, 19.1 naiva prakāśyate dīpo yasmān na tamasāvṛtaḥ /
BoCA, 10, 15.1 iti matkuśalaiḥ samantabhadrapramukhān āvṛtabodhisattvameghān /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 91.1 atha rājani kānanāvṛte puram āspanditalokalocanām /
BKŚS, 3, 5.2 āvṛto hayaśālābhiḥ svaṃ viveśa niveśanam //
BKŚS, 3, 9.2 prāsādatalam arohad antaḥpuracarāvṛtaḥ //
BKŚS, 3, 20.2 abhistambham agād vītabhayapaurajanāvṛtaḥ //
BKŚS, 3, 126.2 didṛkṣubhir vatsanarendranandanaṃ tapovanaṃ sapramadais tadāvṛtam //
BKŚS, 7, 23.1 atha puṇye dine rājā dvijarājajanāvṛtaḥ /
BKŚS, 8, 18.2 lalāṭam āvṛtaṃ tena tat samādhīyatām iti //
BKŚS, 9, 101.2 latāgṛham ahaṃ prāptaḥ phullaśyāmālatāvṛtam //
BKŚS, 10, 107.2 aprameyaguṇākārāṃ kanyāṃ kanyābhir āvṛtām //
BKŚS, 10, 165.1 karadvayāvṛtamukhī stambhe lagnā parāṅmukhī /
BKŚS, 10, 186.1 gaṇe gaṇe ca pramukhāṃ mukharābharaṇāvṛtām /
BKŚS, 10, 205.1 cintayitveti tiṣṭhantī jālavātāyanāvṛtā /
BKŚS, 14, 51.2 kāyakleśaṃ vahann āgād vaikhānasamṛgāvṛtaḥ //
BKŚS, 15, 103.1 evaṃ mānasavegānāṃ vṛndair ambaram āvṛtam /
BKŚS, 15, 130.1 avatīrya tataḥ kūpaṃ tritaḥ karuṇayāvṛtaḥ /
BKŚS, 18, 68.2 sthūlodaravalīlekhāṃ śuddhasūkṣmāmbarāvṛtām //
BKŚS, 18, 162.1 lākṣāvṛtabahucchidrā khaṇḍauṣṭhī śīrṇatālukā /
BKŚS, 18, 499.2 śāradair iva jīmūtaiḥ sāśam ākāśam āvṛtam //
BKŚS, 18, 517.1 sarittaṭopakaṇṭhe ca kadalīkānanāvṛtam /
BKŚS, 18, 584.1 nīlaratnaśilotsaṅge vitānāvṛtabhāskare /
BKŚS, 18, 597.2 pravṛddhapramadonmādā campā taṃ sārtham āvṛṇot //
BKŚS, 18, 611.1 narendraparivāreṇa pratītenāvṛtas tataḥ /
BKŚS, 18, 618.2 apaśyaṃ prathamāṃ jāyāṃ karaśākhāvṛtānanām //
BKŚS, 18, 689.1 nabhasvajjavanair bhaṅgair bhaṅgurair āvṛtaḥ sa ca /
BKŚS, 20, 431.1 etasminn ākule kāle śālaskandhāvṛtaḥ paraḥ /
BKŚS, 22, 295.2 gṛhītvā gṛham ājagmuḥ prītabandhujanāvṛtam //
BKŚS, 25, 32.1 ity uktvā cīvarāntena mukham āvṛtya nīcakaiḥ /
BKŚS, 25, 104.1 alaṃkārāvṛtā tāvat kāntarūpasya cārutā /
BKŚS, 26, 8.1 athāsau gadgadālāpā prītibāṣpāvṛtekṣaṇā /
BKŚS, 27, 22.2 adhyatiṣṭhaṃ nṛpādiṣṭaṃ nirvikārāmbarāvṛtam //
BKŚS, 28, 42.2 tad eva yānam adrākṣaṃ dīpikāvalayāvṛtam //
Divyāvadāna
Divyāv, 18, 42.1 sa yasyāṃ velāyāṃ mukhamāvṛṇoti tasyāṃ velāyāṃ mahāsamudrāt pānīyaṃ mahatā vegenākṣiptaṃ mukhadvāram yato dhāvati //
Divyāv, 18, 510.1 sa ca vaṇiglokenāvṛto dūrataraṃ gato bhāṇḍamādāya //
Divyāv, 18, 530.1 na ca śarīramāvṛtaṃ kariṣyati //
Harivaṃśa
HV, 2, 2.1 āpavasya mahimnā tu divam āvṛtya tiṣṭhataḥ /
HV, 2, 34.2 arakṣyamāṇām āvavrur babhūvātha prajākṣayaḥ //
HV, 9, 56.2 ādityapatham āvṛtya saptāhaṃ bhūmikampanam //
HV, 9, 70.2 dhundhur āsādito rājan diśam āvṛtya paścimām //
HV, 23, 98.1 pañcānāṃ viddhi pāñcālān sphītān puṇyajanāvṛtān /
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 7, 29.2 sevyānāṃ hatavinayair ivāvṛtānāṃ samparkaṃ pariharati sma candanānām //
Kir, 15, 40.1 pārthabāṇāḥ paśupater āvavrur viśikhāvalim /
Kir, 17, 21.2 śaśīva doṣāvṛtalocanānāṃ vibhidyamānaḥ pṛthag ābabhāse //
Kir, 18, 40.1 yaḥ sarveṣām āvarītā varīyān sarvair bhāvair nāvṛto 'nādiniṣṭhaḥ /
Kumārasaṃbhava
KumSaṃ, 8, 58.2 puṇḍarīkamukhi pūrvadiṅmukhaṃ kaitakair iva rajobhir āvṛtam //
Kūrmapurāṇa
KūPur, 1, 4, 43.1 tejo daśaguṇenaiva bāhyato vāyunāvṛtam /
KūPur, 1, 4, 43.2 ākāśenāvṛto vāyuḥ khaṃ tu bhūtādināvṛtam //
KūPur, 1, 4, 43.2 ākāśenāvṛto vāyuḥ khaṃ tu bhūtādināvṛtam //
KūPur, 1, 4, 44.1 bhūtādirmahatā tadvadavyaktenāvṛto mahān /
KūPur, 1, 7, 3.2 saṃvṛtastamasā caiva bījakambhuvanāvṛtaḥ //
KūPur, 1, 7, 8.1 te sukhaprītibahulā bahirantaśca nāvṛtāḥ /
KūPur, 1, 7, 47.2 tato 'sya jajñire putrā manuṣyā rajasāvṛtāḥ //
KūPur, 1, 8, 2.1 tamomātrāvṛto brahmā tadāśocata duḥkhitaḥ /
KūPur, 1, 9, 14.1 asminnekārṇave ghore nirjane tamasāvṛte /
KūPur, 1, 10, 63.1 yaḥ śeṣaśayane śete viśvamāvṛtya māyayā /
KūPur, 1, 11, 73.2 sarvamāvṛtya tiṣṭhantaṃ dadarśa parameśvaram //
KūPur, 1, 16, 42.2 nīlameghapratīkāśaṃ bhrājamānaṃ śriyāvṛtam //
KūPur, 1, 24, 53.1 paraśvadhāsaktakaraṃ trinetraṃ nṛsiṃhacarmāvṛtasarvagātram /
KūPur, 1, 25, 69.2 koṭisūryapratīkāśaṃ bhrājamānaṃ śriyāvṛtam //
KūPur, 1, 27, 3.1 kṛtvā caivottaravidhiṃ śokena mahatāvṛtaḥ /
KūPur, 1, 27, 35.1 tataḥ kālāntareṇaiva punarlobhāvṛtāstadā /
KūPur, 1, 29, 38.1 avimuktaṃ na sevanti mūḍhā ye tamasāvṛtāḥ /
KūPur, 1, 30, 20.2 kṛttivāseśvaraṃ liṅgaṃ nityamāvṛtya saṃsthitāḥ //
KūPur, 1, 31, 39.1 yataḥ prasūtirjagato vināśo yenāvṛtaṃ sarvamidaṃ śivena /
KūPur, 1, 33, 26.1 tataḥ krodhāvṛtatanurnarāṇāmiha vāsinām /
KūPur, 1, 34, 26.1 svakarmaṇāvṛto loko naiva gacchati tatpadam /
KūPur, 2, 1, 30.1 śaṅkhacakragadāpāṇiṃ śārṅgahastaṃ śriyāvṛtam /
KūPur, 2, 2, 38.2 ajñānenāvṛtaṃ loko vijñānaṃ tena muhyati //
KūPur, 2, 3, 2.2 sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati //
KūPur, 2, 5, 10.1 brahmāṇḍaṃ tejasā svena sarvamāvṛtya ca sthitam /
Liṅgapurāṇa
LiPur, 1, 3, 18.1 tenaiva cāvṛtaḥ samyagahaṃkāras tamo'dhikaḥ /
LiPur, 1, 3, 19.2 saśabdam āvṛṇot paścād ākāśaṃ śabdakāraṇam //
LiPur, 1, 3, 22.1 āvṛṇoddhi tathākāśaṃ sparśamātraṃ dvijottamāḥ /
LiPur, 1, 3, 22.2 āvṛṇodrūpamātraṃ tu vāyurvāti kriyātmakaḥ //
LiPur, 1, 3, 23.1 āvṛṇodrasamātraṃ vai devaḥ sākṣādvibhāvasuḥ /
LiPur, 1, 3, 23.2 āvṛṇvānā gandhamātramāpaḥ sarvarasātmikāḥ //
LiPur, 1, 3, 32.1 ākāśenāvṛto vāyurahaṃkāreṇa śabdajaḥ /
LiPur, 1, 3, 32.2 mahatā śabdaheturvai pradhānenāvṛtaḥ svayam //
LiPur, 1, 11, 7.2 śiṣyāste vai mahātmāno yaistadbrahma sadāvṛtam //
LiPur, 1, 13, 9.2 viśvamāvṛtya yogena jagatsarvaṃ vaśīkuru //
LiPur, 1, 29, 55.2 sā ca lajjāvṛtā nārī smarantī kathitaṃ purā //
LiPur, 1, 39, 29.2 tataḥ kālāntareṇaiva punarlobhāvṛtāstu tāḥ //
LiPur, 1, 40, 30.1 nṛpaśūnyā vasumatī na ca dhānyadhanāvṛtā /
LiPur, 1, 42, 3.1 valmīkenāvṛtāṅgaś ca lakṣyaḥ kīṭagaṇairmuniḥ /
LiPur, 1, 42, 25.1 āvṛtya māṃ tathāliṅgya tuṣṭuvurmunisattama /
LiPur, 1, 44, 23.2 sampūrṇau paramāmbhobhir aravindāvṛtānanau //
LiPur, 1, 48, 16.2 bhavanairāvṛtā divyairjāṃbūnadamayaiḥ śubhaiḥ //
LiPur, 1, 49, 2.2 dvīpaiś ca saptabhir yuktā lokālokāvṛtā śubhā //
LiPur, 1, 53, 28.2 evaṃ dvīpāḥ samudraistu saptasaptabhir āvṛtāḥ //
LiPur, 1, 57, 24.1 bhūmirekhāvṛtaḥ sūryaḥ paurṇimāvāsyayos tadā /
LiPur, 1, 65, 104.1 agnijvālo mahājvālaḥ paridhūmrāvṛto raviḥ /
LiPur, 1, 70, 35.1 rasamātrāstu tā hyāpo rūpamātro'gnir āvṛṇot /
LiPur, 1, 70, 48.2 bhūmerantastvidaṃ sarvaṃ lokālokācalāvṛtam //
LiPur, 1, 70, 56.1 ākāśenāvṛto vāyuḥ khaṃ tu bhūtādināvṛtam /
LiPur, 1, 70, 56.1 ākāśenāvṛto vāyuḥ khaṃ tu bhūtādināvṛtam /
LiPur, 1, 70, 56.2 bhūtādirmahatā cāpi avyaktenāvṛto mahān //
LiPur, 1, 70, 59.2 etā āvṛtya cānyonyamaṣṭau prakṛtayaḥ sthitāḥ //
LiPur, 1, 70, 142.1 saṃvṛtastamasā caiva bījāṅkuravadāvṛtaḥ /
LiPur, 1, 70, 202.2 āvṛtāstamasā rātrau prajāstasmātsvapantyuta //
LiPur, 1, 70, 262.2 tamomātrāvṛto brahmā tadā śokena duḥkhitaḥ //
LiPur, 1, 70, 265.1 tamaś ca vyanudatpaścādrajaḥ sattvaṃ tamāvṛṇot /
LiPur, 1, 70, 270.1 brahmaṇaḥ sā tanuḥ pūrvā divamāvṛtya tiṣṭhati /
LiPur, 1, 71, 107.2 sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhasi //
LiPur, 1, 72, 75.1 gaṇeśvarair devagaṇaiś ca bhṛṅgī sahāvṛtaḥ sarvagaṇendravaryaḥ /
LiPur, 1, 80, 8.2 bahukadambatamālalatāvṛtaṃ girivaraṃ śikharairvividhais tathā //
LiPur, 1, 85, 156.2 uṣṇīṣī kañcukī nagno muktakeśo malāvṛtaḥ //
LiPur, 1, 88, 43.2 sarvataḥ śrutimal loke sarvamāvṛtya tiṣṭhati //
LiPur, 1, 95, 20.2 sahasrekṣaṇaḥ somasūryāgninetrastadā saṃsthitaḥ sarvamāvṛtya māyī //
LiPur, 1, 98, 62.2 sarvakarmācalastvaṣṭā maṅgalyo maṅgalāvṛtaḥ //
LiPur, 2, 19, 28.2 navaśaktyāvṛtaṃ devaṃ padmasthaṃ bhāskaraṃ prabhum //
LiPur, 2, 41, 5.1 vṛṣāṅkaṃ kārayettatra kiṅkiṇīvalayāvṛtam /
Matsyapurāṇa
MPur, 27, 18.1 kathaṃ ca patitā hy asminkūpe vīruttṛṇāvṛte /
MPur, 35, 17.2 puṇyakīrtistataḥ svargaṃ jagāmāvṛtya rodasī //
MPur, 42, 17.3 ākrāmanto divaṃ bhānti dharmeṇāvṛtya rodasī //
MPur, 48, 90.2 kṛtārthaḥ so 'pi dharmātmā yogamāyāvṛtaḥ svayam //
MPur, 57, 20.1 muktāphalāṣṭakayutaṃ sitanetrapaṭāvṛtam /
MPur, 60, 3.2 ahaṃkārāvṛte loke pradhānapuruṣānvite //
MPur, 63, 24.2 caturbhujāminduyutāṃ sitanetrapaṭāvṛtām //
MPur, 70, 50.2 tāmrapātrāsanagataṃ haimanetrapaṭāvṛtam //
MPur, 71, 13.2 abhīṣṭopaskarair yuktāṃ śuklapuṣpāmbarāvṛtām //
MPur, 78, 3.1 vastrayugmāvṛtaṃ kṛtvā gandhapuṣpaiḥ samarcayet /
MPur, 82, 7.1 dhenuvatsau ghṛtāsyau ca sitasūkṣmāmbarāvṛtau /
MPur, 83, 16.2 tathekṣuvaṃśāvṛtakandarastu ghṛtodakaprasravaṇaiśca dikṣu //
MPur, 92, 21.3 vismayenāvṛto rājā vasiṣṭhamṛṣisattamam //
MPur, 93, 8.1 vapradvayāvṛtāṃ vediṃ vitastyucchrāyasaṃmitām /
MPur, 95, 28.1 muktāphalāṣṭakayutaṃ sitanetrapaṭāvṛtām /
MPur, 100, 9.1 yasminpraviṣṭamapi koṭiśataṃ nṛpāṇāṃ sāmātyakuñjararathaughajanāvṛtānām /
MPur, 104, 11.1 adharmeṇāvṛto loko naiva gacchati tatpadam /
MPur, 105, 10.1 strīsahasrāvṛte ramye mandākinyāstaṭe śubhe /
MPur, 113, 27.1 prapātaviṣamaistaistu parvatairāvṛtāni tu /
MPur, 113, 42.1 bhuvanairāvṛtaḥ sarvairjātarūpapariṣkṛtaiḥ /
MPur, 114, 76.1 utsedho vṛkṣarājasya divam āvṛtya tiṣṭhati /
MPur, 117, 8.1 kvacitsaṃspṛṣṭasūryāṃśuṃ kvacic ca tamasāvṛtam /
MPur, 122, 3.1 tenāvṛtaḥ samudro'yaṃ dvīpena lavaṇodadhiḥ /
MPur, 122, 48.1 āvṛtaḥ paśubhiḥ sarvairgrāmyāraṇyaiśca sarvaśaḥ /
MPur, 122, 54.2 haritālamayaiḥ śṛṅgairdvīpamāvṛtya sarvaśaḥ //
MPur, 123, 13.1 āvṛtya tiṣṭhati dvīpaḥ puṣkaraḥ puṣkarairvṛtaḥ /
MPur, 123, 27.1 evaṃ dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ /
MPur, 123, 45.2 pareṇa puṣkarasyātha āvṛtyāvasthito mahān //
MPur, 123, 48.2 praticchinnaṃ samantāttu udakenāvṛtaṃ mahat //
MPur, 126, 45.2 āvṛto vālakhilyaiśca bhramate rātryahāni tu //
MPur, 132, 27.1 viśvātmane viśvasṛje viśvamāvṛtya tiṣṭhate /
MPur, 133, 70.1 makaratimitimiṅgilāvṛtaḥ pralaya ivātisamuddhato'rṇavaḥ /
MPur, 137, 20.2 nirutsāhā bhaviṣyanti etadrathapathāvṛtāḥ //
MPur, 138, 19.1 sarathān sāyudhān sāśvān savastrābharaṇāvṛtān /
MPur, 138, 35.1 kopāvṛtākṣaḥ sa tu tārakākhyaḥ saṃkhye savṛkṣaḥ sagirir nilīnaḥ /
MPur, 139, 1.3 uvāca dānavān bhūyo bhūyaḥ sa tu bhayāvṛtān //
MPur, 150, 130.1 dadhāra rūpaṃ meghasya vidyunmālālatāvṛtam /
MPur, 153, 43.1 bhasmaśubhratanuchāyai rudrairhaṃsairivāvṛtaḥ /
MPur, 153, 52.2 dṛṣṭvā kapālino rūpaṃ gajacarmāmbarāvṛtam //
MPur, 154, 92.2 rajanīcarabhūtānāṃ saṃghairāvṛtacatvare //
MPur, 154, 225.2 indriyagrāmamāvṛtya ramyasādhanasaṃvidhiḥ //
MPur, 161, 64.2 saptaparṇāśca bilvāśca madhupairāvṛtāstathā //
MPur, 161, 65.1 aśokāśca tamālāśca nānāgulmalatāvṛtāḥ /
MPur, 162, 29.1 astraiḥ prajvalitaiḥ siṃhamāvṛṇodasurottamaḥ /
MPur, 163, 22.2 āvṛtya sarvato vyoma diśaścopadiśastathā //
MPur, 167, 32.1 tathaivaikārṇavajale nīhāreṇāvṛtāmbare /
MPur, 172, 19.2 dyaurna bhātyabhibhūtārkā ghoreṇa tamasāvṛtā //
MPur, 172, 39.1 grahacandrārkaracite mandarākṣavarāvṛte /
MPur, 174, 45.1 pakṣābhyāṃ cārupatrābhyāmāvṛtya divi līlayā /
MPur, 174, 51.1 viṣṇorjiṣṇośca bhrājiṣṇostejasā tamasāvṛtam /
Nāradasmṛti
NāSmṛ, 2, 15/16, 9.1 pāruṣyadoṣāvṛtayor yugapat sampravṛttayoḥ /
Suśrutasaṃhitā
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 32.3 sarva eva cāsya rogā balavanto bhavantyāvṛtamārgatvāt srotasām atastasyotpattihetuṃ pariharet /
Su, Sū., 29, 61.2 parvatāgrāt patedyo vā śvabhre vā tamasāvṛte //
Su, Sū., 30, 18.2 dhūmanīhāravāsobhir āvṛtām iva medinīm //
Su, Sū., 44, 86.1 āghrāyāvṛtya vā samyaṅmṛdukoṣṭho viricyate /
Su, Sū., 46, 513.1 svalpaṃ yadā doṣavibaddham āmaṃ līnaṃ na tejaḥpatham āvṛṇoti /
Su, Nid., 1, 33.1 śaityaśophagurutvāni tasminneva kaphāvṛte /
Su, Nid., 1, 34.2 prāṇe pittāvṛte chardirdāhaścaivopajāyate //
Su, Nid., 1, 35.1 daurbalyaṃ sadanaṃ tandrā vaivarṇyaṃ ca kaphāvṛte /
Su, Nid., 1, 36.1 asvedaharṣau mando 'gniḥ śītastambhau kaphāvṛte /
Su, Nid., 1, 37.1 kaphādhikaṃ ca viṇmūtraṃ romaharṣaḥ kaphāvṛte /
Su, Nid., 1, 38.1 adhaḥkāyagurutvaṃ ca tasminneva kaphāvṛte /
Su, Nid., 1, 38.2 vyāne pittāvṛte dāho gātravikṣepaṇaṃ klamaḥ //
Su, Nid., 1, 39.2 liṅgaṃ kaphāvṛte vyāne ceṣṭāstambhastathaiva ca //
Su, Nid., 1, 66.1 svasthaḥ syāddhṛdaye mukte hyāvṛte tu pramuhyati /
Su, Nid., 1, 67.2 manyāstambhaṃ prakurute sa eva śleṣmaṇāvṛtaḥ //
Su, Nid., 1, 83.1 yadā śabdavahaṃ sroto vāyurāvṛtya tiṣṭhati /
Su, Nid., 1, 85.1 āvṛtya sakapho vāyurdhamanīḥ śabdavāhinīḥ /
Su, Nid., 3, 12.1 maithunavighātād atimaithunādvā śukraṃ calitamanirgacchadvimārgagamanādanilo 'bhitaḥ saṃgṛhya meḍhravṛṣaṇayor antare saṃharati saṃhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṃ bastivedanāṃ vṛṣaṇayoś ca śvayathumāpādayati pīḍitamātre ca tasminneva pradeśe pravilayamāpadyate tāṃ śukrāśmarīmiti vidyāt //
Su, Nid., 8, 4.2 tatra ūrdhvabāhuśiraḥpādo yo yonimukhaṃ niruṇaddhi kīla iva sa kīlo niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuro yo nirgacchatyekaśirobhujaḥ sa bījako yastu parigha iva yonimukhamāvṛtya tiṣṭhati sa parigha iti caturvidho bhavatītyeke bhāṣante /
Su, Nid., 9, 13.2 kṛṣṇasphoṭāvṛtaḥ śyāvastīvradāharujājvaraḥ //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Śār., 2, 21.2 doṣair āvṛtamārgatvādārtavaṃ naśyati striyāḥ //
Su, Śār., 4, 31.1 raktamedaḥprasādādvṛkkau māṃsāsṛkkaphamedaḥprasādād vṛṣaṇau śoṇitakaphaprasādajaṃ hṛdayaṃ yadāśrayā hi dhamanyaḥ prāṇavahās tasyādho vāmataḥ plīhā phupphusaśca dakṣiṇato yakṛtkloma ca taddhṛdayaṃ viśeṣeṇa cetanāsthānam atastasmiṃstamasāvṛte sarvaprāṇinaḥ svapanti //
Su, Śār., 5, 41.3 strīṇāmāvṛtya tiṣṭhanti phalamantargataṃ hi tāḥ //
Su, Śār., 7, 5.2 sirābhir āvṛtā nābhiścakranābhir ivārakaiḥ //
Su, Cik., 5, 4.1 tatra balavadvigrahādibhiḥ prakupitasya vāyor gurūṣṇādhyaśanaśīlasya praduṣṭaṃ śoṇitaṃ mārgamāvṛtya vātena sahaikībhūtaṃ yugapad vātaraktanimittāṃ vedanāṃ janayatīti vātaraktam /
Su, Cik., 5, 29.2 kevalo doṣayukto vā dhātubhir vāvṛto 'nilaḥ /
Su, Cik., 20, 56.1 pāṇipādopariṣṭāttu chidrair bahubhir āvṛtam /
Su, Cik., 32, 6.1 sukhopaviṣṭaṃ svabhyaktaṃ guruprāvaraṇāvṛtam /
Su, Cik., 36, 25.2 uttānasyāvṛte mārge bastirnāntaḥ prapadyate //
Su, Cik., 37, 98.2 sarvo 'lpo vāvṛto raukṣyādupekṣyaḥ sa vijānatā //
Su, Ka., 2, 26.2 vīryālpabhāvānna nipātayettat kaphāvṛtaṃ varṣagaṇānubandhi //
Su, Ka., 3, 7.1 duṣṭaṃ jalaṃ picchilamugragandhi phenānvitaṃ rājibhir āvṛtaṃ ca /
Su, Ka., 3, 27.1 śleṣmaṇāvṛtamārgatvāducchvāso 'sya nirudhyate /
Su, Ka., 8, 82.1 ṣaṣṭhe dine viprasṛtaṃ tu sarvān marmapradeśān bhṛśamāvṛṇoti /
Su, Utt., 4, 9.1 śuklasthāḥ sitapiḍakāḥ sirāvṛtā yāstā vidyādasitasamīpajāḥ sirājāḥ /
Su, Utt., 5, 6.1 vicchinnamadhyaṃ piśitāvṛtaṃ vā calaṃ sirāsaktamadṛṣṭikṛcca /
Su, Utt., 7, 4.1 āvṛtāṃ paṭalenākṣṇor bāhyena vivarākṛtim /
Su, Utt., 15, 18.1 carmābhaṃ bahulaṃ yattu snāyumāṃsaghanāvṛtam /
Su, Utt., 18, 86.2 mūṣākṣiptaṃ tadādhmātamāvṛtaṃ jātavedasi //
Su, Utt., 20, 6.2 karoti doṣaiśca yathāsvamāvṛtaḥ sa karṇaśūlaḥ kathito durācaraḥ //
Su, Utt., 20, 10.2 sravettu pūyaṃ śravaṇo 'nilāvṛtaḥ sa karṇasaṃsrāva iti prakīrtitaḥ //
Su, Utt., 21, 23.2 saṃnidadhyāt snuhīkāṇḍe korite tacchadāvṛte //
Su, Utt., 21, 34.1 karṇaśūlavidhiḥ kṛtsnaḥ pittaghnaḥ śoṇitāvṛte /
Su, Utt., 22, 15.2 kaphāvṛto vāyurudānasaṃjño yadā svamārge viguṇaḥ sthitaḥ syāt //
Su, Utt., 27, 15.1 mlānāṅgaḥ surucirapāṇipādavaktro bahvāśī kaluṣasirāvṛtodaro yaḥ /
Su, Utt., 39, 17.2 srotasāṃ mārgamāvṛtya mandīkṛtya hutāśanam //
Su, Utt., 42, 133.2 saṃrodhāt kupito vāyurbastimāvṛtya tiṣṭhati //
Su, Utt., 42, 135.2 mūtramāvṛtya gṛhṇāti mūtraśūlaḥ sa mārutāt //
Su, Utt., 42, 137.1 śūlaṃ saṃjanayaṃstīvraṃ srotāṃsyāvṛtya tasya hi /
Su, Utt., 42, 142.2 sthirībhūtaṃ tu tatkoṣṭhe vāyurāvṛtya tiṣṭhati //
Su, Utt., 48, 10.1 kaphāvṛtābhyāmanilānalābhyāṃ kapho 'pi śuṣkaḥ prakaroti tṛṣṇām /
Su, Utt., 58, 22.1 vyāyāmādhvātapaiḥ pittaṃ bastiṃ prāpyānilāvṛtam /
Su, Utt., 64, 69.1 śīghraṃ vipākam upayāti balaṃ na hiṃsyādannāvṛtaṃ na ca muhur vadanānnireti /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 2.7 yathā meghāḥ kham āvṛtya jagataḥ sukham utpādayanti te vṛṣṭyā karṣakāṇāṃ karṣaṇodyogaṃ janayanti virahiṇāṃ moham /
Tantrākhyāyikā
TAkhy, 2, 212.2 upānadgūḍhapādasya sarvā carmāvṛtaiva bhūḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 22.1, 1.0 tejasaḥ savitṛprakāśāderbahiḥ sadbhāvāt parvataguhādau ca dravyāntareṇāvṛte 'bhāvānmanyāmahe tejaso'bhāvamātraṃ tama iti //
Viṣṇupurāṇa
ViPur, 1, 2, 34.3 pradhānatattvena samaṃ tvacā bījam ivāvṛtam //
ViPur, 1, 2, 36.2 yathā pradhānena mahān mahatā sa tathāvṛtaḥ //
ViPur, 1, 2, 59.1 avyaktenāvṛto brahmaṃs taiḥ sarvaiḥ sahito mahān /
ViPur, 1, 5, 11.2 antaḥprakāśās te sarve āvṛtāś ca parasparam //
ViPur, 1, 5, 13.1 te sukhaprītibahulā bahir antaś ca nāvṛtāḥ /
ViPur, 1, 15, 1.3 arakṣyamāṇām āvavrur babhūvātha prajākṣayaḥ //
ViPur, 2, 2, 6.1 ete dvīpāḥ samudrais tu sapta saptabhirāvṛtāḥ /
ViPur, 2, 4, 57.2 āvṛtaḥ sarvataḥ krauñcadvīpatulyena mānataḥ //
ViPur, 2, 4, 87.1 evaṃ dvīpāḥ samudrais tu sapta saptabhirāvṛtāḥ /
ViPur, 3, 7, 3.2 sthūlaiḥ sthūlataraiścaitatsarvaṃ prāṇibhirāvṛtam //
ViPur, 5, 6, 43.1 mārgā babhūvuraspaṣṭā navaśaṣpacayāvṛtāḥ /
ViPur, 6, 4, 26.2 śabdamātraṃ tadākāśaṃ sarvam āvṛtya tiṣṭhati //
ViPur, 6, 4, 31.1 yenedam āvṛtaṃ sarvam aṇḍam apsu pralīyate /
ViPur, 6, 5, 10.1 sukumāratanur garbhe jantur bahumalāvṛte /
ViPur, 6, 5, 84.1 samastakalyāṇaguṇātmako hi svaśaktileśāvṛtabhūtasargaḥ /
Viṣṇusmṛti
ViSmṛ, 30, 47.1 ya āvṛṇotyavitathena karṇāvaduḥkhaṃ kurvann amṛtaṃ samprayacchan /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 52.1, 1.1 prāṇāyāmān abhyasyato 'sya yoginaḥ kṣīyate vivekajñānāvaraṇīyaṃ karma //
YSBhā zu YS, 2, 52.1, 3.1 mahāmohamayenendrajālena prakāśaśīlaṃ sattvam āvṛtya tad evākārye niyuṅkta iti //
YSBhā zu YS, 3, 45.1, 15.1 anāvaraṇātmake 'py ākāśe bhavaty āvṛtakāyaḥ siddhānām apy adṛśyo bhavati //
YSBhā zu YS, 4, 30.1, 2.1 āvarakeṇa tamasābhibhūtam āvṛtam anantaṃ jñānasattvaṃ kvacid eva rajasā pravartitam udghāṭitaṃ grahaṇasamarthaṃ bhavati //
Yājñavalkyasmṛti
YāSmṛ, 3, 2.2 sa dagdhavya upetaś ced āhitāgnyāvṛtārthavat //
YāSmṛ, 3, 16.2 piṇḍayajñāvṛtā deyaṃ pretāyānnaṃ dinatrayam //
Śatakatraya
ŚTr, 2, 80.1 kṛśaḥ kāṇaḥ khañjaḥ śravaṇarahitaḥ pucchavikalo vraṇī pūyaklinnaḥ kṛmikulaśatair āvṛtatanuḥ /
ŚTr, 3, 105.1 jīrṇāḥ kanthā tataḥ kiṃ sitam amalapaṭaṃ paṭṭasūtraṃ tataḥ kiṃ ekā bhāryā tataḥ kiṃ hayakarisugaṇair āvṛto vā tataḥ kim /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 21.1 saphenalālāvṛtavaktrasampuṭaṃ viniḥsṛtālohitajihvamunmukham /
ṚtuS, Tṛtīyaḥ sargaḥ, 5.2 vaprāśca pakvakalamāvṛtabhūmibhāgāḥ protkaṇṭhayanti na mano bhuvi kasya yūnaḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 16.1 sampannaśālinicayāvṛtabhūtalāni svasthasthitapracuragokulaśobhitāni /
ṚtuS, Pañcamaḥ sargaḥ, 1.1 prarūḍhaśālīkṣucayāvṛtakṣitiṃ kvacitsthitakrauñcaninādarājitam /
Acintyastava
Acintyastava, 1, 21.1 ajñānenāvṛto yena yathāvan na prapadyate /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 11.1, 3.0 vātāvṛtapatho mārutāvaruddhasrotāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 30.2 āvṛtya rodasī khaṃ ca vavṛdhāte 'rkavahnivat //
BhāgPur, 1, 9, 33.2 vapuralakakulāvṛtānanābjaṃ vijayasakhe ratirastu me 'navadyā //
BhāgPur, 2, 6, 15.2 tenedam āvṛtaṃ viśvaṃ vitastim adhitiṣṭhati //
BhāgPur, 2, 10, 33.2 mahyādibhiścāvaraṇairaṣṭabhirbahirāvṛtam //
BhāgPur, 3, 11, 40.1 vikāraiḥ sahito yuktair viśeṣādibhir āvṛtaḥ /
BhāgPur, 3, 23, 38.2 babhrāja utkacakumudgaṇavān apīcyas tārābhir āvṛta ivoḍupatir nabhaḥsthaḥ //
BhāgPur, 3, 26, 52.2 toyādibhiḥ parivṛtaṃ pradhānenāvṛtair bahiḥ /
BhāgPur, 3, 29, 43.2 lokaṃ svadehaṃ tanute mahān saptabhir āvṛtam //
BhāgPur, 3, 30, 20.1 yātanādeha āvṛtya pāśair baddhvā gale balāt /
BhāgPur, 3, 31, 8.1 ulbena saṃvṛtas tasminn antraiś ca bahir āvṛtaḥ /
BhāgPur, 3, 31, 13.1 yas tv atra baddha iva karmabhir āvṛtātmā bhūtendriyāśayamayīm avalambya māyām /
BhāgPur, 4, 6, 10.2 nānādrumalatāgulmair nānāmṛgagaṇāvṛtaiḥ //
BhāgPur, 4, 22, 37.1 tattvaṃ narendra jagatāmatha tasthūṣāṃ ca dehendriyāsudhiṣaṇātmabhir āvṛtānām /
BhāgPur, 10, 3, 52.2 pratimucya padorlohamāste pūrvavadāvṛtaḥ //
BhāgPur, 10, 4, 1.2 bahirantaḥpuradvāraḥ sarvāḥ pūrvavadāvṛtāḥ /
BhāgPur, 10, 4, 43.3 brahmahiṃsāṃ hitaṃ mene kālapāśāvṛto 'suraḥ //
BhāgPur, 10, 5, 3.2 tilādrīnsapta ratnaughaśātakaumbhāmbarāvṛtān //
BhāgPur, 11, 6, 1.2 atha brahmātmajaiḥ devaiḥ prajeśair āvṛto 'bhyagāt /
BhāgPur, 11, 7, 71.1 tāṃs tathaivāvṛtān śigbhir mṛtyugrastān viceṣṭataḥ /
Bhāratamañjarī
BhāMañj, 1, 61.2 vāryupaspṛśatastīranihite vāsasāvṛte /
BhāMañj, 1, 602.1 pramāṇakoṭyā suptaṃ taṃ baddhvā kṛtvoragāvṛtam /
BhāMañj, 1, 771.2 idaṃ hi kānanaṃ ghoramāvṛtaṃ ghorarakṣasā //
BhāMañj, 1, 891.1 so 'pi taddarśanātkṣipraṃ vastrāvṛtakucasthalāḥ /
BhāMañj, 1, 970.1 punaruktena śāpena taṃ narendramathāvṛtam /
BhāMañj, 1, 984.1 taṃ snuṣāsahitaṃ rājā saudāso rākṣasāvṛtaḥ /
BhāMañj, 1, 987.1 asaṃprāptasvasaṃtoṣo rākṣasāvṛtacetasā /
BhāMañj, 1, 1182.1 mantrī tasya mahākarṇiḥ sarvamāvṛtya maṇḍalam /
BhāMañj, 6, 14.2 viparītā prasūtiśca kabandhenāvṛto raviḥ //
BhāMañj, 6, 15.1 kravyādairāvṛtaṃ vyoma meghā varṣanti śoṇitam /
BhāMañj, 6, 69.2 āvṛto malinenātmā meghenaivodito raviḥ //
BhāMañj, 6, 74.1 akṛtaṃ dharmakartāraṃ karmaitannāvṛṇoti mām /
BhāMañj, 6, 298.1 droṇaprabhṛtibhiḥ sarvairdṛṣṭvā saubhadramāvṛtam /
BhāMañj, 6, 347.2 rājasevāvṛte sūrye yāte 'staṃ rudhirāruṇe //
BhāMañj, 6, 364.1 tamobhirāvṛte loke raṇe raktāsavākule /
BhāMañj, 7, 74.1 āvṛtaṃ droṇamālokya rājabhiḥ krūrayā dhiyā /
BhāMañj, 7, 501.1 tayoḥ kāñcanapuṅkhābhiḥ śaramālābhirāvṛtāḥ /
BhāMañj, 7, 558.1 tamobhirāvṛte vyomni kṛpāṇavanamecakaiḥ /
BhāMañj, 7, 603.2 abhyetya pārthajalado bāṇadhārābhirāvṛṇot //
BhāMañj, 8, 124.2 paśyāsya śarajālena nīrandhreṇāvṛtā diśaḥ //
BhāMañj, 9, 12.1 srastavarāśvakarṇāṅke bhagnabāṇāsanāvṛte /
BhāMañj, 12, 17.2 gāndhārīṃ bhartṛsādṛśyātsadā vastrāvṛtekṣaṇām //
BhāMañj, 12, 22.1 paśyāntaḥpuracārībhirapsarobhirivāvṛtaḥ /
BhāMañj, 12, 48.2 vadhūbhirāvṛto bhūmau divīvāpsarasāṃ gaṇaiḥ //
BhāMañj, 13, 241.2 sānugaḥ śaurirabhyetya svāṃśujālairivāvṛtam //
BhāMañj, 13, 599.1 śvapākavañcitānekakākapakṣairivāvṛtā /
BhāMañj, 13, 1537.1 dvāravatyāṃ mahākūpe purā gulmatṛṇāvṛte /
BhāMañj, 14, 140.2 hemamālādharo daṇḍī muṇḍaḥ kṛṣṇājināvṛtaḥ //
BhāMañj, 16, 8.2 atha mārjāravicchāye kabandhāvṛtamaṇḍale //
Garuḍapurāṇa
GarPur, 1, 54, 6.1 ete dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ /
GarPur, 1, 106, 3.1 sa dagdhavya upetaś ced āhitāgnyāvṛtārthavat /
GarPur, 1, 108, 29.2 dehe ca bālyādivayo'nvite ca kālāvṛto 'sau labhate dhṛtiṃ kaḥ //
GarPur, 1, 150, 17.1 śleṣmāvṛtamukhaśrotraḥ kruddhagandhavahārditaḥ /
GarPur, 1, 159, 6.2 kruddhe dhātukṣayādvāyau doṣāvṛtapathe yadā //
GarPur, 1, 159, 7.1 āvṛto doṣaliṅgāni so 'nimittaṃ pradarśayet /
GarPur, 1, 160, 10.2 kṛṣṇasphoṭāvṛtaśyāmastīvradāharujājvaraḥ //
GarPur, 1, 160, 26.1 kṛṣṇaḥ sphoṭāvṛtaḥ piṇḍoṃ vṛddhiliṅgaśca raktataḥ /
GarPur, 1, 160, 32.2 rūkṣakṛṣṇāruṇaśirā ūrṇāvṛtagavākṣavat //
GarPur, 1, 160, 38.1 ūrdhvādhomārgamāvṛtya vāyuḥ śūlaṃ karoti vai /
GarPur, 1, 161, 19.2 udaraṃ timiraṃ snigdhaṃ śuklakṛṣṇaśirāvṛtam //
GarPur, 1, 161, 32.1 sthiranīlāruṇaśirājālair udaram āvṛtam /
GarPur, 1, 161, 40.2 bakodaraṃ sthiraṃ snigdhaṃ nāḍīmāvṛtya jāyate //
GarPur, 1, 162, 18.1 bhavetpittānugaḥ śothaḥ pāṇḍurogāvṛtasya ca /
GarPur, 1, 167, 30.2 pittaliṅgāvṛte dāhastṛṣṇā śūlaṃ bhramastamaḥ //
GarPur, 1, 167, 32.1 laṅghanāyāsarūkṣoṣṇakāmatā ca kaphāvṛte /
GarPur, 1, 167, 32.2 kaphāvṛte 'ṅgamardaḥ syāddhṛllāso gurutāruciḥ //
GarPur, 1, 167, 35.1 āḍhyavāta iva jñeyaḥ sa kṛcchro medasāvṛtaḥ /
GarPur, 1, 167, 35.3 majjāvṛte tu viṣamaṃ jṛmbhaṇaṃ pariveṣṭanam //
GarPur, 1, 167, 36.2 śukrāvṛte tu śothe vai cātivego na vidyate //
GarPur, 1, 167, 37.2 mūtrāpravṛttirādhmānaṃ bastermūtrāvṛte bhavet //
GarPur, 1, 167, 38.1 chidrāvṛte vibandho 'tha svasthānaṃ parikṛntati /
GarPur, 1, 167, 39.2 sarvadhātvāvṛte vāyau śroṇivaṅkṣaṇapṛṣṭharuk //
GarPur, 1, 167, 40.2 bhramo mūrchā rujā dāhaḥ pittena prāṇa āvṛte //
GarPur, 1, 167, 49.1 hṛdrogo mukhaśoṣaśca prāṇenāpāna āvṛte /
GarPur, 1, 167, 49.2 udānenāvṛte prāṇe bhaveddhai balasaṃkṣayaḥ //
GarPur, 1, 167, 54.1 āvṛtā vāyavo 'jñātā jñātā vā sthānavicyutāḥ /
GarPur, 1, 167, 55.2 bhavantyupadravāsteṣām āvṛtānām upekṣayā //
Hitopadeśa
Hitop, 1, 136.2 upānadgūḍhapādasya nanu carmāvṛteva bhūḥ //
Hitop, 3, 6.5 athaikadā varṣāsu nīlapaṭair iva jaladharapaṭalair āvṛte nabhastale /
Hitop, 3, 60.13 tatas tena svajñātibhir āvṛtenādhikyaṃ sādhitam /
Hitop, 3, 83.2 vṛkṣagulmāvṛte cāpair asicarmāyudhaiḥ sthale //
Kathāsaritsāgara
KSS, 2, 1, 47.2 cakāra dhārmiko rājā vāpīṃ raktāvṛtām iva //
KSS, 2, 2, 42.1 āvṛtaṃ tatpadaṃ tena duḥkhena hṛdayaṃ ca naḥ /
KSS, 2, 4, 48.1 viveśa tacca vetālaiḥ kravyagandhibhirāvṛtam /
KSS, 2, 4, 99.2 nirdhanena mamaikena kāmukenāvṛtaṃ gṛham //
KSS, 3, 3, 147.1 indro 'pyāvṛtasarvāṅgo varāṅgairabhavattataḥ /
KSS, 4, 3, 7.3 pañcabhistanayair yuktā bahubandhujanāvṛtā //
KSS, 4, 3, 62.2 garbharakṣākṣamaṃ tejo jvalayadbhir ivāvṛtam //
Kālikāpurāṇa
KālPur, 55, 51.2 dvirāvṛtyātha madhyena cārdhavṛtyāntadeśataḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 36.1 yadā pauṣe site pakṣe nabho meghāvṛtaṃ bhavet /
KṛṣiPar, 1, 36.2 toyāvṛtā dharitrī ca bhavet saṃvatsare tadā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 151.1 ekādaśyāṃ tu yo bhuṅkte mohenāvṛtacetanaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 3.0 atrānādisiddho 'rhan jīvāstikāyākhyaḥ vyapetamohādibandho muktaḥ tadāvṛtas tu baddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 3.0 satyorevānantayor dṛkkriyayor malāvacchannatvād āvṛtānantyayos tatpariṇaterāvaraṇāpagamādabhivyaktiḥ kriyate na tv apūrvotpāda ityuktaṃ vakṣyāmaśca satkāryavāde //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 15.2, 1.0 yāni kila jñānāni malaśaktyāvṛtatvādbhoganiṣpādanāya vyañjakaṃ kalādyapekṣante tāni vyañjakasya kalādeḥ svalpaprakāśakaraṇāt tathāvidhavyañjanabhāji jñeyaviṣaye vyāghātavantyapi bhavanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 6.0 kiṃ ca kṛpayā sarvabhūtānām anugrahapravṛttasya patyur upakārasyāpakārakaṃ duḥkhadam āṇavādipāśajālam anugṛhya āvṛtadṛkkriyāśaktitvād asvātantryādivyathitānāṃ paramātmanāṃ bandhakānugraheṇa vyathitavyathanaṃ na yuktamiti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 1.0 aṇor ātmanaḥ śivaśaktivadyadyapi nityā vyāpikā ca kartṛśaktir muktau tathāvidhatvasaṃśravaṇāt tathāpyanādimalāvṛtatvāt karaṇīyeṣvartheṣu na niranugrahā sā ābhāti //
Narmamālā
KṣNarm, 1, 75.1 tadgehinī śīrṇavastrakhaṇḍāvṛtakaṭītaṭā /
KṣNarm, 1, 76.1 kṣudhitāpatyakupitā śūrpārdhāvṛtamastakā /
Rasamañjarī
RMañj, 6, 109.2 tūlikāmallikājātīpunnāgabakulāvṛtām //
RMañj, 10, 12.2 dhūmanīhāravāsobhirāvṛtāmiva medinīm //
Rasaprakāśasudhākara
RPSudh, 7, 12.2 doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca //
RPSudh, 7, 47.1 vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena /
Rasaratnasamuccaya
RRS, 5, 5.1 brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /
RRS, 9, 33.1 sarasāṃ gūḍhavaktrāṃ mṛdvastrāṅgulaghanāvṛtām /
RRS, 12, 5.1 vātāsrasyāvṛtānāṃ ca vandhyānāṃ garbhiṇīrujām /
Rasendracintāmaṇi
RCint, 3, 86.2 pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ //
RCint, 3, 156.1 daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā /
RCint, 6, 57.2 mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām //
Rasendracūḍāmaṇi
RCūM, 14, 4.1 brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /
RCūM, 15, 25.1 kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām /
Rasārṇava
RArṇ, 2, 49.2 kapilāgomayālipte hiraṇyakalaśāvṛte //
RArṇ, 10, 7.1 yo bāhyābhyantare śveto bahulaṃ kañcukāvṛtaḥ /
Rājanighaṇṭu
RājNigh, 2, 2.1 tac coktakṛtsnanijalakṣaṇadhāribhūrichāyāvṛtāntaravahad bahuvārimukhyam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 11.1, 6.0 vātenāvṛtāḥ panthānaḥ chidrākhyāḥ yeṣāṃ teṣu ca śasyete śeṣau //
Skandapurāṇa
SkPur, 1, 19.2 sakalāvāptavidyaistu caturvaktramivāvṛtam //
SkPur, 3, 4.2 so 'jñānātpitaraṃ brahmā na veda tamasāvṛtaḥ //
SkPur, 21, 21.2 sarvataḥśrutaye caiva sarvamāvṛtya tiṣṭhate //
SkPur, 23, 15.3 sampūrṇau paramāmbhobhiraravindāvṛtānanau //
SkPur, 23, 36.2 kṛtvādbhiḥ pūrayitvā ca kuśeśayamukhāvṛtam //
SkPur, 25, 21.2 upetaṃ bhavanairdivyaiḥ prayacchāmi janāvṛtam /
Tantrāloka
TĀ, 1, 93.1 nirāvaraṇamābhāti bhātyāvṛtanijātmakaḥ /
TĀ, 1, 93.2 āvṛtānāvṛto bhāti bahudhā bhedasaṃgamāt //
TĀ, 1, 134.2 so 'yamātmānamāvṛtya sthito jaḍapadaṃ gataḥ //
TĀ, 1, 135.1 āvṛtānāvṛtātmā tu devādisthāvarāntagaḥ /
TĀ, 1, 135.1 āvṛtānāvṛtātmā tu devādisthāvarāntagaḥ /
TĀ, 3, 254.1 pūjayedbhairavātmākhyāṃ yoginīdvādaśāvṛtām /
TĀ, 8, 378.2 asaṃkhyarudratacchaktipurakoṭibhirāvṛtaḥ //
TĀ, 11, 73.2 tathā hi paravākyeṣu śruteṣvāvriyate nijā //
Ānandakanda
ĀK, 1, 2, 24.1 nagare sarvavarṇāḍhye mahāmāheśvarāvṛte /
ĀK, 1, 2, 37.1 kapilāgomayāliptā hiraṇyakalaśāvṛtā /
ĀK, 1, 19, 29.2 varṣartau paścimo vāyurmahī navatṛṇāvṛtā //
ĀK, 1, 19, 30.2 śakragopāvṛtā pṛthvī sarvasasyamanoharā //
ĀK, 1, 19, 140.2 svacchāṃśukāvṛtāṅgasya samāptaratikarmaṇaḥ //
ĀK, 1, 21, 54.2 sphuradvayāvṛtaṃ madhye śaktibījaṃ likhettataḥ //
ĀK, 1, 21, 57.1 bhūpureṇāvṛtaṃ yantramaghoraṃ vilikhetpriye /
ĀK, 2, 2, 6.2 brahmā yenāvṛto jātaḥ suvarṇaṃ sahajaṃ hi tat //
Āryāsaptaśatī
Āsapt, 2, 89.1 ākuñcitaikajaṅghaṃ darāvṛtordhvoru gopitārdhoru /
Āsapt, 2, 397.2 tajjāyayā janānāṃ mukham īkṣitam āvṛtasmitayā //
Āsapt, 2, 532.2 santu yuvāno hasituṃ svayam evāpāri nāvaritum //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 32.0 dṛṣṭaṃ cāvṛtya padasya yojanaṃ yathā apāmārgataṇḍulīye gaurave śirasaḥ śūle pīnase ityādau śirasa iti padaṃ gaurave ityanena yujyate āvṛtya śūle ityanena ca //
ĀVDīp zu Ca, Sū., 1, 1, 32.0 dṛṣṭaṃ cāvṛtya padasya yojanaṃ yathā apāmārgataṇḍulīye gaurave śirasaḥ śūle pīnase ityādau śirasa iti padaṃ gaurave ityanena yujyate āvṛtya śūle ityanena ca //
ĀVDīp zu Ca, Sū., 26, 13, 8.0 īṣat pralambaśirasaṃ saṃveśya cāvṛtekṣaṇam ityādinā vidhinā kurvanti sa upāyaḥ yat sādhayanti śirogauravaśūlādyuparamaṃ tat phalaṃ phalam uddeśyam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 19.1, 5.0 āvṛṇvānā nijaṃ rūpaṃ cidānandaghanātmakam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 261.1 vimudrāṃ piṭharīmadhye dhārayetsaindhavāvṛte /
Bhāvaprakāśa
BhPr, 7, 3, 155.2 paṭṭāvṛteṣu caiteṣu sūtaṃ prakṣipya kāñjike //
Dhanurveda
DhanV, 1, 185.1 prathamaṃ kriyate snānaṃ śvetavastrāvṛto bhavet //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 27.2 dadṛśe medinīṃ viṣvagāvṛtāṃ cakravatsthitām //
GokPurS, 4, 28.2 āvṛtya cottare kiṃcid rudrayoniṃ gatā tataḥ //
GokPurS, 10, 94.2 pāṣāṇenāvṛtaṃ dṛṣṭvā tīrthaṃ taddeśabindukam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 11.4 mṛtakarpaṭair āvṛtavajrayantre pakvoditaṃ syāt kṣayajinmṛgāṅkaḥ //
Haribhaktivilāsa
HBhVil, 2, 242.1 vastrāvṛtaṃ payaḥpūrṇaṃ pañcapallavasaṃyutam /
HBhVil, 3, 113.2 gopīnāṃ nayanotpalārcitatanuṃ gogopasaṅghāvṛtaṃ govindaṃ kalaveṇuvādanaparaṃ divyāṅgabhūṣaṃ bhaje //
HBhVil, 4, 109.1 śaṅkhacakragadāpadmadharaṃ pītāmbarāvṛtam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 26.2 vāyūnāṃ gatim āvṛtya nibhṛtaṃ kaṇṭhamudrayā //
HYP, Caturthopadeśaḥ, 83.1 abhyasyamāno nādo'yaṃ bāhyam āvṛṇute dhvanim /
Janmamaraṇavicāra
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 27.0 tā vā eṣa vasāna imāṃllokāṃs tejasāvṛṇoti //
Kokilasaṃdeśa
KokSam, 2, 40.2 antargehaṃ jaladaśakalairāvṛto rohitāṅkaḥ kenānītaḥ pura iti bhiyā vyāharantī sakhīrvā //
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 9.0 raso doṣatrayāvṛtaḥ prāśyamānaḥ kiṃ karoti malena maladoṣeṇa mūrchām indriyamohaṃ kurute śikhinā vahninā dāhaṃ viṣeṇa mṛtyuṃ maraṇaṃ ceti samuccaye //
MuA zu RHT, 6, 18.2, 3.0 kutra kuḍye mṛdā vinirmite viśālamukhe laghulohakaṭorikayā atilaghvī yā lohasya muṇḍādeḥ kaṭorikā pātraviśeṣaḥ tayā viḍāvṛtaṃ sūtaṃ ācchādya ā samantāt saṃrudhya //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 65.1 vātaroge sthirā ca syādāvṛte sarvalakṣaṇā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 7.1 mṛgapakṣininādāḍhyaṃ devatāyatanāvṛtam /
ParDhSmṛti, 1, 8.2 sukhāsīnaṃ mahātejā munimukhyagaṇāvṛtam //
Rasakāmadhenu
RKDh, 1, 1, 79.1 saptāṅguloccāṃ mṛdvastralepāṅgulaghanāvṛtām /
RKDh, 1, 1, 83.1 rasagarbhāṃ gūḍhavaktrāṃ mṛdvastrāṃgulaghanāvṛtām /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 35.3, 5.0 mṛdvastreṇa mṛlliptavastreṇa aṅgulaghanaṃ aṅgulamānotsedhaṃ yathā tathā āvṛtām //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 4, 19.1, 1.0 kaṇḍarānvitaṃ sirāvṛtam //
RRSṬīkā zu RRS, 8, 62.2, 11.0 sthitasya tryūṣaṇādikalkaliptavastrāvṛtabhūrjapatrapoṭalikāmadhye sthitasya pāradayetyarthaḥ //
RRSṬīkā zu RRS, 9, 12.2, 10.0 kiṃcaitadghaṭakaśarāve chidrasaṃsthitāṃ pakvamūṣāṃ kṛtvā tasyāmaṣṭāṃśabiḍāvṛtaṃ pāradaṃ dhṛtvā lohapātryāṃ saṃruddhaṃ mudritaṃ ca kṛtvā taduparyaṣṭāṅgulamānāṃ vālukāṃ vinikṣipya haṭhāttadupari dhmānena dhmātaṃ tadgarbhasambhūtaṃ rasaṃ māyūrapittaliptaṃ kāñcanaṃ grāsayantīti //
RRSṬīkā zu RRS, 10, 38.2, 24.0 punaḥ punaḥ pratiprakṣepakālāvasaraṃ saṃtataṃ dhmātvā yadāṅgārāḥ kārśyaṃ prāpnuyuḥ śvetabhasmāvṛtāśca bhaveyustadā punaḥ kokilān dattvā punardhamanaṃ kāryam //
Rasasaṃketakalikā
RSK, 1, 11.1 tataḥ kṣārāmlamūtrādyaiḥ svedyo vastrāvṛto dinam /
Rasataraṅgiṇī
RTar, 4, 28.1 sthālyāṃ saṃsthāpya lohādi mallenāvṛṇuyānmukham /
RTar, 4, 33.1 puṭanīyaṃ tu kumbhādau vinyasyāvṛṇuyātpunaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 22.1 nānādrumalatākīrṇaṃ nānāvallībhirāvṛtam /
SkPur (Rkh), Revākhaṇḍa, 8, 20.2 vāpīkūpasamākīrṇaṃ prāsādāṭṭālakāvṛtam //
SkPur (Rkh), Revākhaṇḍa, 9, 4.1 tatastvekārṇavībhūte sarvataḥ salilāvṛte /
SkPur (Rkh), Revākhaṇḍa, 9, 31.1 bhavataśchidramāsādya ghore 'sminsalilāvṛte /
SkPur (Rkh), Revākhaṇḍa, 15, 15.1 taiḥ kaṭairāvṛto yasmāt parvato 'yaṃ nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 19, 20.2 vyacaraṃ vai tamobhūte sarvataḥ salilāvṛte //
SkPur (Rkh), Revākhaṇḍa, 28, 114.2 nānāgulmalatākīrṇo nānāvallībhir āvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 23.2 āsthānaṃ kalayāmāsa sarvatastridaśāvṛtam //
SkPur (Rkh), Revākhaṇḍa, 83, 60.2 maccharīrodbhavaṃ cāsthi snāyumāṃsena cāvṛtam //
SkPur (Rkh), Revākhaṇḍa, 83, 84.2 lobhāvṛto hyayaṃ vipro lobhāt pāpasya saṃgrahaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 40.1 tāvadvṛkṣasamārūḍhāṃ striyaṃ raktāmbarāvṛtām /
SkPur (Rkh), Revākhaṇḍa, 155, 107.2 rathairanye gajairanye kecidvājibhir āvṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 40.1 manasā cetanāyukto nakharomaśatāvṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 26.1 iṣṭo gotrajanaḥ kaścillobhenāvṛtamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 13.2 āpohiṣṭheti trirāvṛtya pratigrāhair na lipyate //
SkPur (Rkh), Revākhaṇḍa, 204, 8.1 evaṃ datte tataḥ śāpe brahmā khedāvṛtastadā /
Sātvatatantra
SātT, 1, 32.2 daśottarādhikair etaiḥ saptabhir bahir āvṛtam //
SātT, 5, 33.2 bhogānuṣaktamanasaḥ sukhaduḥkhatvam āvṛtāḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 70.1 brahmacarmāvṛtaśirāḥ śivaśīrṣaikanūpuraḥ /
Uḍḍāmareśvaratantra
UḍḍT, 12, 27.2 raktavastrāvṛto nityaṃ tathā kuṅkumajāṅgale //