Occurrences

Rasārṇava

Rasārṇava
RArṇ, 4, 48.1 tasyāṃ vinyasya mūṣāyāṃ dravyam āvartayed budhaḥ /
RArṇ, 7, 70.2 āvartitaśca mṛdvagnau ghṛtāktakarpaṭopari //
RArṇ, 8, 20.1 sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ /
RArṇ, 8, 27.1 vaṅgamāvartya deveśi punaḥ sūtakayojitam /
RArṇ, 8, 30.1 āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet /
RArṇ, 8, 62.2 āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ //
RArṇ, 11, 21.1 tasminnāvartitaṃ nāgaṃ vaṅgaṃ vā suravandite /
RArṇ, 11, 166.2 āvartyāvartya bhujagaṃ sapta vārān niṣecayet //
RArṇ, 11, 166.2 āvartyāvartya bhujagaṃ sapta vārān niṣecayet //
RArṇ, 12, 118.2 āvartitaṃ bhaved yāvaj jāmbūnadasamaprabham //
RArṇ, 13, 13.1 dakṣiṇāvartitaṃ dhmātaṃ harabījena melakam /
RArṇ, 17, 19.2 samyag āvartya deveśi guṭikaikāṃ tu nikṣipet //
RArṇ, 17, 55.1 gomūtreṇa niśāṃ piṣṭvā śulvamāvartya secayet /
RArṇ, 17, 66.2 āvartitāni bahudhā kuryāt kuṇḍavarāṭakaiḥ //
RArṇ, 17, 93.1 tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ /
RArṇ, 17, 98.2 sthāpayitvāndhamūṣāyāṃ tridhā cāvartayet punaḥ //
RArṇ, 17, 104.1 vaṅgamāvartya deveśi vajrīkṣīreṇa peṣayet /
RArṇ, 17, 112.1 āvartyamānaṃ tāre ca yadi tannaiva nirmalam /
RArṇ, 17, 156.2 bījasaṃyuktamāvartya sthāpayenmatimān sadā //