Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Ratnaṭīkā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mukundamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Smaradīpikā
Spandakārikānirṇaya
Tantrasāra
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 7, 5, 6.0 tad āhur yasyāgnihotram adhiśritam prāṅ udāyan skhalate vāpi vā bhraṃśate kā tatra prāyaścittir iti sa yady upanivartayet svargāl lokād yajamānam āvartayed atraivāsmā upaviṣṭāyaitam agnihotraparīśeṣam āhareyus tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 8, 10, 4.0 abhīvartena haviṣety evainam āvartayed athainam anvīkṣetāpratirathena śāsena sauparṇeneti //
Baudhāyanadharmasūtra
BaudhDhS, 2, 7, 5.2 darbheṣv āsīno darbhān dhārayamāṇaḥ sodakena pāṇinā pratyaṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayet //
BaudhDhS, 2, 8, 7.1 athāpa upaspṛśya triḥ pradakṣiṇam udakam āvartayati /
BaudhDhS, 2, 8, 13.5 etenānuvākena mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvā prakṣālitopavātāny akliṣṭāni vāsāṃsi paridhāyāpa ācamya darbheṣv āsīno darbhān dhārayamāṇaḥ prāṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhDhS, 2, 17, 41.1 sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā //
BaudhDhS, 4, 1, 23.1 āvartayet sadā yuktaḥ prāṇāyāmān punaḥpunaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 4.1 jaghanena gārhapatyasyopaviśyaupāsanasya vā adhīhi bho iti gārhapatyam uktvā prāṇāyāmais trir āyamya sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 8, 6.0 athānyam āvartayaty ā devayajaṃ vaheti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 15, 1.1 apareṇa gārhapatyam upaviśyādhīhi bho ity uktvā sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo vā //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 3, 36.0 daśarātram eka āvartayanti //
Gautamadharmasūtra
GautDhS, 3, 6, 11.1 sāvitrīṃ vā sahasrakṛtva āvartayan punītehaivātmānam //
GautDhS, 3, 6, 12.1 antarjale vāghamarṣaṇaṃ trir āvartayansarvapāpebhyo vimucyate //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 27.0 athainaṃ pradakṣiṇam āvartayati sūryasyāvṛtam anvāvartasvāsāv iti //
Gopathabrāhmaṇa
GB, 1, 1, 22, 12.0 tad etad akṣaraṃ brāhmaṇo yaṃ kāmam icchet trirātropoṣitaḥ prāṅmukho vāgyato barhiṣy upaviśya sahasrakṛtva āvartayet //
Jaiminigṛhyasūtra
JaimGS, 1, 13, 3.0 uditeṣu nakṣatreṣu trīn prāṇāyāmān dhārayitvā sāvitrīṃ sahasrakṛtva āvartayet //
JaimGS, 2, 5, 22.0 caturthyāṃ bhikṣām āvartayeran //
Kauśikasūtra
KauśS, 3, 3, 10.0 sīte vandāmahe tvā ity āvartayitvottarasmin sītānte puroḍāśenendraṃ yajate //
KauśS, 7, 7, 16.1 praṇītīr abhyāvartasvety abhyātmam āvartayati //
KauśS, 8, 2, 42.0 abhyāvartasveti kumbhīṃ pradakṣiṇam āvartayati //
Khādiragṛhyasūtra
KhādGS, 2, 4, 14.0 sūryasyeti pradakṣiṇamāvartayet //
KhādGS, 3, 1, 29.0 prācīṃ prayāyodīcīṃ vā pradakṣiṇam āvartayet //
Kāṭhakasaṃhitā
KS, 13, 10, 6.0 āvartaya nivartayeti //
KS, 13, 10, 7.0 indram eva digbhya āvartayati //
KS, 19, 1, 7.0 chandobhir evainām ebhyo lokebhya āvartayati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 4, 1.24 rudras tvāvartayatu /
MS, 2, 4, 8, 11.0 digbhya evaitair vṛṣṭim āvartayanti //
Mānavagṛhyasūtra
MānGS, 1, 13, 7.3 iti prāṅ abhiprayāya pradakṣiṇam āvartayati //
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 18.0 yan me yamaṃ vaivasvataṃ mano jagāma dūragās tan ma āvartayā punar jīvātave na martave 'tho ariṣṭatātaye //
PB, 1, 6, 14.0 kāma kāmaṃ ma āvartaya //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 10.1 saṃvatsaram aṣṭame kāle bhuñjāno grāmyam annaṃ pra tu draveti daśatam āvartayan naimiśīyaṃ dvādaśasaṃvatsaram avāpnoti //
SVidhB, 1, 5, 13.1 abhojyabhojane 'medhyaprāśane vā niṣpurīṣībhāvas trirātrāvaraṃ tūpavasan neto nv indraṃ stavāma śuddham iti pūrvaṃ sadā sahasrakṛtva āvartayan //
SVidhB, 1, 6, 7.0 akāle dārān upetya trīn prāṇāyāmān āyamya kayānīyādvitīyam āvartayet //
SVidhB, 1, 7, 9.0 avakīrṇī trīn kṛcchrāṃś caran parīto ṣiñcatā sutam iti caturtham āvartayet //
SVidhB, 1, 8, 8.0 anyasmiṃs tv anājñāte kayānīyā dvitīyam āvartayet //
SVidhB, 2, 4, 3.1 pratibhaye 'dhvani devavratam ādyaṃ gītvā madhyamam āvartayet /
SVidhB, 2, 4, 5.1 amānuṣe bhaye kayānīyātṛtīyam āvartayen nainaṃ hiṃsanti //
SVidhB, 2, 4, 7.3 arddhasāmni pradakṣiṇam āvartayet /
SVidhB, 2, 5, 5.0 atha yaḥ kāmayetāvartayeyam ity ekarātraṃ kṣurasaṃyuktas tiṣṭhet sutāso madhumattamā iti varga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāna ekarātreṇa kuṭumbinam āvartayati //
SVidhB, 2, 5, 5.0 atha yaḥ kāmayetāvartayeyam ity ekarātraṃ kṣurasaṃyuktas tiṣṭhet sutāso madhumattamā iti varga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāna ekarātreṇa kuṭumbinam āvartayati //
SVidhB, 3, 7, 3.1 atha yaḥ kāmayeta piśācān guṇībhūtān paśyeyam iti saṃvatsaram caturthe kāle bhuñjānaḥ kapālena bhaikṣaṃ caran prāṇāḥ śiśur ityantyaṃ sadā sahasrakṛtvaḥ āvartayan paśyati //
SVidhB, 3, 7, 5.1 saṃvatsaram aṣṭame kāle bhuñjānaḥ pāṇibhyāṃ pātrārthaṃ kurvāṇo vṛtrasya tvā śvasathādīṣamāṇā ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan gandharvāpsarasaḥ paśyati //
SVidhB, 3, 7, 10.1 gavāṃ praviśantīnāṃ yā paścāt syāt tasyāḥ śiro 'bhyanumṛjya puccham anumṛjya pāṇī saṃhṛtyānaṅgamejayas tiṣṭhet sarvāṃ rātriṃ dvitīyam āvartayan /
SVidhB, 3, 9, 1.2 kamaṇḍalum udakopasparśanārtham ādāya trīnt saptarātrān anudaka upavasann ṛcaṃ sāma yajāmaha ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan yadi devatāḥ paśyati siddhaṃ tad iti /
SVidhB, 3, 9, 3.1 śuklān upavaset sarvān kālān mṛṣṭaḥ śuklavāsāś candanenānuliptaḥ sumanaso dhārayaṃstyamūṣu pūrvaṃ sadā sahasrakṛtva āvartayan ye mānuṣāḥ kāmās tān avāpnoti //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 5.9 punar āvartayati //
TB, 1, 1, 5, 8.6 punar āvartayati /
TB, 2, 1, 8, 1.3 prācīm āvartayati /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 3.0 idaṃ brahma punīmaha iti pavitraṃ gṛhītvā brahma punātvityaṅgulyāṃ nikṣipya śatadhāramiti jalaṃ gṛhītvā payasvatīroṣadhaya ityācamya bhūragnaya ityupasthānamādityasya citpatiriti tribhir anāmikopāntābhyāṃ samṛdodakena triḥ pradakṣiṇam āvartya śiro mārṣṭi //
VaikhGS, 1, 3, 4.0 āpohiraṇyapavamānaiḥ prokṣayaty ud vayam ityādinādityamupasthāya mahāvyāhṛtyā jalam abhimantrya karṇāv apidhāyābhimukham ādityārdhaṃ nimajjya ṛtaṃ ca satyaṃ ca yāsu gandhā iti trirāvartayannaghamarṣaṇaṃ karoti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 8.0 dhātau dhātau mantram āvartayati //
VaikhŚS, 10, 14, 12.0 uttānaṃ paśum āvartya dakṣiṇena nābhiṃ dvyaṅgule tryaṅgule vā vivarte 'vaśiṣṭam upākaraṇabarhiṣor anyatarad oṣadhe trāyasvainam iti prāgagraṃ nidadhāti //
Vasiṣṭhadharmasūtra
VasDhS, 23, 39.1 brāhmaṇam anṛtenābhiśaṃsya patanīyenopapatanīyena vā māsam abbhakṣaḥ śuddhavatīr āvartayet //
VasDhS, 25, 5.1 āvartayan sadā yuktaḥ prāṇāyāmān punaḥ punaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 63.1 arthakāraṇād dharmān āvartayed vacanād vā //
VārŚS, 1, 1, 1, 80.1 karmābhyāvṛttau kṛtasaṃkhyeṣu mantrān āvartayet //
VārŚS, 2, 2, 4, 22.1 upeṣviṣṭakā dadhāti vaihavīr āvartayan //
VārŚS, 3, 4, 1, 28.1 agnaye svāhety anuvākam āvartayann aśvaṃ mārjayanty aśvastokyābhiḥ //
VārŚS, 3, 4, 3, 42.1 etaṃ stotar ity āvartayati //
Āpastambadharmasūtra
ĀpDhS, 1, 26, 14.0 parvaṇi vā tilabhakṣa upoṣya vā śvobhūta udakam upaspṛśya sāvitrīṃ prāṇāyāmaśaḥ sahasrakṛtva āvartayed aprāṇāyāmaśo vā //
Āpastambagṛhyasūtra
ĀpGS, 21, 9.0 bhuktavato 'nuvrajya pradakṣiṇīkṛtya dvaidhaṃ dakṣiṇāgrān darbhān saṃstīrya teṣūttarair apo dattvottarair dakṣiṇāpavargān piṇḍān dattvā pūrvavad uttarair apo dattvottarair upasthāyottarayodapātreṇa triḥ prasavyaṃ pariṣicya nyubjya pātrāṇy uttaraṃ yajur anavānaṃ tryavarārdhyam āvartayitvā prokṣya pātrāṇi dvandvam abhy udāhṛtya sarvataḥ samavadāyottareṇa yajuṣāśeṣasya grāsāvarārdhyaṃ prāśnīyāt //
Āpastambaśrautasūtra
ĀpŚS, 16, 19, 5.1 kāmaṃ kāmadughe dhukṣveti pradakṣiṇam āvartayaṃs tisras tisraḥ sītāḥ saṃhitāḥ kṛṣati //
ĀpŚS, 16, 22, 1.1 tat tvā yāmi brahmaṇā vandamāna iti śālāmukhīye hutvā prāñcam aśvam abhy asthād viśvā iti dakṣiṇena padā darbhastambam ākramayya pradakṣiṇam āvartayitvā yad akranda iti punar evākramayati //
ĀpŚS, 18, 4, 10.0 tasya cakraṃ triḥ pradakṣiṇam āvartayati //
ĀpŚS, 18, 4, 20.0 lakṣaṇaṃ prāpyodañca āvṛtya pradakṣiṇam āvartayante //
ĀpŚS, 20, 4, 6.1 śatakṛtva etam anuvākam āvartayati daśadaśasaṃpātam /
ĀpŚS, 20, 16, 16.0 svayaṃ vājinn apo 'vajighrety apo 'śvam avaghrāpya yad vāto apo agamad iti pradakṣiṇam āvartayati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 20, 9.0 yuvā suvāsāḥ parivīta āgād ity ardharcena enaṃ pradakṣiṇam āvartayet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 20.1 āvartayed vā dravyānvayāḥ saṃskārāḥ //
ĀśvŚS, 4, 15, 9.1 īḍe dyāvīyam āvartayed ā tamaso 'paghātāt //
ĀśvŚS, 7, 3, 4.0 evaṃ sthitān pragāthān pṛṣṭhyābhiplavayor anvahaṃ punaḥ punar āvartayeyuḥ //
ĀśvŚS, 9, 9, 8.1 yadi tv adhvaryava ājiṃ jāpayeyur atha brahmā tīrthadeśe mayūkhe cakraṃ pratimuktaṃ tad āruhya pradakṣiṇam āvartyamāne vājināṃ sāma gāyād āvir maryā ā vājaṃ vājino agman /
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 23.3 tam punar āvartayati /
ŚBM, 2, 1, 4, 23.6 ned asmād idam parāg vīryam asad iti tasmāt punar āvartayati //
ŚBM, 6, 4, 4, 12.1 athaitānpaśūnāvartayanti /
ŚBM, 13, 2, 6, 2.0 tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetīty etaṃ stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā etatparastāddadhāti tathā nātyeti //
Ṛgveda
ṚV, 8, 69, 17.2 arthaṃ cid asya sudhitaṃ yad etava āvartayanti dāvane //
Ṛgvedakhilāni
ṚVKh, 3, 15, 15.2 ahaṃ gandharvarūpeṇa san āvartayāmi te //
ṚVKh, 3, 15, 30.2 kuśikābhyavarāṇāṃ ca mana āvartayāmi te //
ṚVKh, 3, 15, 31.2 tat ta āvartayāmasy adhriś cāhaś ca brāhmaṇaḥ //
Carakasaṃhitā
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Mahābhārata
MBh, 1, 65, 36.2 saṃkṣipecca mahāmeruṃ tūrṇam āvartayet tathā /
MBh, 1, 75, 2.2 śanair āvartyamāno hi kartur mūlāni kṛntati /
MBh, 1, 205, 20.2 yāvad āvartayāmyadya corahastād dhanaṃ tava //
MBh, 3, 10, 14.2 aśrūṇyāvartayantī ca netrābhyāṃ karuṇāyatī //
MBh, 3, 253, 16.2 āvartayadhvaṃ hyanuyāta śīghraṃ na dūrayātaiva hi rājaputrī //
MBh, 4, 33, 14.1 āvartaya kurūñ jitvā paśūn paśumatāṃ vara /
MBh, 4, 61, 29.2 āvartayāśvān paśavo jitāste yātāḥ pare yāhi puraṃ prahṛṣṭaḥ //
MBh, 5, 6, 8.2 manāṃsi tasya yodhānāṃ dhruvam āvartayiṣyati //
MBh, 5, 38, 33.2 āvartayanti bhūtāni samyak praṇihitā ca vāk //
MBh, 7, 2, 27.2 dravyair yuktaṃ saṃprahāropapannair vāhair yuktaṃ tūrṇam āvartayasva //
MBh, 7, 147, 26.3 eṣa bhīmo 'bhiyātyugraḥ punar āvartya vāhinīm //
MBh, 7, 167, 18.2 punarāvartitaṃ kena yadi jānāsi śaṃsa me //
MBh, 7, 171, 27.2 āvartayannihantyetat prayoktāraṃ na saṃśayaḥ //
MBh, 10, 15, 7.2 na śakyam āvartayituṃ brahmacārivratād ṛte //
MBh, 10, 15, 8.1 acīrṇabrahmacaryo yaḥ sṛṣṭvāvartayate punaḥ /
MBh, 12, 84, 4.2 āvartayati bhūyiṣṭhaṃ tad eko hyanupālitaḥ //
MBh, 12, 93, 15.1 adātā hyanatisneho daṇḍenāvartayan prajāḥ /
MBh, 12, 192, 7.2 japyam āvartayaṃstūṣṇīṃ na ca tāṃ kiṃcid abravīt //
MBh, 12, 327, 81.2 sāṅgān āvartayan vedān kamaṇḍalugaṇitradhṛk //
MBh, 12, 331, 47.3 sāṅgān āvartayan vedāṃstapastepe suduścaram //
MBh, 12, 337, 13.1 vedān āvartayan sāṅgān bhāratārthāṃśca sarvaśaḥ /
MBh, 13, 84, 39.2 jihvāṃ cāvartayāmāsa tasyāpi hutabhuk tadā //
MBh, 16, 8, 55.2 na śekur āvartayituṃ hriyamāṇaṃ ca taṃ janam //
Manusmṛti
ManuS, 4, 172.2 śanair āvartyamānas tu kartur mūlāni kṛntati //
Rāmāyaṇa
Rām, Su, 20, 35.2 āvartayata vaidehīṃ daṇḍasyodyamanena ca //
Rām, Yu, 113, 15.2 pitṛpaitāmahaṃ rājyaṃ kasya nāvartayenmanaḥ //
Rām, Utt, 79, 20.2 vidyām āvartanīṃ puṇyām āvartayata sa dvijaḥ //
Rām, Utt, 99, 4.1 tataḥ kṣaumāmbaradharo brahma cāvartayan param /
Saundarānanda
SaundĀ, 15, 68.1 krameṇādbhiḥ śuddhaṃ kanakamiha pāṃsuvyavahitaṃ yathāgnau karmāraḥ pacati bhṛśamāvartayati ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 2.2 akarālāni sudhmātasutīkṣṇāvartite 'yasi //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 75.2 ihāsitam ahaṃ manye tasmād āvartyatām iti //
BKŚS, 4, 113.2 maraṇād dāruṇāt tena cittam āvartyatām iti //
BKŚS, 20, 123.2 āvartayantam utkāntiṃ candrakāntākṣamaṇḍalam //
BKŚS, 20, 324.2 bhrātaḥ prajñaptim āvartya svāmī vijñāyatām iti //
Daśakumāracarita
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
Kāmasūtra
KāSū, 2, 8, 7.1 yuktayantreṇopasṛpyamāṇā yato dṛṣṭim āvartayet tata evaināṃ pīḍayet //
KāSū, 4, 2, 52.1 yayā ca kalahitaḥ syāt kāmaṃ tām āvartayet //
KāSū, 5, 4, 25.2 punar āvartayatyeva dūtī vacanakauśalāt //
KāSū, 5, 6, 6.4 na cāsadbhūtenārthena praveśayituṃ janam āvartayeyur doṣāt //
Kūrmapurāṇa
KūPur, 2, 18, 69.2 āvartayed vā praṇavaṃ devaṃ vā saṃsmareddharim //
KūPur, 2, 18, 70.2 antarjale trirāvartya sarvapāpaiḥ pramucyate //
KūPur, 2, 19, 10.1 drupadāṃ vā trirāvartya sarvapāpapraṇāśanīm /
Liṅgapurāṇa
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
Matsyapurāṇa
MPur, 29, 2.2 śanairāvartyamānastu mūlānyapi nikṛntati //
Nāṭyaśāstra
NāṭŚ, 4, 64.2 āvartya śukatuṇḍākhyamūrupṛṣṭhe nipātayet //
NāṭŚ, 4, 119.2 prasārya kuñcitaṃ pādaṃ punarāvartayet drutam //
NāṭŚ, 4, 161.2 karamāvartitaṃ kṛtvā hyūrupṛṣṭhe nikuñcayet //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 15.0 pañcasu pavitreṣvāvartyamāneṣu daśabhirnamaskāraiḥ parameśvarāyātmasamarpaṇaṃ dānam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 33.0 tadanv ekānte śucau pradeśe jantusthāvarahīne pañca pavitrāṇyāvartayataiva stheyaṃ raudrasavanaṃ yāvattato bhagavantaṃ praṇamya tvadājñāṃ karomītyabhisaṃdhāya japannaivāpādatalamastakaṃ yāvat prabhūtena bhasmanāṅgaṃ pratyaṅgaṃ ca prayatnātiśayena nighṛṣya nighṛṣya snānamācared ityevaṃ madhyāhnāparāhṇasaṃdhyayor apīti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 55.0 tatastatra pañca mantrānāvartayanneva svapet punarutthāyānenaiva vidhinā svapedyenāśveva śuddhivṛddhī bhavataḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 2.19 liṅgigrahaṇaṃ cāvartanīyam /
Viṣṇupurāṇa
ViPur, 4, 4, 108.1 āgāmiyuge sūryavaṃśakṣatravrata āvartayitā bhaviṣyati //
Viṣṇusmṛti
ViSmṛ, 54, 11.1 sūryābhyuditanirmuktaḥ sacailasnātaḥ sāvitryaṣṭaśatam āvartayet //
Bhāratamañjarī
BhāMañj, 7, 68.1 punarāvartite sainye bhīmena bhujaśālinā /
BhāMañj, 13, 219.1 śrutvaitaddharmatanayaḥ praṇayāvartitāñjaliḥ /
Garuḍapurāṇa
GarPur, 1, 50, 50.1 āvartayedvā praṇavaṃ devadevaṃ smareddharim /
GarPur, 1, 158, 28.1 vidhāraṇātpratihataṃ vātādāvartitaṃ yadā /
Kathāsaritsāgara
KSS, 5, 1, 102.2 japann āvartayāmāsa ciraṃ mithyākṣamālikām //
Mukundamālā
MukMā, 1, 20.2 āvartaya prāñjalirasmi jihve nāmāni nārāyaṇagocarāṇi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 69.0 garbhasaṃskārapakṣe tu pratigarbham āvartanīyam //
Rasahṛdayatantra
RHT, 5, 50.1 āvṛtte'pyāvartyaṃ hemavare kṣepyamujjvale nāgam /
Rasamañjarī
RMañj, 4, 31.2 viṣaṃ dṛṣṭvā yadā mantrī mantramāvartayetsakṛt /
Rasaratnasamuccaya
RRS, 8, 24.2 ekatrāvartitāstena candrārkamiti kathyate //
RRS, 11, 109.1 agnyāvartitanāge harabījaṃ nikṣipettato dviguṇam /
RRS, 11, 112.1 agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ /
Rasaratnākara
RRĀ, R.kh., 9, 4.1 kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet /
RRĀ, Ras.kh., 3, 211.2 āvartitaṃ suvarṇābhaṃ jāyate tatra nikṣipet //
RRĀ, V.kh., 4, 99.2 āvartya ḍhālayettasmiṃstena kalkena bhāvitam //
RRĀ, V.kh., 5, 51.2 raupyaṃ bhāgadvayaṃ śuddhaṃ sarvamāvartayettataḥ //
RRĀ, V.kh., 6, 47.1 āvartya cāndhamūṣāyāṃ samuddhṛtya tataḥ punaḥ /
RRĀ, V.kh., 6, 65.1 punarlepyaṃ punaḥ pācyaṃ punarāvartayet kramāt /
RRĀ, V.kh., 6, 66.2 āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet //
RRĀ, V.kh., 6, 104.1 pūrvaṃ yacchodhitaṃ khoṭam āvartyaṃ svarṇatulyakam /
RRĀ, V.kh., 8, 129.1 ṣaṇ niṣkaṃ tāmramāvartya ākhupāṣāṇaniṣkakam /
RRĀ, V.kh., 13, 99.1 samyagāvartitaṃ nāgaṃ palaikaṃ kāṃjike kṣipet /
RRĀ, V.kh., 14, 22.1 āvartya dvaṃdvaliptāyāṃ mūṣāyāmandhitaṃ punaḥ /
RRĀ, V.kh., 14, 34.2 āvartya dvaṃdvaliptāyāṃ mūṣāyāmatha cūrṇayet //
RRĀ, V.kh., 14, 63.0 uddhṛtyāvartayettāni divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 17, 44.2 sāraṃ drutirbhavetsatyam āvartyādau pradāpayet //
RRĀ, V.kh., 19, 36.1 āvartyāvartya saṃsthāpyā raṃbhāpatraiḥ prayatnataḥ /
RRĀ, V.kh., 19, 36.1 āvartyāvartya saṃsthāpyā raṃbhāpatraiḥ prayatnataḥ /
Rasendracintāmaṇi
RCint, 3, 153.1 lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu /
RCint, 5, 16.1 āvartyamāne payasi dadhyād gandhakajaṃ rajaḥ /
RCint, 6, 45.2 āvartyaitanmārayetsaptavārānitthaṃ śulbaṃ jāyate hematulyam //
RCint, 8, 41.2 baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu //
Rasendracūḍāmaṇi
RCūM, 4, 27.2 ekatrāvartitāstena candrārkamiti kathyate //
RCūM, 12, 41.1 kharabhūnāgasattvena viṃśenāvartayed dhruvam /
Rasādhyāya
RAdhy, 1, 207.1 baddhasūtacatuḥṣaṣṭipalāny āvartayet sudhīḥ /
RAdhy, 1, 207.2 hemarājicatuḥṣaṣṭipalāny āvartayet pṛthak //
RAdhy, 1, 233.2 triṃśatpalāni mūṣāyāḥ prakṣipyāvartayet sudhīḥ //
RAdhy, 1, 234.2 stoke stokena kṣiptvātha śanaiścāvartayet sudhīḥ //
RAdhy, 1, 236.2 prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam //
RAdhy, 1, 238.1 śuddhatāmrasya catvāri palānyāvartayet pṛthak /
RAdhy, 1, 240.1 yāvacchulvasya bhāgaikaṃ śanairāvartayetpṛthak /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 235.2, 9.0 evaṃ sarvasaṃkhyāyās triṃśatpalāni mūṣāyāṃ prakṣipyāvartanīyāni //
RAdhyṬ zu RAdhy, 235.2, 10.0 tataḥ suvarṇamākṣikasya sārdhasaptapalānyānīya stokena madhye kṣiptvā punaḥ śanaistāvadāvartanīyāni yāvatā tāmrabhāgapramāṇāni bhavanti //
RAdhyṬ zu RAdhy, 235.2, 13.0 tataḥ sarvo rasa āvartayitvā yadā navapalapramāṇo bhavati tadā prathamāsāv ayaḥprakāśarājiḥ kathyate //
RAdhyṬ zu RAdhy, 237.2, 1.0 sāralohacūrṇaṃ kāṃsyacūrṇaṃ ca samamātrayā mūṣāyāṃ kṣiptvā tata āvartya ekapiṇḍaṃ kriyate //
RAdhyṬ zu RAdhy, 237.2, 2.0 tatastasmātpiṇḍād ardhamātrayā śuddhanāgaṃ madhye kṣiptvā mūṣāyāṃ punaḥ punarāvartya jāraṇīyam //
RAdhyṬ zu RAdhy, 239.2, 1.0 prathamaṃ śuddhatāmrasya catvāri palāni pṛthag āvartayitvā tatastanmadhye thūthāpalāni catvāri catvāri mākṣīkapalānyevamaṣṭau palāni cūrṇīkṛtya stokena stokena kṣiptvā punaḥ punarāvartya tāvajjārayet //
RAdhyṬ zu RAdhy, 239.2, 1.0 prathamaṃ śuddhatāmrasya catvāri palāni pṛthag āvartayitvā tatastanmadhye thūthāpalāni catvāri catvāri mākṣīkapalānyevamaṣṭau palāni cūrṇīkṛtya stokena stokena kṣiptvā punaḥ punarāvartya tāvajjārayet //
RAdhyṬ zu RAdhy, 242.2, 2.0 evaṃ dvādaśabhāgāṃścūrṇīkṛtya stokena śulvamadhye kṣiptvā tāvadāvartayed yāvattāmraśeṣaṃ bhavati //
Rasārṇava
RArṇ, 4, 48.1 tasyāṃ vinyasya mūṣāyāṃ dravyam āvartayed budhaḥ /
RArṇ, 7, 70.2 āvartitaśca mṛdvagnau ghṛtāktakarpaṭopari //
RArṇ, 8, 20.1 sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ /
RArṇ, 8, 27.1 vaṅgamāvartya deveśi punaḥ sūtakayojitam /
RArṇ, 8, 30.1 āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet /
RArṇ, 8, 62.2 āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ //
RArṇ, 11, 21.1 tasminnāvartitaṃ nāgaṃ vaṅgaṃ vā suravandite /
RArṇ, 11, 166.2 āvartyāvartya bhujagaṃ sapta vārān niṣecayet //
RArṇ, 11, 166.2 āvartyāvartya bhujagaṃ sapta vārān niṣecayet //
RArṇ, 12, 118.2 āvartitaṃ bhaved yāvaj jāmbūnadasamaprabham //
RArṇ, 13, 13.1 dakṣiṇāvartitaṃ dhmātaṃ harabījena melakam /
RArṇ, 17, 19.2 samyag āvartya deveśi guṭikaikāṃ tu nikṣipet //
RArṇ, 17, 55.1 gomūtreṇa niśāṃ piṣṭvā śulvamāvartya secayet /
RArṇ, 17, 66.2 āvartitāni bahudhā kuryāt kuṇḍavarāṭakaiḥ //
RArṇ, 17, 93.1 tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ /
RArṇ, 17, 98.2 sthāpayitvāndhamūṣāyāṃ tridhā cāvartayet punaḥ //
RArṇ, 17, 104.1 vaṅgamāvartya deveśi vajrīkṣīreṇa peṣayet /
RArṇ, 17, 112.1 āvartyamānaṃ tāre ca yadi tannaiva nirmalam /
RArṇ, 17, 156.2 bījasaṃyuktamāvartya sthāpayenmatimān sadā //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 26.1 caturthabhāgaṃ salilaṃ nidhāya yatnād yad āvartitam uttamaṃ tat /
Smaradīpikā
Smaradīpikā, 1, 10.2 tena sarvam idaṃ dṛṣṭaṃ punar āvartitaṃ jagat //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 33.0 atra yatra sthitamityāvartya dvir yojyam //
Tantrasāra
TantraS, Viṃśam āhnikam, 59.0 atattvajñānī tu caryaikāyattabhogamokṣaḥ samayollaṅghane kṛte prāyaścittam akurvan varṣaśataṃ kravyādo bhavatīti iti prāyaścittavidhiḥ vaktavyaḥ tatra strīvadhe prāyaścittaṃ nāsti anyatra tu balābalaṃ jñātvā akhaṇḍāṃ bhagavatīṃ mālinīm ekavārāt prabhṛti trilakṣāntam āvartayet yāvat śaṅkāvicyutiḥ bhavati tadante viśeṣapūjā tatrāpi cakrayāgaḥ sa hi sarvatra śeṣabhūtaḥ //
Ānandakanda
ĀK, 1, 4, 200.2 āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet //
ĀK, 1, 4, 398.2 suvarṇasya samaṃ tāpyasatvamāvartayettataḥ //
ĀK, 1, 4, 409.1 garbhadrāvaṇabījaṃ ca sarvamāvartayeddṛḍham /
ĀK, 1, 12, 187.1 kuryātsarvāṇi lohāni tasyāmāvartayet priye /
ĀK, 1, 23, 345.2 āvartitaṃ bhavedyāvajjāyate'rkasamaprabham //
ĀK, 1, 23, 442.2 viṣapānīyamādāya vaṅgamāvartitaṃ śubham //
ĀK, 1, 23, 594.1 dakṣiṇāvartitaṃ dhmātaṃ harabījena melakam /
ĀK, 1, 25, 25.2 ekatrāvartitāste tu candrārkamiti kathyate //
ĀK, 1, 26, 198.2 tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ //
ĀK, 2, 2, 28.2 svarṇamāvartya tolaikaṃ māṣaikaṃ śuddhanāgakam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 31.0 tena dīrghaṃjīvitīyaṃ vyākhyāsyāma ityanena tantraṃ prati vyākhyānapratijñā labdhā bhavati punar dīrghaṃjīvitīyam iti padam āvartyādhyāyapadasamabhivyāhṛtam adhyāyavyākhyānapratijñāṃ lambhayati //
Haribhaktivilāsa
HBhVil, 1, 175.2 etasyaiva yajanena candradhvajo gatamoham ātmānaṃ vedayitvā oṃkārāntarālakaṃ manum āvartayat saṅgarahito 'bhyānayat /
HBhVil, 1, 180.2 amuṃ pañcapadaṃ mantram āvartayed yaḥ sa yāty anāyāsataḥ kevalaṃ tat padaṃ tat /
Mugdhāvabodhinī
MuA zu RHT, 5, 50.2, 1.0 nāgena bījakaraṇamāha ujjvalahemavare svarṇaśreṣṭhe āvartye samyagdrute nāgaṃ śuddhasīsakaṃ āvartyaṃ pradrāvyaṃ kiṃ kṛtvā samaṃ svarṇasamabhāgakṣepaṃ kṣiptvā punarnāgopari triguṇaśilāprativāpaṃ triguṇā yā śilā tasyā nirvāpaṃ kuryāt //
MuA zu RHT, 5, 50.2, 1.0 nāgena bījakaraṇamāha ujjvalahemavare svarṇaśreṣṭhe āvartye samyagdrute nāgaṃ śuddhasīsakaṃ āvartyaṃ pradrāvyaṃ kiṃ kṛtvā samaṃ svarṇasamabhāgakṣepaṃ kṣiptvā punarnāgopari triguṇaśilāprativāpaṃ triguṇā yā śilā tasyā nirvāpaṃ kuryāt //
MuA zu RHT, 5, 51.2, 2.0 tena pūrvoktena vidhinā vidhānena tu punaḥ hemavare pūrvavarṇite vaṅgaṃ kṣepya tālavāpena haritālanikṣepeṇa nirvyūḍhaṃ kuryāt vā tāre āvartye vaṅgaṃ nikṣipya nirvyūḍhaṃ nirvāhitaṃ sadbījavaraṃ bhavet //
MuA zu RHT, 18, 59.1, 4.0 punaḥ paścāddhemnā kanakena sahitaṃ āvartya dhmātaṃ kuryāt //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 93.1 vātāvartitamānuṣe 'tiviṣamaṃ saṃspandate nāḍikā pittasyaiva samāgamaṃ na kurute mandā ca mandodaye /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 3.1 mūlādividhibilaparyantaṃ taḍitkoṭikaḍārāṃ taruṇadivākarapiñjarāṃ jvalantīṃ mūlasaṃvidaṃ dhyātvā tadraśminihatakaśmalajālaḥ kādiṃ hādiṃ vā mūlavidyāṃ manasā daśavāram āvartya //
Rasakāmadhenu
RKDh, 1, 1, 219.1 tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayed budhaḥ /
RKDh, 1, 2, 14.1 āvartyamāne kanake pītā tāre sitaprabhā /
RKDh, 1, 5, 17.5 sattvamāvartitaṃ vyomnaḥ śodhitaṃ kācaṭaṃkaṇaiḥ /
RKDh, 1, 5, 49.1 tulyaṃ tāre tāmramāvartya tāvattaptaṃ taptaṃ gandhacūrṇe kunaṭyām /
RKDh, 1, 5, 64.1 āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 24.2, 3.0 ekatrāvartitāḥ ekasminneva pātre yugapad dravīkṛtya āloḍitāḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 24.2, 2.0 āvartitā dhmānenaikībhūtarasarūpā ityarthaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 55.3 lakṣam āvartayen mantrī dūrvājyābhyāṃ daśāṃśataḥ //
UḍḍT, 9, 79.2 āvartayed ekacitto mantrī mantraṃ susaṃyataḥ //
UḍḍT, 9, 83.2 śaśamāṃsaṃ ghṛtaṃ cīraṃ mantram āvartayet tataḥ //
UḍḍT, 15, 11.1 puṣyanakṣatre kuṅkumāvartitena bāṇena dūrastham api lakṣyaṃ bālo 'pi vidhyate /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 1, 16.0 śataṃ rājaputrāḥ kavacino rājanyā niṣaṅgiṇaḥ sūtagrāmaṇīnāṃ putrā upavītinaḥ kṣatrasaṃgrahītṝṇāṃ putrā daṇḍino 'nāvartayanto 'śvaṃ rakṣanti //